2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, हेल्सिन्की, १५ अगस्त (रिपोर्टरः चेन् जिंग् तथा ज़ू डोङ्गमेई) स्टॉकहोमतः समाचारः : स्वीडिश जनस्वास्थ्य एजेन्सी इत्यनेन १५ दिनाङ्के एकं विज्ञप्तिपत्रं जारीकृतं यत् स्टॉकहोमक्षेत्रे एकस्य रोगी वानरचेचकस्य "क्लेड् I" इति तनावस्य निदानं जातम्।
स्वीडिशजनस्वास्थ्यसंस्थायाः महामारीविज्ञानी मैग्नस इसलुण्ड् इत्यनेन उक्तं यत् आफ्रिकादेशे यात्रां कुर्वन् अयं रोगी संक्रमितः अभवत्, यत्र वानरचेचकस्य "क्लेड् I" इति तनावः अधिकं प्रभावितः अस्ति। रोगी स्वीडेन्देशे चिकित्सां परिचर्या च प्राप्तवान् अस्ति तथा च प्रासंगिकनिवारणनियन्त्रणविनियमानाम् अनुपालनं कृतवान् अस्ति।
स्वास्थ्यब्यूरो इत्यनेन उक्तं यत् "क्लेड् I" इति तनावः स्वीडेन्देशे पूर्वं आविष्कृतस्य "क्लेड् IIb" वानरस्य चेचकस्य सदृशं रोगं जनयति, परन्तु एषः रोगः अधिकः तीव्रः भविष्यति, मृत्योः दरः अपि अधिकः इति अपेक्षा अस्ति स्वीडेन्देशे पूर्वं प्रायः ३०० वानररोगस्य प्रकरणाः ज्ञाताः, ये सर्वे वैश्विकस्य "क्लेड् IIb"-प्रजातेः प्रसारणेन सह सम्बद्धाः सन्ति । "क्लेड IIb" तनावः मुख्यतया यौनसंपर्कद्वारा संक्रमितः भवति, यदा तु "क्लेड I" तनावः मुख्यतया अन्यसम्पर्कमार्गेण, विशेषतः परिवारस्य अन्तः निकटसंपर्कद्वारा, प्रायः बालकान् संक्रमयति
स्वीडेन्देशे वानररोगस्य निदानं, पृथक्करणं, चिकित्सा च कर्तुं सुरक्षापरिपाटाः स्थापिताः इति स्वास्थ्यप्राधिकरणस्य सूचना अस्ति । इसलुण्ड् इत्यनेन उक्तं यत् प्रकोपस्य निकटतया निरीक्षणं भविष्यति, नूतनानां उपायानां आवश्यकतायाः निरन्तरं मूल्याङ्कनं भविष्यति।
यूरोपीयरोगनिवारणनियन्त्रणकेन्द्रं वर्तमानकाले चिकित्सितानां वानररोगिणां जनस्वास्थ्यस्य जोखिमम् अतीव न्यूनं मन्यते, परन्तु एतादृशाः विच्छिन्नरूपेण आयातिताः प्रकरणाः निरन्तरं भवितुं शक्नुवन्ति
विश्वस्वास्थ्यसङ्गठनेन १४ दिनाङ्के घोषितं यत् वानरस्य महामारी "अन्तर्राष्ट्रीयचिन्ताजनकं जनस्वास्थ्य आपत्कालम्" इति । २०२२ तमस्य वर्षस्य जुलैमासात् परं द्वितीयवारं विश्वस्वास्थ्यविनियमानाम् अन्तर्राष्ट्रीयस्वास्थ्यविनियमानाम् उपरि वानरमहामारीविषये निर्धारितं उच्चतमस्तरस्य चेतावनी जारीकृता अस्ति