समाचारं

६५ अचलसम्पत्कम्पनीनां कुलवित्तपोषणराशिः जुलैमासे वर्षे नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य उत्तरार्धे प्रविश्य स्थावरजङ्गमकम्पनीनां वित्तपोषणे नूतनाः परिवर्तनाः अभवन् । अगस्तमासस्य १३ दिनाङ्के सीआरआईसी इत्यनेन आँकडानि प्रकाशितानि यत् अस्मिन् वर्षे जुलैमासे ६५ विशिष्टानां अचलसम्पत्कम्पनीनां कुलवित्तपोषणराशिः ५२.३४६ अरब युआन् आसीत्, मासे मासे ६३.८% वृद्धिः, एकमासस्य वित्तपोषणपरिमाणं च नूतनं प्रहारं कृतवान् २०२४ तः उच्चतमः । वित्तपोषणसंरचनायाः दृष्ट्या जुलैमासे अचलसम्पत्कम्पनीनां घरेलुऋणवित्तपोषणं ५०.०२६ अरब युआन् आसीत्, मासे ५६.६% वृद्धिः, विदेशेषु ऋणवित्तपोषणं २.३२ अरब युआन् च आसीत् , वर्षे वर्षे ६७.९% न्यूनता अभवत् ।

परन्तु समग्रतया अस्मिन् वर्षे स्थावरजङ्गमकम्पनीनां वित्तपोषणं मन्दं एव अस्ति । अस्मिन् वर्षे प्रथमसप्तमासेषु ६५ विशिष्टानां स्थावरजङ्गमकम्पनीनां सञ्चितवित्तपोषणराशिः २६७.८४७ अरब युआन् आसीत्, यत् वर्षे वर्षे ३२% न्यूनता अभवत् सीआरआईसी विश्लेषणेन सूचितं यत् अचलसम्पत्विक्रयः अद्यापि पूर्णतया न पुनः प्राप्तः, अतः अद्यापि अचलसम्पत्कम्पनयः सन्ति ये भविष्ये ऋणस्य चूकस्य सम्मुखीभवितुं शक्नुवन्ति, तथा च तरलतायाः विषयेषु अद्यापि उद्योगस्य ध्यानस्य आवश्यकता वर्तते।

चीनसूचकाङ्कसंशोधनसंस्थायाः निगमसंशोधननिदेशकः लियूशुई अपि दैनिक आर्थिकसमाचारपत्राय अवदत् यत् "यतो हि वर्तमानस्य अचलसम्पत्विपण्ये महत्त्वपूर्णः सुधारः न अभवत्, अतः वित्तीयसंस्थाः अन्याः च उद्योगस्य अपेक्षाः अद्यापि दुर्बलाः सन्ति।

६५ अचलसम्पत्कम्पनीनां वित्तपोषणमात्रायां ९% न्यूनता अभवत् ।

यद्यपि जुलैमासे ६५ विशिष्टानां अचलसम्पत्कम्पनीनां कुलवित्तपोषणराशिः ५२.३४६ अरब युआन् यावत् अभवत्, मासे मासे ६३.८% वृद्धिः, एकमासस्य वित्तपोषणपरिमाणेन च २०२४ तः नूतनं उच्चतमं स्तरं प्राप्तम्, तथापि वर्षे ९% न्यूनता अभवत् -वर्षे ।

संवाददाता अवलोकितवान् यत् जुलैमासे ६५ विशिष्टानां अचलसम्पत्कम्पनीनां वित्तपोषणस्य मध्ये केवलं वन्के इत्यनेन ३२.६६६ अरब युआन् बैंकऋणं प्राप्तम्, यत् ६०% अधिकं भवति सञ्चितदृष्ट्या अस्मिन् वर्षे प्रथमसप्तमासेषु ६५ विशिष्टानां स्थावरजङ्गमकम्पनीनां वित्तपोषणराशिः अद्यापि संकुचति स्म, यत्र कुलसञ्चितवित्तपोषणं २६७.८४७ अरब युआन् भवति स्म, यत् वर्षे वर्षे ३२% न्यूनता अभवत्

१८ जुलै दिनाङ्के वन्के इत्यनेन घोषितं यत् स्वस्य परिचालनस्य आवश्यकतानां पूर्तये कम्पनीयाः सहायककम्पनयः शेन्झेन् जिउझौ रियल एस्टेट् डेवलपमेण्ट् कम्पनी लिमिटेड् तथा च चोङ्गकिङ्ग् ज़िपान् रियल एस्टेट् कम्पनी लिमिटेड् क्रमशः स्वस्य भूमिधारणानि बङ्केभ्यः बंधकीकृत्य बङ्केभ्यः वित्तपोषणं प्राप्तवन्तः कुलम् १४.७२८ अरब युआन् कृते उभयम् अपि ४ वर्षाणि सन्ति ।

पूर्वं ११ जुलै दिनाङ्के वन्के इत्यनेन अन्यत् ऋणमपि प्राप्तम् तथा च तस्य होल्डिंग् सहायककम्पनी वैङ्के लॉजिस्टिक्स् डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यनेन बङ्केभ्यः कुलम् २.७४१ अरब युआन् ऋणं प्राप्तुं आवेदनं कृतम् ।

परन्तु एतत् ज्ञातव्यं यत् वन्के इत्यनेन प्राप्ताः सर्वे बैंकऋणाः नवीनऋणाः न सन्ति, तेषु अधिकांशः मूलऋणानां प्रतिस्थापनं भवति, तथा च ते मुख्यतया परियोजनास्तरस्य केन्द्रीकृताः सन्ति तथा विदेशेषु ऋणानि .

तदतिरिक्तं युएक्सिउ रियल एस्टेट्, पोली रियल एस्टेट् इत्यादीनां रियल एस्टेट् कम्पनीनां अपि जुलैमासे ऋणवित्तपोषणं जारीकृतम् ।

तेषु युएक्सिउ रियल एस्टेट् इति कम्पनी अस्ति यस्याः बन्धकनिर्गमनस्य बृहत्तमः भवति ।

१२ जुलै दिनाङ्के युएक्सिउ रियल एस्टेट् इत्यनेन २०२४ तमे वर्षे निगमबन्धनस्य प्रथमः किञ्चः सफलतया निर्गतः ।प्रथमप्रकारस्य निर्गमनपरिमाणं ५० कोटियुआन्, कूपनदरः २.२५%, निर्गमनकालः ५ वर्षाणि, सदस्यताबहुगुणः ६.३६ गुणा च अस्ति द्वितीयप्रकारस्य निर्गमनपरिमाणं १० अरबं भवति, यत्र कूपनदरः २.७५%, निर्गमनकालः १० वर्षाणि, सदस्यतागुणकः १.२९ गुणान् च अस्ति

उल्लेखनीयं यत् ८ अगस्तदिनाङ्के युएक्सिउ रियल एस्टेट् इत्यनेन प्रकटितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी गुआङ्गझौ अर्बन् कन्स्ट्रक्शन डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यनेन चीनीय-अन्तर्बैङ्क-बाजारे लक्षित-ऋणं निर्गन्तुं नेशनल् एसोसिएशन् आफ् फाइनेन्शियल मार्केट इन्स्टिट्यूशनल् इन्वेस्टर्स् इत्यस्मात् अनुमोदनं प्राप्तम् अस्ति वित्तपोषणसाधनं, निर्गमनपरिमाणं 3 अरब युआन् अधिकं न भविष्यति। "अस्य लक्षितऋणवित्तपोषणयन्त्रस्य निर्गमनेन कम्पनीयाः परिचालनावश्यकतानां पूर्तये दीर्घकालीनविकासरणनीत्याः समर्थनाय च अतिरिक्तं वित्तपोषणस्य स्रोतः प्रदास्यति।

सीआरआईसी-दत्तांशैः ज्ञायते यत् जुलैमासे ६५ विशिष्टानि अचल-सम्पत्-कम्पनयः १५.०५ अरब-युआन्-मूल्यानि बाण्ड्-पत्राणि निर्गतवन्तः, यत् पूर्वमासात् २.९% न्यूनता, गतवर्षस्य समानकालस्य च ५५.६% न्यूनता च अभवत्, औसतवित्तपोषणव्ययः २.८५% आसीत् पूर्वमासस्य अपेक्षया ०.४१% न्यूनता, गतवर्षस्य समानकालस्य अपेक्षया ०.६७% न्यूनता च अभवत् । “यतो हि ये कम्पनयः आन्तरिकरूपेण बन्धकं निर्गच्छन्ति ते मुख्यतया शौकाई, बीबीएमजी, पोली रियल एस्टेट् इत्यादयः राज्यस्वामित्वयुक्ताः उद्यमाः सन्ति, अतः घरेलुवित्तपोषणव्ययः न्यूनस्तरस्य एव तिष्ठति।”.

शेयर्स् इत्यस्य अतिरिक्तनिर्गमनस्य दृष्ट्या चाइना कम्युनिकेशन्स् रियल एस्टेट् इत्यनेन १० जुलै दिनाङ्के ५१.६६४७ मिलियनं शेयर्स् इत्यस्य अतिरिक्तनिर्गमनं सम्पन्नम्, यत्र ४४४ मिलियन युआन् इत्यस्य कुलधनं संग्रहितम्, निर्गमनव्ययस्य कटौतीं कृत्वा शुद्धराशिः ४३८ मिलियन युआन् आसीत् तदतिरिक्तं रोङ्गशेङ्ग् विकासस्य अतिरिक्तनिर्गमनयोजना अद्यापि आन्तरिकमूल्यांकनस्य अधीनं वर्तते।

“समग्रतया, अधिकांशः सूचीकृताः अचलसम्पत्कम्पनयः अद्यापि घरेलुनिजीनियोजनानि उन्नतयितुं तुल्यकालिकरूपेण मन्दाः सन्ति उदाहरणार्थं, पोली डेवलपमेण्ट्, डेमिंग सिटी इत्यादयः अतिरिक्ताः निर्गमनयोजनाः ये पञ्जीकरणार्थं विनिमयद्वारा अनुमोदिताः सन्ति, ते अद्यापि सम्पन्नाः न सन्ति , अनेके स्थावरजङ्गमकम्पनयः स्वस्य समाप्तिस्य घोषणां कृतवन्तः।" CRIC विश्लेषणेन सूचितम्।

अगस्तमासे स्थावरजङ्गमकम्पनयः सक्रियरूपेण विदेशऋणं निर्गतवन्तः

यद्यपि जुलैमासे अचलसम्पत्कम्पनीनां घरेलुवित्तपोषणं सुधरितम् तथापि विदेशेषु वित्तपोषणं अद्यापि आशावादी नास्ति ।

सीआरआईसी-दत्तांशैः ज्ञायते यत् जुलैमासे ६५ विशिष्टानां रियल एस्टेट्-कम्पनीनां विदेशेषु ऋणवित्तपोषणं केवलं २.३२ अरब युआन् आसीत्, यत् वर्षे वर्षे ६७.९% न्यूनता अभवत् चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु अचलसम्पत्कम्पनीभिः विदेशेषु ऋणनिर्गमनस्य परिमाणं केवलं ६.७ अरब युआन् आसीत्, यत् वर्षे वर्षे ३९.५% न्यूनता अभवत् एकं मासं दृष्ट्वा मे मासे रियल एस्टेट् कम्पनयः नूतनानि बन्धकानि न निर्गतवन्तः शेषेषु मासेषु केवलं कतिपयानि उच्चगुणवत्तायुक्तानि कम्पनयः एव विदेशेषु बन्धकानि निर्गन्तुं समर्थाः अभवन् उदाहरणार्थं युएक्सिउ प्रॉपर्टीज, स्वाइर् प्रॉपर्टीज, सन हङ्ग काई प्रॉपर्टीज च सफलतया निर्गताः जुलैमासे विदेशेषु बन्धकानि निर्गतवन्तः।

"यतो हि वर्तमानस्य स्थावरजङ्गमविपण्ये महत्त्वपूर्णः सुधारः न अभवत्, अतः वित्तीयसंस्थाः अन्ये च उद्योगस्य अपेक्षाः अद्यापि दुर्बलाः सन्ति। तत्सह, स्थावरजङ्गमकम्पनीनां वित्तपोषणं यावत् अधिकं भवति, तावत् अधिकं ऋणं भविष्यति, ऋणस्य परिशोधनं च तावत् अधिकं भविष्यति दबावः भविष्ये भविष्यति केचन कम्पनयः ध्वनिसञ्चालनेषु केन्द्रीभवन्ति तथा च देयतापरिमाणं न्यूनीकर्तुं वित्तपोषणं च मध्यमरूपेण न्यूनीकर्तुं पहलं करिष्यन्ति" इति लियू शुई पत्रकारैः उक्तवान्।

ज्ञातव्यं यत् अगस्तमासे अचलसम्पत्कम्पनीनां विदेशेषु ऋणनिर्गमनस्य सकारात्मकः पक्षः आसीत्, केचन निजीअचलसम्पत्कम्पनयः अमेरिकीडॉलरस्य बन्धनानि अपि सफलतया निर्गतवन्तः

चाइना रियल एस्टेट् न्यूज इत्यस्य अनुसारं लोगन् तथा केडब्ल्यूजी इत्यनेन जेपी मॉर्गन चेस् इत्यस्मै हाङ्गकाङ्गस्य मिड् लेवल्स् इत्यस्मिन् विलासिनी सम्पत्तिः कैयुए परियोजनायाः ऋणस्य पुनर्वित्तपोषणस्य व्यवस्थां कर्तुं अनन्य अण्डरराइटररूपेण नियुक्तिः कृता ऋणं १० अगस्तदिनाङ्के सम्पन्नम्, यत्र कुलम् १.०५ अमेरिकी-डॉलर्-रूप्यकाणि संग्रहीताः, अस्य ऋणस्य उपयोगः कैयुए-परियोजनायाः ऋण-भुक्ति-विकास-कार्यक्रमयोः समर्थनाय भविष्यति ।

"पूर्व-बाजार-वार्ताणाम् आधारेण, एषः USD-बन्धकः निजी-प्लेसमेण्ट्-बन्धकः अस्ति, यस्य उपयोगः प्रारम्भिक-ऋणानां स्थाने कैयु-परियोजनायाः अनुवर्तन-कार्यस्य समर्थनार्थं च भवति । पूंजी-व्ययः तुल्यकालिकरूपेण अधिकः भवितुम् अर्हति । तथापि सम्प्रति परियोजनायाः विक्रयः सुष्ठु अस्ति तथा च तुल्यकालिकरूपेण दृढं नकदप्रवाहस्थिरतां धारयति इति लियू शुई इत्यनेन उक्तं यत् अल्पकालीनरूपेण विक्रयविपण्यं अद्यापि तलीकरणस्य, पुनर्प्राप्तेः च प्रक्रियायां वर्तते, अतः विदेशेषु ऋणस्य जोखिमाः अद्यापि न मुक्ताः, विदेशेषु ऋणनिर्गमनं च अद्यापि उद्घाटितं भविष्यति to a few high-quality real estate companies .

तदतिरिक्तं ऋणस्य चूकस्य दृष्ट्या ओरिएंटल जिन्चेङ्गस्य निगरानीयतानुसारं जुलाईमासे त्रयः नवीनाः घरेलुऋणविस्तारबाण्ड् जारीकृताः, येषु 4.19 अरब युआनस्य बन्धकशेषः अन्तर्भवति स्म एस्टेट् तेषु ज़ियामेन् झोङ्गजुन् प्रथमवारं जुन्वेइ इत्यनेन स्वस्य घरेलुऋणस्य विस्तारः कृतः ।

सीआरआईसी-दत्तांशैः ज्ञायते यत् जुलैमासे १९ रियल एस्टेट्-कम्पनी-बाण्ड्-परिपक्वता अभवत्, यत् पूर्वमेव मोचितं भागं बहिष्कृत्य प्रायः २६.७ अरब-युआन् आसीत्, मासे मासे ४२% न्यूनता अगस्तमासे २६ अचलसम्पत्कम्पनीबन्धनानि देयानि भविष्यन्ति, ये पूर्वमेव मोचितं भागं बहिष्कृत्य प्रायः ४०.२ अरब युआन् भविष्यन्ति, मासे मासे ५१% वृद्धिः।

ज्ञातव्यं यत् अस्मिन् वर्षे प्रथमार्धे अचलसम्पत्कम्पन्योः बन्धकानां परिपक्वतापरिमाणं २७९.९ अरब युआन् यावत् अभवत्, यदा तु बन्धकनिर्गमनपरिमाणं केवलं ९६.१ अरब युआन् आसीत् इति स्पष्टं यत् नवनिर्गतबाण्ड्-पत्राणि पुरातन-ऋण-परिपक्वतां आच्छादयितुं न शक्नुवन्ति . न केवलं तत्, हालवर्षेषु अचलसम्पत्कम्पनीनां ऋणविस्तारेण प्रभावितः, सीआरआईसी-निरीक्षणस्य अनुसारं, अचलसम्पत्कम्पनीनां परिपक्वबन्धनस्य परिमाणं २०२५ तमे वर्षे ५०० अरब युआन्-अधिकं भविष्यति, यत् तुलने वर्षे वर्षे ७% वृद्धिः अस्ति २०२४ पर्यन्तम् ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया