2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Ping An Bank दृश्य चीन डेटा मानचित्र
अगस्तमासस्य १६ दिनाङ्के पिंग आन् बैंकस्य निदेशकमण्डलस्य सचिवः झोउ कियाङ्ग् इत्यनेन २०२४ तमे वर्षे बैंकस्य अन्तरिमपरिणामसम्मेलने उक्तं यत् वर्षस्य प्रथमार्धे पिंग आन् बैंक् इत्यस्य विषये बहु वार्ता अस्ति सुधारस्य परिवर्तनस्य च कालः, तथा च ध्यानस्य केन्द्रं भवितुं सुकरं भवति , जनमतं तुल्यकालिकरूपेण बहुधा भवति। Ping An Bank इत्यस्य निरन्तरं व्याख्यानं चिन्तनं च आवश्यकं यत् केषु पक्षेषु सुधारः कर्तुं शक्यते।
सः अवदत् यत् - "शङ्घाई-कार्यस्थलस्य केन्द्रीकृतप्रबन्धनम् इत्यादिषु विषयेषु अस्माकं मूल-अभिप्रायः अभिप्रायः च आरम्भादेव आसीत् यत् अस्माकं कर्मचारिणां परिच्छेदस्य वेतन-कमीकरणस्य वा योजना नासीत् । ऐतिहासिककारणात् अस्माकं केचन विभागप्रमुखाः च प्रबन्धनदलानि शेन्झेन्नगरे सन्ति, केचन कर्मचारी च शङ्घाईनगरे प्रबन्धने, दक्षतायां, संचारणे च निहितसमस्याः सन्ति, अतः प्रबन्धनस्य सुदृढीकरणाय, जोखिमानां न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च एतत् क्रियते” इति
झोउ कियाङ्ग् इत्यनेन उक्तं यत् पिंग एन् बैंक् इत्यनेन अपि क्षतिपूर्तियोजना प्रदत्ता या यथासम्भवं मानवीयं स्वक्षमतायाः अन्तः च आसीत्, परन्तु अद्यापि तस्य अपर्याप्तव्याख्यानानि, संचारः, बाह्यप्रचारः च भवितुम् अर्हति, येन जनमतं सहजतया उत्तेजितुं शक्यते।
अधुना एव पिंग एन् बैंकेन शङ्घाईनगरे कार्यं कुर्वतः मुख्यकार्यालयस्य प्रासंगिकविभागानाम् कर्मचारिणः पुनः शेन्झेन् मुख्यालयं प्रति स्थानान्तरणं कर्तुं सूचितम्। सामाजिकमाध्यमेषु केचन नेटिजनाः पिंग एन् बैंकस्य अस्य कदमस्य वेषेण परिच्छेदः इति उक्तवन्तः । तस्मिन् समये पिंग एन् बैंक् इत्यनेन प्रतिक्रिया दत्ता यत् केषाञ्चन कर्मचारिणां कार्यालयस्थानेषु परिवर्तनं प्रबन्धनं सुदृढं कर्तुं, जोखिमं नियन्त्रयितुं, सहकार्यं सुदृढं कर्तुं, कार्यक्षमतायाः उन्नयनार्थं च अस्ति
झोउ किआङ्ग् इत्यनेन दर्शितं यत् जनमतस्य घटना एकवारं अनुभवित्वा तस्य सारांशं कृत्वा निरन्तरं अनुभवं सञ्चितुम् आवश्यकं अतः शीतस्य कारणेन भवतः रोगप्रतिरोधकशक्तिः वर्धनीया, न तु यत् कश्चन रोगः भवतः जीवनशक्तिं क्षतिं जनयिष्यति। अस्मिन् पक्षे कुञ्जी मनोवृत्तिः अस्ति, यस्य अर्थः अस्ति यत् विपण्यस्य सर्वेषां क्षेत्राणां स्वराणां हृदयात्, निश्छलतया विनयेन च सामना कर्तव्यः, तत्सह, जनमतस्य प्रतिक्रियायां अस्माभिः अधिकं अग्रे, सक्रियः, व्यवस्थितः च भवितुम् अर्हति | , न तु शिरोवेदना, पादवेदना च, निष्क्रियरूपेण तस्य निवारणं कर्तुं।