2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी "वाल स्ट्रीट् जर्नल्" इत्यनेन अगस्तमासस्य १४ दिनाङ्के प्रकाशितेन लेखेन उक्तं यत् "नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइनविस्फोटस्य योजना युक्रेनदेशेन कृता आसीत् । लेखे उक्तं यत् २०२२ तमस्य वर्षस्य मे-मासे केचन वरिष्ठाः युक्रेन-देशस्य सैन्य-अधिकारिणः व्यापारिणः च एकत्र समागताः, केचन जनाः "नॉर्ड-स्ट्रीम्"-पाइप्-लाइन्-इत्यस्य विनाशस्य योजनां प्रस्तावितवन्तः युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन प्रारम्भे योजनायाः अनुमोदनं कृतम् । परन्तु पश्चात् सी.आय.ए.परन्तु तत्कालीनः युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः ज़ालुज्नी इत्ययं कार्यस्य प्रचारं निरन्तरं कुर्वन् आसीत् ।。
अपि च १४ तमे दिनाङ्के अनेके जर्मनी-माध्यमेषु "नॉर्ड स्ट्रीम्" प्राकृतिकवायु-पाइपलाइनस्य क्षतिस्य प्रतिक्रियारूपेण,जर्मनीदेशस्य अभियोजकाः अद्यैव युक्रेनदेशस्य एकस्य शङ्कितेः गिरफ्तारीपत्रं जारीकृतवन्तः。
"नॉर्ड स्ट्रीम्" मूलतः जर्मनीदेशेभ्यः अन्येभ्यः यूरोपीयदेशेभ्यः प्राकृतिकवायुस्य परिवहनार्थं रूसस्य मुख्यपाइप् लाइन् आसीत् । २०२२ तमस्य वर्षस्य सितम्बरमासे "नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइने डेन्मार्क-स्वीडेन्-देशयोः जलस्य समीपे जलान्तरे हिंसकः विस्फोटः जातः, येन प्राकृतिकवायुस्य बृहत् परिमाणं लीकं जातम्, तस्य विध्वंसस्य शङ्का अपि अभवत्
स्रोतः - सीसीटीवी न्यूज