2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चञ्चलस्य जगतः पृष्ठतः कलाप्रेमेण, दृढतायाः च सह साधारणजीवने शान्ततया अभ्यासं कुर्वन्तः जनानां समूहः अस्ति ।
कलासाधकानां कृते आध्यात्मिक-अभ्यासस्य मार्गः पुष्पैः तालीवादनेन च न प्रशस्तः, अपितु एकान्ततायाः, दृढतायाः च अधिकः भवति । ते प्रायः शान्तस्टूडियोषु केवलं कैनवासस्य, वाद्ययन्त्राणां, पाण्डुलिपिपत्रस्य च सम्मुखीभवन्ति, पुनः पुनः प्रयासं कुर्वन्ति, संशोधनं कुर्वन्ति, सुधारं कुर्वन्ति च ।
तस्मिन् क्षणे प्रकाशस्य छायायाः च परिवर्तनं ग्रहीतुं चित्रकारः कतिपयान् दिनानि प्रतीक्षते, यावत् तस्य अङ्गुलयोः वेदना न भवति तावत् यावत् लेखकः कठिनतया ध्यानं कर्तुं शक्नोति अत्यन्तं उपयुक्तानि शब्दानि वाक्यानि च अन्वेष्टुं विलम्बितरात्रौ प्रकाशस्य अधः .
तेषां प्रयत्नाः सर्वदा जगति न दृश्यन्ते, परन्तु तेषां कलाभक्तिः कदापि न निवर्तिता ।
क्षिचेङ्ग् ग्रामे चेन् झीझोङ्ग् नामकः स्वशिक्षितः कृषकचित्रकारः अस्ति, विश्वे परिवर्तनस्य अभावेऽपि सः ग्राम्यक्षेत्रस्य एकस्य कोणस्य रक्षणं कृत्वा स्वस्य रोचमानचित्रं चित्रितवान्
चेन् ज़िझोङ्गः स्वस्य अभिव्यक्तिं कर्तुं कुशलः नास्ति तथा च तस्य मुखस्य उपरि सर्वदा लज्जालुः स्मितं भवति, परन्तु सः स्वस्य स्थूलहस्तानां उपयोगेन सेबं, सजीवं झींगां, रसीलावनस्पतिं, प्रसिद्धानां चित्राणि च, जीवन्तं चित्रयितुं शक्नोति।
चेन् ज़िझोङ्गः स्टूडियोमध्ये चित्रं रचयति ।
प्रातःकालात् सायंकालपर्यन्तं सः प्रतिदिनं द्वितीयतलस्य स्टूडियोमध्ये लीनः भवति स्म, स्वस्य चातुर्यस्य उपयोगेन कैनवासस्य उपरि रङ्गिणः वर्णाः रङ्गयन्ति स्म ।
चेन् ज़िझोङ्गः सृजनात्मकप्रक्रियायाः परिचयं कुर्वन् अस्ति ।
चेन् झीझोङ्ग् इत्यस्य जन्म बेइमेन् स्ट्रीट्, ज़िचेङ्ग् ग्रामस्य साधारणे कृषकपरिवारे अभवत् सः अस्मिन् वर्षे ६६ वर्षीयः अस्ति सः निम्नस्तरीयः, विनयशीलः च अस्ति, कदापि न दर्शयति।
ग्रामे जनाः तं प्राकृतिकचित्रकारत्वेन प्रशंसन्ति स्म, परन्तु सः सर्वदा स्मितं कृत्वा अवदत् यत् "अद्यापि मया अधिकं ज्ञातव्यम्। अहं बहु प्रसन्नः अस्मि यत् भवद्भ्यः मम चित्राणि रोचन्ते" इति।
चेन् झिझोङ्गस्य चित्रकला स्वशिक्षितम् अस्ति ।तस्य मार्गदर्शनार्थं कोऽपि शिक्षकः नासीत् तथा च तस्य व्यावसायिकशिक्षणस्य अनुभवः नासीत् सः केवलं स्वप्रतिभायाः परिश्रमस्य च उपरि अवलम्ब्य स्वस्य बाहुयुग्मे सौन्दर्यं चित्रयति स्म ।
१९७९ तमे वर्षे "लु क्सुन" इति चित्रम् ।
यतः सः दारिद्र्ये जातः, चेन् झीझोङ्गः स्वस्य पतलूनम् आवर्त्य केवलं कतिपयवर्षेभ्यः विद्यालयस्य अध्ययनानन्तरं दलस्य कृषिं कर्तुं आरब्धवान् ।यद्यपि जीवनं कठिनम् आसीत् तथापि चित्रकलायां तस्य आकर्षणं तथैव आसीत्
यदा सः १८ वर्षीयः आसीत् तदा चेन् झिझोङ्गः कृषिकार्यं, तण्डुलकटनं, अग्निदारुसङ्ग्रहणं, पशुपालनं च सर्वं कुर्वन् आसीत् ।
१९९० तमे वर्षे "प्रीमियर झोउ एन्लाइ" इति चित्रम् ।
वर्षाणां चिन्तनस्य अनन्तरं चेन् ज़िझोङ्गस्य चित्रकला कौशलं महतीं प्रगतिम् अकरोत् ।तस्य प्रबलप्रतिरूपणक्षमतायाः, वर्णानाम् सटीकग्रहणस्य च कारणात् ।तस्य यशः अपि वर्धते स्म ।
१९८० तमे वर्षे "जैस्पर हेयरपिन्" इति चित्रम् ।
१९८० तमे वर्षे आरम्भे २.हुइलोङ्ग-नगरे स्थितः झेजियांग-कृषि-तकनीकी, किउ'आइ-नगरे विशेषतया शिक्षण-भित्ति-चार्ट्-चित्रणार्थं चित्रकारं नियोक्तुं इच्छति स्म, कस्यचित् अनुशंसितस्य अनन्तरं चेन्-झिझोङ्गः सफलतया विद्यालये प्रवेशं कृतवान्
एकस्य कृषकस्य पुत्रः स्वाध्ययनद्वारा विश्वविद्यालयपरिसरं प्रविष्टवान्, भित्तिचार्ट्-शिक्षणस्य पूर्णकालिकः चित्रकारः च अभवत्, यत् रात्रिभोजनानन्तरं ग्रामजनेषु उत्तमं चर्चा अभवत्
विद्यालये स्थित्वा चेन् ज़िझोङ्गः अनेकानि नवीनवस्तूनि स्वीकृतवान्, तस्य सृजनात्मकप्रेरणा च सहसा सक्रियताम् अवाप्तवान्, येन तस्य भविष्यस्य चित्रकलामार्गस्य शॉर्टकट् उद्घाटितः ।
चेन् झीझोङ्गः अवदत् यत् -"कक्षायां लम्बमानानि तण्डुलकर्णानि, शाकानि, वृक्षाणि, चायपत्राणि, कीटानि च इति मम चित्राणि दृष्ट्वा अहं बहु गर्वितः अनुभवामि। शिक्षकः मम चित्राणि दर्शयति, छात्रान् च व्याख्यानं ददाति। यदा यदा छात्राः मम चित्राणि प्रशंसन्ति तदा तदा अहं तथैव अनुभवामि।" happy. इति वक्तुं नावश्यकता वर्तते।"
चेन् ज़िझोङ्गः रेखाचित्रस्य अभ्यासं कृतवान्, भित्तिचित्रस्य चित्रणं कृतवान्, जलरङ्गस्य अपि अध्ययनं कृतवान् ।पश्चात् सः तैलचित्रकला स्वस्य सृजनात्मकनिर्देशनरूपेण चिनोति स्म。
पक्त्वा नीलकङ्कणः।
पाश्चात्य आकृति चित्रकला।
अन्तिमेषु वर्षेषु चेन् ज़िझोङ्गस्य चित्रशैली जीवनस्य समृद्धैः आतिशबाजीभिः सह एकीकृता अस्ति, सः च स्वस्य गृहनगरस्य प्राचीनं नूतनं च आकर्षणं कैनवासस्य उपरि चित्रयितुं प्रयतते
मम गृहनगरस्य परिदृश्यम्।