समाचारं

द्विचक्रिकाणां दैनिक-आदेशस्य औसत-मात्रायां न्यूनता अभवत्, जियाक्सिङ्ग्, शेन्झेन् इत्यादिषु स्थानेषु च स्मरणं जातं यत् ऑनलाइन-राइड-हेलिंग्-विपण्यं संतृप्तं भवति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अनेकस्थानेषु परिवहनविभागैः ऑनलाइन-राइड-हेलिंग्-विपण्ये जोखिम-चेतावनीः जारीकृताः, येन सार्वजनिकरूपेण जनाः ऑनलाइन-राइड-हेलिंग्-उद्योगे प्रवेशे सावधानाः भवेयुः इति स्मरणं कृतम् अस्ति जोखिम-चेतावनी-सूचना दर्शयति यत् अनेकेषु स्थानेषु ऑनलाइन-राइड-हेलिंग्-क्षमता संतृप्ता अथवा अति-आपूर्तिः भवति ।
अगस्तमासस्य १३ दिनाङ्के झेजिआङ्ग-जिआक्सिङ्ग्-राजमार्ग-परिवहन-प्रबन्धन-केन्द्रेण जियाक्सिङ्ग्-इत्यस्य ऑनलाइन-राइड-हेलिंग्-विपण्यस्य कृते जोखिम-चेतावनी जारीकृता । २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते नगरे १७,००० ऑनलाइन-राइड-हेलिंग्-वाहनानि सन्ति, ४०,००० जनाः टैक्सी-चालक-योग्यतां प्राप्तवन्तः २०२४ तमे वर्षे द्वितीयत्रिमासे नगरस्य औसतदैनिकं ऑनलाइन-राइड-हेलिंग्-आदेशाः १७१,००० आसन्, प्रथमत्रिमासे १०,००० इत्येव वृद्धिः; कटौती कृता), ये प्रथमत्रिमासे क्रमशः ०.६ एकल, ९.९ युआन् च न्यूनाः आसन् ।
जोखिमचेतावनीयां सूचितं यत् कुल-आदेश-मात्रायां वृद्धिः अभवत्, तथा च द्विचक्रिकाणां दैनिक-आदेश-मात्रायां औसत-आयः, राजस्वं च भिन्न-भिन्न-अङ्केषु न्यूनीकृतम् उपर्युक्तजोखिमान् दृष्ट्वा, ऑनलाइन-राइड-हेलिंग्-विपण्ये प्रवेशं कर्तुं रुचिं विद्यमानानाम् चालकानां कम्पनीनां च अनुरोधः क्रियते यत् ते कानून-विनियमानाम् गहन-अवगमनं कुर्वन्तु, मार्केट-राजस्वस्य पूर्णतया शोधं कुर्वन्तु, अन्ध-कारणात् उत्पद्यमानानाम् अनावश्यक-जोखिमानां परिहाराय च परिचालन-जोखिमानां यथोचित-मूल्यांकनं कुर्वन्तु विपण्यां प्रवेशः नीतयः च अपूर्णा अवगतिः, अथवा आय-अपेक्षा-अन्तरालम् इत्यादयः। कृपया स्वस्य करियर-विकल्पं तर्कसंगततया विवेकपूर्वकं च कुर्वन्तु।
वर्षस्य उत्तरार्धे प्रवेशात् आरभ्य सुझोउ, शेन्झेन्, नैनिङ्ग्, किओन्घाई इत्यादिषु स्थानेषु ऑनलाइन राइड-हेलिंग् उद्योगेन सह सम्बद्धानि पूर्वचेतावनी जारीकृतानि सन्ति।
१९ जुलै दिनाङ्के सुझोउ-नगरेण ऑनलाइन-कार-हेलिंग्-बाजारस्य कृते परिचालन-अद्यतनं जोखिम-चेतावनी च प्रकाशितम्, यत्र उक्तं यत् द्वितीय-त्रिमासिक-सञ्चालन-आँकडात् पूर्वत्रिमासिकस्य तुलने ऑनलाइन-कार-हेलिंग्-मञ्चानां संख्या ७ न्यूनीभूता, परन्तु स्केलः of the online car-hailing market continued to expand , द्विचक्रिकाणां दैनिक-आदेशस्य औसत-मात्रायां न्यूनता अभवत्, तथा च ऑनलाइन-राइड-हेलिंग्-विपण्यं संतृप्तं जातम् सुझोउ-नगरस्य ऑनलाइन-राइड-हेलिंग्-उद्योगे संलग्नतां प्राप्तुं योजनां कुर्वन्तः उद्यमाः, कार्मिकाः च विशेषतया स्मरणं कुर्वन्ति यत् ते परिचालन-आयस्य वस्तुनिष्ठरूपेण विश्लेषणं मूल्याङ्कनं च कुर्वन्तु, जोखिमानां यथोचितरूपेण आकलनं कुर्वन्तु, तथा च अन्धरूपेण विपण्यां प्रवेशं परिहरन्तु।
अगस्तमासस्य ७ दिनाङ्के शेन्झेन् नगरपालिकापरिवहनब्यूरो इत्यनेन ऑनलाइन राइड-हेलिंग् उद्योगस्य कृते परिचालनगतिविज्ञानं जोखिमचेतावनी च प्रकाशितम् । उक्तं यत् सार्वजनिकयानव्यवस्थायां अधिकाधिकं सुधारः भवति, नगरीयसार्वजनिकयानस्य पूरकत्वेन च ऑनलाइनकार-हेलिंग् इत्यस्य विपण्यं संतृप्तं जातम् ऑनलाइन राइड-हेलिंग-सञ्चालने संलग्नाः भवितुं रुचिं विद्यमानानाम् उद्यमानाम् अभ्यासकारिणां च तर्कसंगतं विवेकपूर्णं च करियर-विकल्पं कर्तुं स्मरणं क्रियते।
तदतिरिक्तं ऑनलाइन राइड-हेलिंग्-सञ्चालनस्य अद्यतन-जोखिमाः अपि ध्यानं दातुं अर्हन्ति ।
शीआन्-नगरेण अगस्त-मासस्य ४ दिनाङ्के जारीकृतायां ऑनलाइन-कार-हेलिंग्-सञ्चालनस्य जोखिम-चेतावनीयां सूचितं यत् यतोहि व्यक्तिगत-ऑनलाइन-कार-हेलिंग्-सञ्चालनस्य "सेवा-कम्पनयः" परिचालन-समस्यानां कारणेन "पलायिताः" सन्ति, येन ऑनलाइन-कार-हेलिंग्-चालकानाम् आर्थिक-हानिः अभवत् , सामान्यजनाः ये कार्मिकाः संचालकाः च ऑनलाइन राइड-हेलिंग-बाजारे प्रवेशं कर्तुं इच्छन्ति, तेषां कृते जोखिमं निवारयितुं स्वस्य अधिकारस्य हितस्य च रक्षणार्थं स्मरणार्थं परिचालन-जोखिम-चेतावनी जारीकृतवती अस्ति।
ज्ञातव्यं यत् यथा यथा केचन नगरीयविपण्याः संतृप्ताः भवन्ति तथा तथा ऑनलाइन-राइड-हेलिंग्-सेवानां औसत-दैनिक-आदेश-मात्रा, राजस्वं च न्यूनीकृतम् अस्ति
गुआंगझौ-नगरं उदाहरणरूपेण गृहीत्वा, गुआङ्गझौ-नगरेण अगस्त-मासस्य ४ दिनाङ्के प्रकाशितस्य ऑनलाइन-राइड-हेलिंग्-बाजारस्य संचालन-प्रबन्धन-निरीक्षण-सूचनायाः मासिक-प्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य जून-मासे ऑनलाइन-राइड-हेलिंग्-साइकिलानां कृते नगरस्य औसत-दैनिक-आदेश-मात्रायां प्रायः १२.७१, तथा द्विचक्रिकाणां दैनिकसञ्चालनमाइलेजस्य औसतं प्रायः १०३.२२ किलोमीटर्, औसतदैनिकसाइकिलराजस्वं प्रायः ३३८.३८ युआन् भवति ।
गतवर्षस्य तुलने एते सूचकाः न्यूनाः अभवन् । गतवर्षस्य जूनमासे मासिकप्रतिवेदने ज्ञातं यत् गुआङ्गझौ-नगरे ऑनलाइन-राइड-हेलिंग्-साइकिलस्य औसत-दैनिक-आदेश-मात्रा प्रायः १४.६२, द्विचक्रिकाणां औसत-दैनिक-सञ्चालन-माइलेज-प्रायः १११.११ किलोमीटर्, औसत-दैनिक-साइकिल-आयः च प्रायः ३५५.१७ युआन् आसीत्
द पेपर रिपोर्टर वु युली
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया