2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः अन्ततः समाप्तिः अभवत्, परन्तु वर्षेषु डोपिंग-क्रीडकानां कृते संयुक्तराज्यसंस्थायाः डोपिंग-विरोधी-संस्थायाः (USADA) स्पर्धां कर्तुं अनुमतिः दत्तः इति काण्डः तीव्रः भवति अधुना एव अमेरिकनः स्वतन्त्रः अन्वेषणात्मकः संवाददाता बेन् नॉर्टनः स्वस्य व्यक्तिगतसामाजिकमाध्यममञ्चे प्रायः ३,००,००० अनुयायिभिः सह एकं भिडियो प्रकाशितवान्, यस्मिन् विवरणं दत्तं यत् कथं अमेरिकी-डोपिंग-विरोधी एजेन्सी केषाञ्चन क्रीडकानां प्रतिबन्धित-मादक-द्रव्याणां प्रयोगं कर्तुं अनुमतिं दत्तवती, तेषां सूचनादातृरूपेण च नियुक्तिम् अकरोत् नॉर्टनः तस्मिन् भिडियायां टिप्पणीं कृतवान् यत् -अमेरिकी-डोपिंग-विरोधी-संस्थायाः “पाखण्डः” स्पष्टः अस्ति, तस्य द्विगुण-मानकानां प्रयोगः च “अत्यन्तं विडम्बना” अस्ति ।
अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये, २.सीसीटीवी संवाददातायूएसएडीए-काण्डस्य विषये बेन् नॉर्टन् इत्यनेन सह अनन्यसाक्षात्कारः। नॉर्टन् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयक्रीडाकार्यक्रमेषु क्रीडकानां वञ्चनं कर्तुं संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यस्य शक्तिः नास्ति, अन्यदेशानां अन्तर्राष्ट्रीयक्रीडाकार्यक्रमेषु च अमेरिकादेशः नियमं निर्धारयितुं न शक्नोति। सः चिन्तयति, .यदि स्थितिः अधिकं वर्धते तर्हि २०२८ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं अमेरिका-देशे अस्य काण्डस्य कारणेन प्रतिबन्धः भवितुं शक्नोति ।
संयुक्त राज्य अमेरिका एंटी-डोपिंग एजेन्सी
अमेरिकीसर्वकारेण वित्तपोषितम्
सीसीटीवी संवाददाता : १.USADA इत्यनेन क्रीडकानां वञ्चनं कर्तुं अनुमतिः दत्ता इति विषये भवतः किं मतम्?
बेन् नॉर्टनः : १.एषः अतीव महत् काण्डः यतः अमेरिकी-अधिकारिणः मूलतः वदन्ति यत् वयं केषाञ्चन क्रीडकानां कृते डोपिंग-विरोधी-नियमानाम् उल्लङ्घनं कर्तुं अनुमन्यते यत् अन्येषां क्रीडकानां ग्रहणं कर्तुं ये नियमानाम् उल्लङ्घनं कर्तुं शक्नुवन्ति, यत् स्पष्टतया अत्यन्तं विडम्बना अस्ति |.
अहम् अपि सूचयितुम् इच्छामि यत् USADA इत्यस्य स्वतन्त्रः गैरसरकारीसंस्था इति दावान् किञ्चित् भ्रामकः अस्ति । यथार्थतः,अस्य वित्तपोषणं अमेरिकीसर्वकारेण क्रियते, अमेरिकीकाङ्ग्रेसेन च निरीक्षणं क्रियते ।तथा च विश्वविरोधी डोपिंग एजेन्सी अमेरिकादेशं अन्तर्राष्ट्रीयसमीक्षामण्डलाय निर्दिष्टवती अस्ति।अस्य अर्थः अस्ति यत् २०२८ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं अमेरिका-देशे प्रतिबन्धः भवितुं शक्नोति ।तदतिरिक्तं २०३४ तमे वर्षे शिशिर-ओलम्पिकस्य आतिथ्यं कर्तुं अमेरिका-देशः अपि योजनां करोति । अतः वयं प्रतीक्ष्य पश्यामः यत् एताः कार्यवाहीः कथं प्रगच्छन्ति।
परन्तु वाडा इत्यनेन अतीव स्पष्टं कृतं यत् अमेरिकादेशेन न्यूनातिन्यूनम् २०११ तः ओलम्पिकसहितानाम् अन्तर्राष्ट्रीयक्रीडाकार्यक्रमेषु अज्ञातसङ्ख्यायां क्रीडकान् प्रतिबन्धितपदार्थानाम् उपयोगं कर्तुं अनुमतिं दत्त्वा एतेषां महत्त्वपूर्णनियमानां उल्लङ्घनं कृतम् अस्ति।एतत् स्पष्टतया अन्यायपूर्णम् अस्ति।
संयुक्त राज्य अमेरिका एंटी-डोपिंग एजेन्सी
न तु पुलिसविभागः
सीसीटीवी संवाददाता : १.अमेरिकी-सर्वकारस्य स्वस्य क्रीडकान् वञ्चनं कर्तुं अनुमतिं ददाति परन्तु अन्यदेशेभ्यः क्रीडकान् वञ्चनस्य आरोपं निराधारं करोति इति प्रथां वयं कथं अवगच्छामः?
△अमेरिकनः स्वतन्त्रः अन्वेषणात्मकः संवाददाता बेन् नॉर्टनः सीसीटीवीतः एकेन संवाददात्रेण सह अनन्यसाक्षात्कारं स्वीकृतवान्
बेन् नॉर्टनः : १.यूएसएडीए इत्यनेन दत्तं तर्कं यत् तेषां केषाञ्चन अमेरिकीक्रीडकानां सूचनादातृरूपेण कार्यं कर्तुं एतेषां प्रतिबन्धितपदार्थानाम् उपयोगं कर्तुं अनुमतिः आवश्यकी, मूलतः अन्येषां क्रीडकानां गुप्तचर्या भवति येषां आरोपाः अपि तथैव कुर्वन्ति इति। अमेरिकनपुलिसविभागैः प्रयुक्ता एषा रणनीतिः । एफबीआई अथवा स्थानीयपुलिसः कदाचित् अपराधिनं, यथा मादकद्रव्यव्यापारिणं, अन्येषां अपराधिनां मादकद्रव्यव्यापारिणां च जासूसीं कर्तुं सूचनादातारूपेण परिणतुं प्रयतते।
तथापि वयं द्वयोः अत्यन्तं भिन्नयोः विषययोः विषये वदामः ।यूएसएडीए इति पुलिसविभागः नास्ति, एषा संस्था अस्ति यस्याः क्रीडकाः विशेषतया ओलम्पिकादिषु अन्तर्राष्ट्रीयस्पर्धासु प्रतिबन्धितपदार्थानाम् उपयोगविषये नियमानाम् उल्लङ्घनं न कुर्वन्ति इति सुनिश्चितं कर्तव्यम् अतएव,अन्तर्राष्ट्रीयक्रीडाकार्यक्रमेषु अस्माकं क्रीडकाः वञ्चनं कर्तुं शक्नुवन्ति इति वक्तुं यूएसएडीए-संस्थायाः कोऽपि अधिकारः नास्ति, यतः वयं अन्येषां क्रीडकानां निरीक्षणं कर्तुम् इच्छामः येषां विषये वयं मन्यामहे यत् ते वञ्चनं कुर्वन्ति इति।
नियमाः तथैव कार्यं न कुर्वन्ति। अन्येषां राष्ट्रिय-अन्तर्राष्ट्रीय-क्रीडा-कार्यक्रमानाम् नियमाः अमेरिका-देशः न निर्धारयति ।
अमेरिकादेशः क्रीडाकार्यक्रमानाम् राजनीतिकरणं करोति : १.
प्रतियोगिनां कृते कष्टं सृजतु
सीसीटीवी संवाददाता : १.भवान् स्वस्य वीडियो कार्यक्रमे उक्तवान् यत् अमेरिकादेशः "राजनैतिककारणात्" एतत् कृतवान् इति।
बेन् नॉर्टनः - अमेरिकादेशः प्रायः अन्तर्राष्ट्रीयक्रीडाकार्यक्रमेषु राजनीतिकरणं करोति, एतत् न नवीनम्। उदाहरणार्थं वयं दृष्टवन्तः यत् अमेरिकादेशः अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः उपरि रूस-देशस्य प्रतिबन्धं कर्तुं दबावं ददाति । अमेरिकादेशः चीनदेशे अपि दबावं स्थापयति स्म । सुस्पष्टम्,चीनदेशस्य दलं अमेरिकीदलस्य मुख्यप्रतियोगी अभवत्. २०२४ तमे वर्षे ओलम्पिकक्रीडायां अमेरिका-चीन-देशयोः स्वर्णपदकसङ्ख्यायां प्रथमस्थानं प्राप्तुं बद्धौ स्तः । अतः अमेरिकादेशस्य रुचिः अस्तितस्य मुख्यप्रतियोगिनां कृते कष्टं जनयन् ।
विगतद्वये ओलम्पिकक्रीडायां अमेरिकादेशः चीनदेशस्य दलस्य उपरि प्रतिबन्धितद्रव्याणां प्रयोगस्य आरोपं कृतवान् । वस्तुतः २०२० तमे वर्षे ओलम्पिकक्रीडायां वाडा इत्यनेन एतेषां अमेरिकी-आरोपाणां अन्वेषणं कृत्वा ते असत्यम् इति निष्कर्षः कृतः । चीनीयतैरणदलः एकस्मिन् होटेले एकत्र भोजनं कृतवान् यत्र भोजने रसायनं भवति स्म किन्तु औषधस्य प्रयोगः न कृतः इति तथ्यं होटेलस्य दोषः आसीत् न तु तेषां क्रीडकानां कृते। अतः अमेरिकादेशेन कृतः एषः आरोपः गलतः, परन्तु अमेरिकादेशेन कृतस्य अस्य आरोपस्य उद्देश्यं अनिश्चिततां प्रसारयितुं जनान् चिन्तयितुं च अस्ति यत् यदा चीनीयक्रीडकाः उत्तमं प्रदर्शनं कुर्वन्ति तदा वस्तुतः ते न्यायपूर्णतया स्पर्धां न कुर्वन्ति इति सूचयति।
अवश्यं, एषः आरोपः अत्यन्तं विडम्बनापूर्णः यतः वयम् अधुना जानीमः यत् न्यूनातिन्यूनं २०११ तः अमेरिकादेशः स्वस्य क्रीडकानां कृते डोपिंगविरोधी नियमानाम् उल्लङ्घनेन प्रतिबन्धितपदार्थानाम् उपयोगं कर्तुं अनुमतिं दत्तवान् अनेन २०२४ तमे वर्षे ओलम्पिकक्रीडायां चीनदेशस्य क्रीडकानां उत्पीडनमपि अभवत् ।समासे चीनीयतैरणदलस्य प्रत्येकं सदस्यं २१ औषधपरीक्षाः कृतवान्, अमेरिकीतैरणदलस्य तु केवलं ६ परीक्षणं कृतम् ।यूरोपीयदेशानां जापानीयानां तैरणदलानां च ४ वारं परीक्षणं भवति । चीनीयक्रीडकाः उच्चस्तरं धारयन्ति, यत् स्पष्टतया अन्यायपूर्णम् अस्ति । एतत् अभवत् यतोहि अमेरिकादेशेन एते आरोपाः कृताः, ये मूलभूताः आसन्अमेरिकीसर्वकारः अन्तर्राष्ट्रीयक्रीडा, अन्तर्राष्ट्रीयव्यापारः, आधारभूतसंरचनाविकासः, आर्थिकनीतिः, सैन्यनीतिः च इत्यादिषु सर्वेषु अन्तर्राष्ट्रीयक्षेत्रेषु चीनदेशं राक्षसीकृत्य प्रयतते, एतेषां प्रायः निर्मितानाम् बहानानां कृते "बलिबकरान्" अन्वेष्टुं प्रयतते
पाश्चात्यमाध्यमानां पक्षपातपूर्णं वृत्तिः सामान्या एव
अमेरिकी-एण्टी-डोपिंग-एजेन्सी-काण्डस्य उजागरीकरणानन्तरं यद्यपि अमेरिका-देशस्य मुख्यधारा-माध्यमेन तस्य विषये सूचना दत्ता, तथापि तेषु अधिकांशः सतही आसीत्, तस्मिन् न गभीरताम् अवाप्तवान्, अपितु चीनीय-तैरकानाम् औषध-परीक्षा-परिणामेषु एव ध्यानं दत्तवन्तः पाश्चात्यमाध्यमानां पक्षपातपूर्णं वृत्तिः सामान्या इति नॉर्टन् अवदत्।
बेन् नॉर्टनः : १.चिरकालं यावत्, २.पाश्चात्यमाध्यमाः पाश्चात्यसर्वकाराणां हिताय पक्षपातं दर्शयन्ति, प्रायः चीनादिदेशेषु अतीव पक्षपातं कुर्वन्ति ये केवलं पाश्चात्य-आदेशान् न अनुसरन्तियथा, इराकयुद्धस्य पूर्वसंध्यायां पाश्चात्यमाध्यमेषु स्पष्टतया मिथ्यावक्तव्यं प्रसारितम्, अमेरिकीसर्वकारेण आक्रमणस्य अवैधयुद्धस्य औचित्यं दर्शयितुं पुनः पुनः असत्यं प्रसारितम् अतः पाश्चात्यमाध्यमाः एतादृशं पक्षपातपूर्णं वृत्तिं गृह्णन्ति इति न आश्चर्यम्।
परन्तु एतादृशेषु विषयेषु वयं पाखण्डं अपि द्रष्टुं शक्नुमः विश्व-डोपिंग-विरोधी एजेन्सी-संस्थायाः आरोपः अस्ति यत्, केषाञ्चन क्रीडकानां कृते दशवर्षेभ्यः अधिकं यावत् प्रतिबन्धित-मादक-द्रव्याणां प्रयोगः अनुमन्यते, परन्तु पाश्चात्य-माध्यमेन एतस्य विषये कष्टेन एव सूचना दत्ता | चीनदेशः रूसदेशश्च स्वक्रीडकान् प्रतिबन्धितपदार्थानाम् उपयोगं कर्तुं अनुमतिं दत्तवन्तौ इति कथ्यते ।
△पूर्वः अन्तर्राष्ट्रीयतैरणप्रशिक्षकः सुप्रसिद्धः अमेरिकनतैरणभाष्यकारः च एलेक्स प्सेल्की
पूर्वः अन्तर्राष्ट्रीयतैरणप्रशिक्षकः सुप्रसिद्धः अमेरिकनतैरणभाष्यकारः च एलेक्स प्सेल्की इत्ययं...संवाददातृभिःसाक्षात्कारे सः अपि अवदत् यत् पाश्चात्यमाध्यमाः चीनीयक्रीडकानां विषये अन्यायपूर्वकं समाचारं ददति।तेषां पक्षग्रहणस्य उत्सुकता प्रतिबिम्बयति ।
प्सेल्की इत्यनेन उक्तं यत् केचन अन्तर्राष्ट्रीयाः डोपिंगविरोधी एजेन्सीः एतेभ्यः अन्तर्राष्ट्रीयमाध्यमेभ्यः प्रभाविताः अभवन्, ते च फिना इत्यस्य उपरि, ततः विश्वस्य डोपिंगविरोधी एजेन्सी इत्यस्य उपरि दबावं स्थापयितुं निश्चयं कृतवन्तः।अन्तर्राष्ट्रीयमाध्यमाः अन्येषां प्रकरणानाम् विषये प्रायः सर्वथा विस्मृत्य केवलं चीनदेशे एव केन्द्रीकृताः सन्ति, यत् अन्यायपूर्णम् अस्ति।
प्सेल्की पञ्चवारं ओलम्पिकं, १२ वारं च विश्वचैम्पियनशिपं गतः अस्ति, तस्य तैरणप्रशिक्षणस्य, तैरणकार्यक्रमेषु टिप्पणीं कर्तुं च समृद्धः अनुभवः अस्तिअन्तर्राष्ट्रीयक्रीडाः क्रीडायाः असम्बद्धानां विशिष्टनियमानां अधीनाः न भवितुम् अर्हन्ति ।
प्सेल्की इत्यनेन अपि उक्तं यत् यदा साल्ट् लेक्-नगरं शीतकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं योग्यं जातम् तदा IOC-सङ्घः अतीव प्रबलः आसीत् यत् तेषां वक्तव्यं यत् तेषां IOC-नियमानाम्, कानूनानां च पालनम् अवश्यं कर्तव्यम् इति
अमेरिकीसर्वकारस्य विभिन्नाः विभागाः चीनस्य अन्तर्राष्ट्रीयपदवीं न्यूनीकर्तुं प्रयतन्ते
△अमेरिकन "ग्लोबल स्ट्रैटेजिक इन्फॉर्मेशन" पत्रिकायाः वाशिङ्गटन ब्यूरो इत्यस्य पूर्वनिदेशकः विलियम जोन्सः
वैश्विकरणनीतिसूचनापत्रिकायाः पूर्ववाशिङ्गटनब्यूरोप्रमुखः विलियमजोन्सःसंवाददातृभिः साक्षात्कारः क्रियतेसाक्षात्कारे सः अवदत् यत् तैरणस्पर्धासु अमेरिकादेशस्य उपरिभागः अस्ति, परन्तु चीनदेशः बहुषु क्षेत्रेषु प्रगतिम् करोति, विशेषतः पेरिस् ओलम्पिकस्य तैरणस्पर्धासु।अमेरिकीसर्वकारस्य सर्वे विभागाः चीनस्य अन्तर्राष्ट्रीयस्थानं दुर्बलं कर्तुं प्रयतन्ते।
जोन्सः अवदत् यत् अमेरिकादेशस्य मतं यत् मानवतायाः भाग्यं निर्धारयितुं अद्यापि तस्य "साम्राज्यीयः अतिप्रसारणः" अस्ति, एतत् च क्रीडाविषयेषु अपि प्रतिबिम्बितम् अस्ति। अधुना, अस्य प्रश्नस्य उपरि आगमनस्य कारणं अस्ति यत्...चीनदेशस्य उदयःसिद्धं कृतवान् यत् अमेरिकादेशः अनेकेषु भिन्नक्षेत्रेषु करोतिवास्तविकप्रतियोगिना सह, .चीनदेशेन प्रौद्योगिक्याः, विज्ञानस्य, गणितस्य, क्रीडायाः च क्षेत्रेषु यत्किमपि प्रगतिः कृता तत् अमेरिकादेशेन...तस्य महाशक्तित्वस्य तर्जनं करोति।
स्रोतः - सीसीटीवी न्यूज