2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लिन् किङ्ग्क्सुआन् इत्यनेन "सर्वतोऽपि सुन्दरं जीवनं शुद्धं आनन्दः" इति ग्रन्थे लिखितम् यत् -
निर्मलहृदयेन जगत् पश्यन्तु आनन्देन जीवनं जीवन्तु।
स्नेहस्य निर्माणार्थं सामान्यहृदयस्य उपयोगं कुर्वन्तु, चिन्तानिवारणाय च मृदुहृदयस्य उपयोगं कुर्वन्तु।
परिस्थितयः मनसा उत्पद्यन्ते, शुभाशुभस्थितीनां भेदः न जीवनस्य समन्वयः, अपितु श्वः परदिने मनसः संवर्धनस्य परिणामः भवति । जीवनस्य अभ्यासे "हृदयात्" आरम्भः श्रेयस्करः।
०१ “स्थिरतां” स्थापयितुं मन्दं कुर्वन्तु ।
सर्वं मन्दं गृहीत्वा कार्यं कर्तुं पूर्वं द्विवारं चिन्तयन्तु। जनानां आत्मसंवर्धनं मन्दतायां अपि प्रतिबिम्बितं भवति, यदि भवन्तः मन्दं वदन्ति तर्हि भवन्तः मन्दं वर्तन्ते तर्हि भवन्तः स्वस्य निरीक्षणं कर्तुं शक्नुवन्ति।
प्राचीनकाले दम्पती अस्ति : १.
यदा त्वं क्रुद्धः भवसि, क्षणं शान्तं भव, यदा च मनः शान्तिः भवति तदा अत्यन्तं कठिनविषयेषु अनन्तं क्लेशं रक्षिष्यसि, समग्रकथां शान्ततया चिन्तयसि, यदा च एकाग्रतां प्राप्स्यसि तदा स्वाभाविकतया भवतः क संतुलन।
मनः स्थापयन्तु, जगति परिवर्तनस्य विषये उदासीनाः भवन्तु। "मित्रान् विना अग्रे मार्गस्य चिन्ता मा कुरुत।"
०२ "मोटाई" समर्थयितुं निवृत्तिः ।
पुरतः स्थित्वा परेषां मन्यसे चेत् वने सुन्दरः वृक्षः वायुना नश्यति । केचन विषयाः सन्ति येषां विषये भवद्भिः चिन्ता न करणीयम्, समयः सर्वं सिद्धं करिष्यति; त्यक्तुं न कायरता, अपितु स्थानं त्यक्तुं न अयोग्यता, अपितु उदारता, दयालुः सहिष्णुता च।
बुदाई भिक्षुः एकदा अवदत्-
सः सर्वत्र हरिततण्डुलवृक्षान् रोपयति स्म, यदा सः शिरः अवनयति स्म तदा सः जले आकाशं पश्यति स्म । शान्तिमूलानि षट् मार्गः, निवृत्तिः च वस्तुतः अग्रे ।
यथा धानक्षेत्रे तण्डुलरोपणं तथैव "प्रतिगमनम्" एव उन्नतिं कर्तुं एकमात्रं मार्गम् अस्ति । त्यक्तुं ज्ञात्वा एकप्रकारं दयालुत्वं प्रज्ञा च । जीवने एकं पदं उच्चं भवति, युक्तियुक्तत्वस्य एकः बिन्दुः आशीर्वादः भवति, दयालुजनाः धन्याः भवन्ति;
०३ "दया" पोषणार्थं त्यजतु।
सर्वं प्राप्तुं परिहरन्तु, वस्तुषु सिद्धतां परिहरन्तु, जनानां समृद्धिं च वर्जयन्तु । स्वीडेन्देशे वोल्वो-मुख्यालये २००० तः अधिकाः पार्किङ्गस्थानानि सन्ति ये जनाः पूर्वमेव कार्यालयभवनात् दूरं, प्रतिदिनं स्वकारं पार्कयन्ति ।
कश्चन भ्रान्त्या पृष्टवान् - "किं भवतः पार्किङ्गस्थानानि निश्चितानि सन्ति?"
समता एकप्रकारः परोपकारी गुणः, जीवनस्य अपि स्थितिः । त्यक्त्वा एव भवन्तः लाभं प्राप्नुयुः यदि भवन्तः नीरसतां त्यजन्ति तर्हि भवन्तः पूर्तिं प्राप्नुवन्ति; साधारणतां प्रति ।
प्रेम्णः दयालुतां संवर्धयितुं प्रथमं हृदयं कथं उष्णं कर्तव्यम्?
०४ “शुद्धतां” निर्वाहयितुम् शान्तं तिष्ठतु ।
समृद्धं स्थानं उदासीनं, शान्तं स्थानं मनः पोषयति। शुद्धहृदयस्य संवर्धनार्थं जनानां आन्तरिकशान्तिः एकाग्रतायाः च आवश्यकता वर्तते। उचित-अनुचितयोः विषये एतावन्तः विक्षेपाः सन्ति यदि भवन्तः न पश्यन्ति, न शृण्वन्ति, अथवा न चिन्तयन्ति तर्हि भवतः शुद्धं मनः भवितुम् अर्हति।
मानवहृदयं प्रायः कामैः पूर्णं भवति, शान्तं कर्तुं न शक्नोति, मलिनजलवत् । कामः क्वथमानोदकवत्, मनुष्यहृदयश्च चषके चायवत् क्वथति जलं वह्नितापात्, हृदयं च चषकशीतलत्वात् न विस्मयम्।
यदा कामाः शीतं हृदये निवसन्ति तदा ते मलिनजलवत् स्पष्टाः भवन्ति । शान्तता न तु कार-अश्वानाम् चञ्चलतां परिहरितुं, अपितु हृदये वेष्टनस्य निर्माणं भवति । मनःशान्तिः न तु लोके प्रचलति बधिर इति, किन्तु गुरुदायित्वभारयुक्तेऽपि शरदचन्द्रं वसन्तवायुं च स्मितेन पश्यितुं शक्यते ।
वसन्तस्य अपराह्णे चायस्य चषकं कृत्वा डोलकुर्सिषु उपविश्य शान्ततया डोलयन्तु । हृदये सर्वे विक्षेपविचाराः विस्मृति-नद्याः अप्राप्य-नदीं प्रति प्रवाहयन्तु, तथापि वर्षेषु चिन्ता-क्रोध-रहितं शुद्धं शान्तं च मनः भवतु। आजीवनं जीवति, जीवनपर्यन्तं मनः संवर्धयति च; यदा भवतः हृदयं निश्चलं भविष्यति तदा भवतः जीवनं मुक्तं भविष्यति।