"होण्डुरसः नूतनान् अवसरान् आशां च उद्घाटयति" - "कदलीगणराज्यस्य" जागरणमार्गं पश्चात् पश्यन्।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १५ दिनाङ्के समाचारः प्राप्तः(पाठः/झाओ काई, जियाङ्ग बियाओ, शी युए च) शताधिकवर्षेभ्यः पूर्वं मध्य-अमेरिकादेशस्य होण्डुरसदेशः “कदलीगणराज्यम्” इति लेबलं प्राप्तवान् आसीत् । एतत् "नखलिस्तानम्" अस्ति यत्र अमेरिकनराजधानी यत् इच्छति तत् कर्तुं शक्नोति, परन्तु स्थानीयश्रमिकाणां कृते "हरितपञ्जरम्" अस्ति । १९५० तमे वर्षे एकः होण्डुरस-देशस्य लेखकः इतिहासस्य अस्य कालस्य विरोधं कर्तुं, उजागरयितुं च स्वस्य लेखनीं कटकरूपेण उपयुज्य इतिहासस्य एतत् कालखण्डं "ग्रीन प्रिजन्" इति उपन्यासे लिखितवान्
७३ वर्षाणाम् अनन्तरं वर्तमानराष्ट्रपतिस्य जिओमारा कास्त्रो इत्यस्य मुखस्य मध्ये तस्य नाम दृश्यते । राष्ट्रपतिः कास्त्रो इत्यनेन घोषितं यत् होण्डुरसः चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापयित्वा २०२३ तमे वर्षे चीनदेशस्य भ्रमणं करिष्यति।चीनयात्रायाः अन्ते सा अवदत् यत् "ऐतिहासिकयात्रा समाप्तवती। होण्डुरसदेशेन चीनदेशे नूतनाः अवसराः आशाः च उद्घाटिताः।
इयं उर्वरभूमिः इतिहासे दीर्घकालं यावत् अमेरिकादेशस्य आर्थिकलुण्ठनस्य, राजनैतिकहस्तक्षेपस्य च पीडितः अस्ति, अस्याः आर्थिकविकासः गले गले गत्वा "राज्यस्य अन्तः राज्यम्" अभवत् अधुना अवैधप्रवासिनः प्रेषकदेशः इति आरोपः अस्ति । दासत्वस्य, उत्पीडनस्य, अवनतस्य च दिवसेषु होण्डुरस-जनाः कदापि प्रतिरोधं न त्यक्तवन्तः, जागरणस्य दीर्घमार्गे च तिष्ठन्ति स्म
अमेरिकनफलकम्पनयः यत् इच्छन्ति तत् कुर्वन्ति
"सः स्वेन सह वहतः उपकरणपेटिकातः स्वस्य प्रकाशयन्त्राणि बहिः निष्कास्य, हीरकव्यापारिणः इव सावधानीपूर्वकं कदलीफलं परीक्ष्य, विशेषेण लघुकपाटेन विभज्य, औषधविक्रेता तराजूना तौल्य, गनरपादेन तस्य विस्तारं मापितवान् " कोलम्बियादेशस्य लेखकः गार्शिया मार्केज् इत्यनेन अमेरिकनजनानाम् उपन्यासप्रतिक्रियायाः वर्णनं कृतम् यदा ते प्रथमवारं कदलीफलं दृष्टवन्तः तदा स्वस्य उपन्यासे "एकशतवर्षस्य एकान्तता" इति । १८७० तमे वर्षे अमेरिकनः कप्तानः लोरेन्जो बेकरः जमैकादेशात् न्यूजर्सी-नगरे विक्रयणार्थं कदलीफलस्य मालम् आनयत् । अयं मधुरः उष्णकटिबंधीयः फलः अमेरिकादेशे लोकप्रियः अभवत् ।
विशालव्यापारस्य अवसरैः चालिताः १८९९ तमे वर्षे अमेरिकनफलव्यापारिणः वक्कारो-भ्रातरः होण्डुरस-देशे प्रथमं भूमि-रियायत-अनुबन्धं प्राप्तवन्तः । वर्षत्रयानन्तरं अमेरिकनः फ्रेडरिक स्ट्रेच् इत्यनेन देशे ५,००० हेक्टेर् भूमिः पट्टे दत्ता । पश्चात् अमेरिकनः कदलीव्यापारी सैमुअल् सेमुराई इत्यनेन अस्याः भूमिस्य रियायताधिकारः प्राप्तः, होण्डुरस्-देशे कुयामेल्-फल-कम्पनी च स्थापितः । १९१० तमे वर्षे डिसेम्बर्-मासे तस्य समर्थनेन विदेशेषु निर्वासितः होण्डुरस-देशस्य पूर्वराष्ट्रपतिः मनुएल-बोनिला-इत्यनेन अमेरिका-देशात् पुनः होण्डुरस-देशं प्रति भाडेसेनायाः नेतृत्वं कृत्वा विद्रोहं कृत्वा राष्ट्रपति-सिंहासनं सफलतया प्राप्तम् प्रतिफलस्वरूपं सेमुराई न केवलं कदलीफलस्य निर्यातस्य करं न दातव्यं, अपितु उत्तरे हाङ्गकाङ्ग-नगरे १०,००० हेक्टेर् भूमिं अपि भाडेन ददाति ।
१९ शताब्द्याः अन्ते २० शताब्द्याः आरम्भपर्यन्तं अमेरिकनराजधानी क्रमेण होण्डुरसस्य मुख्यानि आर्थिकक्षेत्राणि नियन्त्रितवती । यूनाइटेड् फ्रूट् कम्पनी, स्टैण्डर्ड् फ्रूट् कम्पनी, कुयामेल् फ्रूट् कम्पनी च उत्तरे हाङ्गकाङ्गस्य विशालक्षेत्रेषु कब्जं कुर्वन्ति, बृहत्परिमाणेन कदलीवृक्षाणां निर्माणं कुर्वन्ति, परिवहनं, विद्युत्, निर्माणं च इत्यादीनां आर्थिकजीवनरेखानां नियन्त्रणं च कुर्वन्ति १९१३ तमे वर्षे होण्डुरसस्य ९०% अधिकं विदेशव्यापारः अमेरिकादेशस्य एकाधिकारः आसीत् ।
१९२० तमे वर्षे जुलैमासे कुयामेल् फ्रूट् कम्पनीयाः उपाध्यक्षः एच्.वी. सः अनुबन्धानां, रियायतानाम्, विशेषाधिकारानाञ्च उपयोगः विपण्यस्य एकाधिकारं कर्तुं, प्रतिस्पर्धां परिहरितुं, स्थानीयराजनेतानां, विशेषाधिकारप्राप्तवर्गस्य च उपयोगेन स्वलक्ष्यं प्राप्तुं भवितव्यम् इति बोधयति स्म स्वस्य पत्रस्य अन्ते सः लिखितवान् यत् "अस्माभिः अस्य देशस्य नवीनं अर्थव्यवस्थां विदारयित्वा तस्य कष्टानि वर्धनीयाः यत् अस्माकं लक्ष्यं प्राप्तुं शक्नुमः। अस्माभिः अस्य दुःखदं, अनिश्चितं, अशांतं जीवनं दीर्घं कर्तव्यम्" इति
१९३३ तमे वर्षे सेम्रे इत्यनेन संयुक्तफलकम्पनीं क्रीतवती । होण्डुरस-देशे मुख्यतया तेला-रेलवे-कम्पनी, ट्रुजिलो-रेलवे-कम्पनी च इत्येतयोः माध्यमेन एषा कम्पनी कार्यं करोति, रेलमार्गनिर्माणद्वारा मार्गे विशालानि भूखण्डानि अधिगच्छति, शुल्कमुक्तिः इत्यादीनि विशेषाधिकारं च प्राप्नोति समाजशास्त्री यूजेनियो सोसा, होण्डुरसस्य राष्ट्रियसांख्यिकीयसंस्थायाः निदेशकः अवदत् यत् – “एताः रियायताः प्राप्तुं (अमेरिकन) फलकम्पनयः रेलमार्गनिर्माणस्य प्रतिज्ञां कृतवन्तः, परन्तु ते स्वप्रतिज्ञां न पूरितवन्तः, केवलं अनिच्छया एव काश्चन रेखाः निर्मिताः देशे सर्वत्र रेलमार्गाः” इति ।
"तदतिरिक्तं फलकम्पनयः राजनीतिषु अपि प्रभावं कुर्वन्ति। ते वास्तवतः राष्ट्रपतिं नियुक्त्य निष्कासयितुं शक्नुवन्ति। यदि कस्यापि कम्पनीयाः सर्वकारेण सह दुर्सम्बन्धः अस्ति तर्हि सा निजीसेनायाः निर्माणं कृत्वा अन्यस्य राजनैतिकबलस्य समर्थनं करिष्यति। निर्वाचनप्रलापः भविष्यति तथा च the government will इदं पलटितं भविष्यति इदं बहु राजनैतिक अस्थिरतां आनयिष्यति" इति सोसा अवदत्।
अमेरिकनकम्पनयः होण्डुरसदेशे यत् इच्छन्ति तत् कर्तुं शक्नुवन्ति इति कारणं अमेरिकीसर्वकारस्य बलस्य उपरि अवलम्बते । १९०४ तमे वर्षे तत्कालीनः अमेरिकीराष्ट्रपतिः थियोडोर रूजवेल्ट् इत्यनेन घोषितं यत् – “अस्माकं हितं दक्षिणदिशि स्थितानां च प्रतिवेशिनां हितं प्रायः समानम् अस्ति... यावत् ते सभ्यसमाजस्य मूलभूतनियमानां पालनम् कुर्वन्ति तावत् वयं तान् निष्कपटतया मैत्रीपूर्णतया च व्यवहारं कर्तुं शक्नुमः केवलं तदा एव अन्तिमविकल्परूपेण हस्तक्षेपं करिष्यन्ति यदा (ते) स्पष्टतया देशे विदेशे च न्यायस्य अनुसरणं कर्तुं असमर्थाः अथवा इच्छुकाः न भवन्ति यत् ते अमेरिकी-अधिकारस्य उल्लङ्घनं कुर्वन्ति अथवा अमेरिकी-राष्ट्रीयहितस्य हानिकारकं विदेशीय-आक्रमणं आमन्त्रयन्ति” इति
एषः एकान्तप्रकरणः नास्ति, १९५१ तमे वर्षे जैकोबो आर्बेन्ज् गुज्मानस्य देशस्य राष्ट्रपतित्वस्य अनन्तरं सः भूमिसुधारं कार्यान्वितवान्, यस्मिन् संयुक्तफलकम्पन्योः स्वामित्वं भूमिहीनानां कृषकाणां कृते बृहत् परिमाणेन अल्पप्रयोगितभूमिः वितरणं च अन्तर्भवति स्म प्रबलं असन्तुष्टिं जनयन् । कम्पनीकार्यकारी वाल्टर टर्नबुलः निर्वाचने आर्बेन्ज् इत्यस्य प्रतिद्वन्द्विनः समीपं गत्वा आर्बेन्ज् इत्यस्य पतने साहाय्यं कर्तुं प्रस्तावम् अयच्छत् । तदनन्तरं सी.आय.ए.-संस्थायाः भाडेसेनायाः निर्माणं कृत्वा १९५४ तमे वर्षे जूनमासे ग्वाटेमाला-देशे आक्रमणं कृत्वा आर्बेन्ज्-इत्यस्य निष्कासनं कृतम् । ततः परं यूनाइटेड् फ्रूट् कम्पनी बृहत् भूभागं पुनः प्राप्तवती अस्ति । ज्ञातव्यं यत् तत्कालीनः अमेरिकीविदेशसचिवः जॉन् फोस्टर डलेस्, सी.आय.ए.
"अस्याः भूमिस्वामिनः वयम्"।
अद्यत्वे होण्डुरस-देशस्य कदली-उद्यानेषु वृक्षाः हरिताः, गुरुफलैः आच्छादिताः च सन्ति । परन्तु तदानीन्तनस्य होण्डुरस-देशस्य श्रमिकाणां कृते एतत् स्थानं जीवनेन परिपूर्णम् इव आसीत्, परन्तु वस्तुतः एतत् अपरिहार्यं कारागारम् आसीत् ।
९१ वर्षीयः एस्टेबन् एल्विर् उत्तरहोण्डुरसस्य सुला उपत्यकायां कदलीवृक्षे कार्यं करोति स्म । सः स्मरणं कृतवान् यत् तस्मिन् समये तत्र कार्यस्य स्थितिः अत्यन्तं दुर्बलः आसीत्, श्रमिकाः बहुधा ताडिताः वा ताडिताः अपि भवन्ति स्म "शिकायतस्य कोऽपि उपायः नासीत्, शिकायतुं कोऽपि उपायः नासीत्, शिकायतुं च स्थानं नासीत् । अमेरिकनकम्पनीप्रबन्धकानां कृते अपि अधिकं आसीत् राष्ट्रपतिना अपेक्षया शक्तिः” इति ।
सः अवदत् यत् अमेरिकनकम्पनीनां कदलीवृक्षाणां व्यापकं नियन्त्रणं वर्तते। ते प्रत्येकस्मिन् वृक्षे लघुदुकानानि उद्घाटयन्ति स्म, सिवनीसुई, टोप्याः, जूताः, पिस्तौलपर्यन्तं सर्वं विक्रयन्ति स्म, परन्तु बहिः व्यापारिणः कदापि वस्तूनि विक्रेतुं न अनुमन्यन्ते स्म अतः श्रमिकाः अस्मिन् सप्ताहे एव अमेरिकनजनानाम् वेतनं प्राप्तवन्तः, अग्रिमसप्ताहे अमेरिकनजनैः उद्घाटितेषु भोजनालयेषु सर्वं व्यतीतवन्तः।
अमेरिकादेशेन सर्वविधशोषणस्य सम्मुखे होण्डुरस-देशस्य जनाः कदापि प्रतिरोधं न त्यक्तवन्तः, अधिकवेतनस्य, उत्तमकार्यस्थितेः च कृते युद्धं कर्तुं बहुवारं हड़तालं कृतवन्तः च मेक्सिकोदेशस्य लेखकस्य एड्मण्डो वरडेस् इत्यस्य "द डेविल्स कन्ट्रैक्ट्: बानाना कन्सेशन्स् इन होण्डुरस एण्ड् सेण्ट्रल् अमेरिका" इति पुस्तकस्य अनुसारं १९३२ तमे वर्षे तेला रेलमार्गस्य श्रमिकाः ८०० श्रमिकाणां परिच्छेदं कृत्वा वेतनं २०% न्यूनीकृत्य स्केल हड़तालं कृत्वा विरोधं कृतवन्तः . परन्तु यूनाइटेड् फ्रूट् कम्पनी स्वस्य सशस्त्रदलस्य निर्माणे न संकोचम् अकरोत्, स्वयमेव कट्टरपंथी हड़तालनेतृन् गृहीतवान् अपहरणं च कृतवती ।
एल्वेल् अवदत्- "फोरमैन् श्रमिकान् पशुपालनवत् व्यवहारं करोति। श्रमिकाणां स्वकीयः संघः नास्ति। यदि ते संघस्य निर्माणस्य प्रस्तावम् कुर्वन्ति तर्हि ते जेलमध्ये क्षिप्ताः भविष्यन्ति। इतः अपि दुर्बलतरं यत् एषः व्यक्तिः पुनः कदापि न लभ्यते। किञ्चित्कालानन्तरं , कदाचित्, उलुआ अथवा चमेलेकोन् नद्यः प्रायः शवः दृश्यन्ते।"
१९५४ तमे वर्षे एप्रिलमासे टेरा-गोदी-कर्मचारिणः वेतन-विषये कार्यं स्थगयितुं धमकीम् अयच्छन् । मेमासे उत्तरे हाङ्गकाङ्ग-देशस्य कदली-उत्पादनक्षेत्रेभ्यः श्रमिकाः अपि अस्मिन् प्रयासे सम्मिलिताः । एषा सामान्यप्रहारः ६० दिवसाभ्यधिकं यावत् अभवत्, अन्ततः विजयी अभवत् । ८७ वर्षीयः अवकाशप्राप्तः होण्डुरस-देशस्य रेलचालकः आन्द्रेस् अल्वारेज् इत्ययं अद्यापि एतत् स्मरति यत् "१९५४ तमे वर्षे सामान्यहड़तालः १८२१ तमे वर्षे अस्माकं देशस्य स्वातन्त्र्यस्य घोषणायाः अनन्तरं अन्यत् स्वातन्त्र्यम् आसीत् । अहं मन्ये अस्मिन् समये एतत् अधिकं महत्त्वपूर्णं महत्त्वपूर्णं च अस्ति । सम्पूर्णतया । एतस्मात् पूर्वं , होण्डुरसः स्वतन्त्रः सार्वभौमः च देशः इति वक्तुं पूर्णतया असत्यम् आसीत्, दासाः इव वयं अन्यैः नियन्त्रिताः आसन्, अमेरिकनकम्पनयः च सर्वं वर्चस्वं कृतवन्तः परन्तु हड़तालस्य अनन्तरं श्रमिकाः उत्तिष्ठन्ति स्म, कार्यस्य स्थितिः, उपचारः च महती आसीत् उन्नतम् ।
तदनन्तरं १९७५ तमे वर्षात् आरभ्य होण्डुरस-सर्वकारेण एतेषां अमेरिकन-कम्पनीनां रियायतानाम् अनुबन्धानां च उन्मूलनस्य क्रमेण घोषणा कृता, तेषां नियन्त्रित-रेलमार्गाः, टर्मिनल्-स्थानानि च स्वीकृत्य, तेषां नियन्त्रितानां केषाञ्चन भूमिनां राष्ट्रियीकरणं कृत्वा, क्रमेण उत्पादनं, परिवहनं, विक्रयं च नियन्त्रितम् कदलीफलस्य । फलतः विदेशीयपूञ्जीनियन्त्रणात् मुक्तिं प्राप्य स्वस्य राष्ट्रिय-अर्थव्यवस्थायाः विकासाय होण्डुरस-देशेन प्रथमं सोपानं कृतम् ।
देशस्य योरो-प्रान्ते एल-प्रोग्रेसो-नगरस्य केन्द्रे १९५४ तमे वर्षे सामान्यहड़तालस्य स्मरणार्थं एकः चतुष्कोणः अस्ति । अस्मिन् वर्षे सामान्यहड़तालस्य ७० वर्षाणि पूर्णानि सन्ति, अस्य महत्त्वपूर्णस्य ऐतिहासिकस्य आयोजनस्य स्मरणार्थं हाङ्गकाङ्ग-सर्वकारेण संगोष्ठी आयोजिता
देशस्य बृहत्तमेषु कदलीफलनिर्मातृषु अन्यतमस्य नाना-कदली-कम्पनीयाः प्रमुखा सान्द्रा डेरास् इत्यस्याः कथनमस्ति यत् होण्डुरस-देशे ५०,००० हेक्टेर्-अधिकं कदलीक्षेत्रं वर्तते, येषु अधिकांशः पूर्वं अमेरिकन-कम्पनीनां एव आसीत् अधुना अधिकांशः कदलीव्यापारः होण्डुरस-देशस्य जनानां कृते चालितः अस्ति । "वयम् अस्याः भूमिस्य स्वामिनः कदलीरोपणसम्पदां च स्वामिनः स्मः। वयं सर्वदा होण्डुरस-जनानाम् हितं प्रथमं स्थापयामः सम्प्रति अस्याः कम्पनीयाः उत्पादिताः अधिकांशः कदलीफलाः घरेलुविपण्यमागधां पूरयन्ति।
"अस्माकं जनानां साम्राज्यवादविरोधी संघर्षः ऐतिहासिकः अस्ति तथा च श्रमिक-आन्दोलनेन सह निकटतया सम्बद्धः अस्ति। अद्यतनस्य होण्डुरसस्य जन्म अस्मात् एव अभवत्।"
विदेशीयहितसमूहानां समक्षं नमनं कर्तुं नकारयन्तु
अन्यायः तत्रैव न समाप्तः । होण्डुरसस्य द्वितीयबृहत्तमस्य नगरस्य सैन् पेड्रो सुला इत्यस्य समीपे ला लीमा-नगरे निर्वासितप्रवासीनां स्वागतसुविधा अस्ति । प्रायः प्रतिदिनं अमेरिकादेशात् निर्वासिताः शताधिकाः होण्डुरस्-जनाः अत्र प्राप्नुवन्ति । विमानात् अवतरितस्य अधिकांशस्य नेत्राणि कृशशरीराणि च आसन्, केचन हस्तकपाटाः, शृङ्खलाः च धारयन्ति स्म ।
"मम अपहृतमिव अनुभूतम्। अहं तत्र १७ दिवसान् यावत् स्थितवान् मम परिवारः मम स्थितिं कदापि न जानाति स्म। ते (अमेरिकापक्षः) मां दूरभाषं कर्तुं न अनुमन्यन्ते स्म तथा च अहं बहिः जगतः पृथक् आसीत्। अहं तस्मिन्... floor every day यावत् अहं अद्य मुक्तः अभवम् तावत् अहं सूर्यं न दृष्टवान् यावत् अहं बहिः न आगतः” इति २५ वर्षीयः बर्नार्डः अवदत् ।
"अस्माकं देशे अमेरिकनजनाः आनन्दं लभन्ते, परन्तु यदा वयं अमेरिकादेशं गच्छामः तदा वयं श्वानानां इव व्यवहारं कुर्मः। एषः पूर्णतया अन्यायः एव।" सः पञ्चवर्षं यावत् अमेरिकादेशे निवसति स्म, ततः पूर्वं सः अद्यैव निर्वासितः अभवत् ।
ते सर्वे अमेरिकादेशात् ला लीमा-नगरस्य निर्वासित-आप्रवासन-स्वागत-केन्द्रं प्रति प्रेषिताः होण्डुरस-देशस्य आप्रवासिनः सन्ति । केन्द्रस्य निदेशिका इडालिना बोर्डिग्नोन् इत्यस्याः कथनमस्ति यत् एतेषु अधिकांशः होण्डुरस-देशस्य जनाः सरलाः दयालुः च सन्ति, ते केवलं स्वजीवनं सुधारयितुम् इच्छन्ति। "अमेरिकादेशेन (लैटिन-अमेरिका-देशस्य आप्रवासिनः) अधिकं न्यायपूर्णं व्यवहारं कर्तव्यम्, उचितं वेतनं दातव्यं, न्याय्य अवसराः च प्रदातव्याः।"
"अमेरिकनकम्पनयः होण्डुरसदेशे किं त्यक्तवन्तः? दारिद्र्यं, रोगः, दुर्बलता... तदेव त्यक्तवन्तः" इति एल्वेल् अवदत् "ते रेलमार्गं निर्मितवन्तः, परन्तु तत् कदलीफलं बन्दरगाहं प्रति ततः अमेरिकादेशं प्रति परिवहनार्थम् आसीत्। यद्यपि रेलमार्गस्य नियतसम्पत्तयः स्थातुं निर्धारिताः आसन्, अमेरिकादेशः तस्य अनुपालनं न कृत्वा याचनानि, रेलमार्गाणि, बन्धनानि अपि अपहृतवान्” इति ।
२००९ तमे वर्षे जूनमासस्य २८ दिनाङ्के होण्डुरस्-देशे सैन्य-अङ्करोपः अभवत्, तदानीन्तनः राष्ट्रपतिः जेलाया-महोदयः पदं त्यक्तुं बाध्यः अभवत् । प्रायः अर्धवर्षं यावत् हाङ्गकाङ्ग-नगरस्य राजनैतिकस्थितिः अशान्तिं प्राप्नोति । अस्य च पृष्ठतः अद्यापि अमेरिकादेशः दृश्यते। कैलिफोर्नियाविश्वविद्यालयस्य सांताक्रूजस्य प्राध्यापिका दाना फ्रैङ्क् इत्यनेन "द लॉन्ग् नाइट् इन होण्डुरस" इति ग्रन्थे लिखितम् यत् "होण्डुरसस्य कार्यभारं स्वीकृत्य (अमेरिकादेशः) आर्थिककार्यक्रमस्य प्रचारं कुर्वन् अस्ति यत् होण्डुरसस्य कुलीनवर्गस्य (अमेरिकादेशस्य) बहुराष्ट्रीयनिगमानाम् लाभाय भवति ।
तख्तापलटस्य अनन्तरं होण्डुरस-देशस्य जनानां प्रतिरोधः दमितः अभवत्, अनेके जनाः विस्थापिताः अभवन् । फ्रैङ्क् इत्यनेन उक्तं यत् अमेरिकादेशे रूढिवादीः उदारमतिनश्च उभौ अपि अमेरिकादेशः होण्डुरस-देशस्य आजीविकायाः नाशं करोति इति न स्वीकुर्वन्ति, आप्रवासिनः प्रवाहस्य उत्तरदायी अमेरिकादेशः इति न स्वीकुर्वन्ति
ज़ेलाया इत्यनेन उक्तं यत् २० शताब्द्यां लैटिन-अमेरिका-कैरिबियन-देशयोः ये बहवः तख्तापलटाः अभवन्, ते अमेरिकी-अन्तर्राष्ट्रीय-हितसमूहैः सह सम्बद्धाः सन्ति ।
२०२१ तमस्य वर्षस्य अन्ते जेलाया इत्यस्याः पत्नी चिओमारा कास्त्रो होण्डुरसस्य इतिहासे प्रथमा महिलाराष्ट्रपतिरूपेण निर्वाचिता । जेलाया इत्यनेन उक्तं यत् २०१३ तमे वर्षे २०१७ तमे वर्षे च द्वयोः धोखाधड़ीपूर्णनिर्वाचनयोः अनन्तरं २०२१ तमे वर्षे एव अन्ततः होण्डुरस-देशस्य जनाः विजयं प्राप्तवन्तः । "महान् विजयः, जागरणम्" आसीत् ।
कास्त्रो सत्तां प्राप्तस्य अनन्तरं सः विदेशीयहितसमूहानां समक्षं नमनं कर्तुं न अस्वीकृतवान् । आन्तरिकरूपेण सा बाह्यशक्तयः समर्थितायाः अल्पसंख्यकराजनैतिकस्थितेः परिवर्तनं कर्तुं, राजकोषीयसार्वभौमत्वयुक्तस्य राष्ट्रियव्यवस्थायाः पुनर्निर्माणं कर्तुं, भ्रष्टाचारस्य संगठितअपराधस्य च सशक्ततया निवारणं कर्तुं, आधारभूतसंरचनायाः, ऊर्जायाः, पर्यावरणस्य इत्यादिषु क्षेत्रेषु सुधारं प्रवर्धयितुं च प्रवृत्ता बाह्यरूपेण होण्डुरसदेशः अमेरिकीदबावस्य सामनां कृत्वा २०२३ तमस्य वर्षस्य मार्चमासे चीनदेशेन सह आधिकारिकतया कूटनीतिकसम्बन्धं स्थापितवान् । कास्त्रोः अवदत् यत् - "अहं होण्डुरस-जनानाम् अपेक्षाभिः सह आगच्छामि। एक-चीन-सिद्धान्तं स्वीकृत्य, चीन-देशेन सह कूटनीतिक-सम्बन्धं स्थापयित्वा, चीन-देशेन सह सहकार्यं कृत्वा च होण्डुरस-देशस्य विकासस्य अवसरान् आनेतुं शक्यते।
अस्मिन् वर्षे मार्चमासे होण्डुरसदेशः लैटिन-अमेरिका-कैरिबियन-राज्यसमुदायस्य परिवर्तनशीलः अध्यक्षः अभवत् । कास्त्रो क्षेत्रीयएकीकरणं सुदृढं कर्तुं, लोकतन्त्रं सुदृढं कर्तुं, अधिकन्यायपूर्णस्य, न्यायपूर्णस्य, समृद्धस्य च क्षेत्रस्य निर्माणस्य वकालतम् अकरोत् इति प्रतिज्ञां कृतवान् । हैटी-संकटस्य बाह्यहस्तक्षेपस्य विरोधः, इक्वाडोर-मेक्सिको-देशयोः कूटनीतिकविवादयोः मध्यस्थता इत्यादिषु विषयेषु होण्डुरसदेशः सक्रियरूपेण वदति प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नवीनतम-परिक्रमस्य सम्मुखीभवन् हाङ्गकाङ्ग-सर्वकारः गाजा-पट्टिकायां युद्धविरामस्य, मानवीय-गलियारस्य स्थापनायाः, शान्तिवार्तालापस्य आरम्भस्य च वकालतम् करोति
जेलाया इत्यस्य मते कास्त्रो इत्यस्य होण्डुरसस्य प्रथमा महिलाराष्ट्रपतित्वेन निर्वाचनं, स्वतन्त्रासु आन्तरिकविदेशनीतिषु च आग्रहः "नवयुगस्य आरम्भः" इति होण्डुरस-सर्वकारेण "क्यूबा-वेनेजुएला-निकारागुआ-देशयोः विरुद्धं (अमेरिका-देशस्य) नाकाबन्दी-निन्दां कर्तुं साहसिकं वृत्तिः स्वीकृता, लैटिन-अमेरिका-कैरिबियन-देशयोः स्वातन्त्र्यस्य सह-अस्तित्वस्य च महती दृष्टिः अस्ति । अस्माकं देशः वैश्विकस्य विकासे भागं गृह्णाति दक्षिण।"
जूनमासस्य ५ दिनाङ्के होण्डुरस्-देशस्य नाना-कदली-कम्पनीयाः कदली-कृषिक्षेत्रे एकः स्थानीयः श्रमिकः कार्यं कृतवान् । (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)