2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १६ दिनाङ्के समाचारः प्राप्तः१५ अगस्तदिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं युक्रेन-देशेन १५ दिनाङ्के उक्तं यत् युक्रेन-सेनायाः रूस-देशे लक्ष्य-आक्रमणात् एकसप्ताहाधिकं यावत् अनन्तरं युक्रेन-देशस्य पूर्व-मोर्चायां सैन्यदबावस्य न्यूनतायाः लक्षणं न दृश्यते, तस्य समीपे यत् घटितं तत् च उक्तम् पोक्रोव्स्क् कतिपयान् सप्ताहान् यावत् भयंकरं युद्धम्।
समाचारानुसारं सैन्यविश्लेषकाः अवदन् यत् युक्रेनदेशस्य रूसीक्षेत्रे आक्रमणं आंशिकरूपेण सुदृढीकरणरूपेण कार्यं कुर्वतां रूसीआरक्षितसैनिकानाम् बलं विकीर्णं कर्तुं कृतम्।
युक्रेन-सेना-प्रवक्ता लिखोवः अवदत् यत् रूस-देशेन कब्जित-दक्षिण-युक्रेन-देशात् अन्येषु क्षेत्रेषु केचन सैनिकाः स्थानान्तरिताः, परन्तु एतावता एतत् बृहत्-प्रमाणेन पुनर्नियोजनं न भवति।
"सेनायाः आकारे कोऽपि प्रमुखः परिवर्तनः न ज्ञातः, तथा च कर्मचारिणां संख्यायां परिवर्तनं युद्धस्य स्थितिं प्रभावितं कर्तुं पर्याप्तं महत्त्वपूर्णं नास्ति" इति लिहोवी राज्यदूरदर्शने अवदत्
समाचारानुसारं ५९ तमे मोटरयुक्ते ब्रिगेड् इत्यस्य एकः अधिकारी अवदत् यत् डोनेट्स्क् क्षेत्रे रूसीसेनायाः दबावः दुर्बलः न अभवत्। रूसदेशः मासान् यावत् अस्मिन् क्षेत्रे एकाग्रं आक्रमणं कुर्वन् अस्ति ।
"यद्यपि युक्रेन-सेना रूसी-क्षेत्रे आक्रमणं कृतवती तथापि शत्रुः अद्यापि... स्वस्य अधिकांशं सैनिकं अस्मिन् दिशि त्यक्त्वा विजयं प्राप्तुं प्रयतते स्म" इति अधिकारी अवदत्
सः अवदत् यत् रूसीसेना पूर्वदिशि डोनेट्स्क्-प्रदेशे स्वस्य सर्वाणि उपलब्धानि भण्डाराणि नियोजितवती, यत्र सा युक्रेनदेशे "वास्तविकं दबावं" जनयति।
समाचारानुसारं युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् कीव-देशेन नियन्त्रितस्य रसद-केन्द्रस्य पोक्रोव्स्क्-नगरस्य समीपे उभयपक्षस्य सैनिकाः एकस्मिन् दिने ५८ युद्धानि कृतवन्तः, यत् अस्मिन् मासे एकस्मिन् दिने सर्वाधिकं युद्धं कृतम्
एजेन्स फ्रान्स्-प्रेस्-संस्थायाः १५ अगस्तदिनाङ्कस्य प्रतिवेदनानुसारं रूसदेशेन १५ दिनाङ्के उक्तं यत् तस्य सैनिकाः इवानिव्का-नगरे कब्जां कृतवन्तः । पूर्वीयुक्रेनदेशस्य कीव-नियन्त्रित-यान-केन्द्रात् पोक्रोव्स्क्-नगरात् केवलं १५ किलोमीटर्-दूरे अयं अग्रपङ्क्ति-ग्रामः अस्ति । (संकलित/जूली) २.