2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, अगस्तमासस्य १५ दिनाङ्कः : "दक्षिणतः उत्तरं प्रति जलविपथनपरियोजना समग्ररणनीतिकस्थित्या, दीर्घकालीनविकासेन, जनानां कल्याणेन च सम्बद्धा अस्ति। जलस्रोतानां पारिस्थितिकवातावरणस्य रक्षणं तथा च सुनिश्चित्य यत् 'स्वच्छस्य नदी जलं उत्तरदिशि निरन्तरं प्रवाहितुं शक्नोति' इति सर्वेषां दायित्वं निर्वहणं दीर्घकालं यावत् परिश्रमं च आवश्यकम् अस्ति।"
अस्मिन् वर्षे अगस्तमासस्य १५ दिनाङ्कः द्वितीयः राष्ट्रियपारिस्थितिकीदिवसः अस्ति । कतिपयदिनानि पूर्वं महासचिवः शी जिनपिङ्गः हुबेईप्रान्तस्य शियाननगरस्य डान्जियाङ्गकोउ जलाशयक्षेत्रे पर्यावरणस्वयंसेविकानां प्रतिक्रियां दत्त्वा दक्षिणतः उत्तरपर्यन्तं जलविपथनपरियोजनायाः पारिस्थितिकीपर्यावरणसंरक्षणस्य विशेषमहत्त्वे बलं दत्तवान्।
दक्षिणतः उत्तरं प्रति जलविपथनपरियोजना अद्यावधि विश्वस्य बृहत्तमा जलविपथनपरियोजना अस्ति एकदा शी जिनपिङ्ग् इत्यनेन "एकः प्रमुखः राष्ट्रियः कार्यक्रमः, शताब्द्याः परियोजना, लोकप्रियः समर्थनपरियोजना च" इति उक्तम् ।
२०१४ तमस्य वर्षस्य अन्ते दक्षिण-उत्तर-जल-विपथ-परियोजनायाः पूर्व-मध्य-मार्गस्य प्रथमचरणं पूर्णतया सम्बद्धम् आसीत्, २०२४ तमे वर्षे मार्च-मासे परियोजनायाः सञ्चितजल-विपथनस्य परिमाणं ७० अरब-घनमीटर्-अधिकं जातम्, येन सप्तप्रान्ताः लाभान्विताः अभवन् तथा मार्गे स्थितानि नगराणि च प्रत्यक्षतया १७६ मिलियनतः अधिकान् जनानां लाभाय।
दक्षिणतः उत्तरं प्रति जलविपथनपरियोजना कोटिकोटिजनानाम् पेयजलस्य विषयः अस्ति । शी जिनपिङ्ग् इत्यनेन अस्याः परियोजनायाः महत्त्वस्य वर्णनार्थं "जीवनरेखा" इति शब्दस्य बहुवारं प्रयोगः कृतः, जीवनरेखायाः रक्षणस्य राजनैतिकदृष्ट्या दक्षिणतः उत्तरपर्यन्तं जलविपथनपरियोजनायाः सुरक्षा, जलप्रदायः, जलगुणवत्तायाः च प्रभावीरूपेण रक्षणस्य आवश्यकतायाः उपरि बलं दत्तम् अस्ति .