एआइ मतिभ्रमः अपरिहार्यः, तस्य निवारणं कथं कर्तव्यम्
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झाङ्ग हैकृत्रिमबुद्धिः (AI) प्रौद्योगिक्याः तीव्रविकासेन सह "AI भ्रमः" अर्थात् कृत्रिमबुद्ध्या सूचनासंसाधने, जनने च त्रुटयः भ्रमाः वा, एतादृशी समस्या अभवत्, यस्याः अवहेलना कर्तुं न शक्यते २०२३ तमे वर्षे "hallucination" इति केम्ब्रिज् शब्दकोशस्य तथा Dictionary.com इत्यस्य वर्षस्य शब्दः अभवत् । Dictionary.com इत्यस्य अनुसारं "hallucination" इति शब्दस्य अन्वेषणं पूर्ववर्षस्य तुलने २०२३ तमे वर्षे ४६% वर्धितम् । केम्ब्रिज् शब्दकोशे "मतिभ्रमः" इति मूलार्थस्य अतिरिक्तं "किमपि वस्तु दृष्ट्वा, श्रुत्वा, अनुभूय वा गन्धं वा, प्रायः चिकित्सास्थित्या वा भवता किञ्चित् औषधं सेवितम् इति कारणेन वा नूतनः अर्थः योजितः एआइ मतिभ्रमः त्रुटिसन्देशान् जनयति" ।"Nature" पत्रिकायां "Machine Behavior" इति पत्रिकायां अद्यतनं पत्रं दर्शितवान् यत् अद्यत्वे मानवसमाजस्य मध्ये कृत्रिमबुद्धिः सर्वत्र प्रचलिता अस्ति, न्यूज रैंकिंग एल्गोरिदम् जनाः यत् सूचनां पश्यन्ति, उपभोगस्य एल्गोरिदम् इत्यनेन प्रभाविताः भविष्यन्ति यत् जनाः किं उपभोक्तृवस्तूनि क्रीणन्ति, टैक्सी-हेलिंग् एल्गोरिदम् च will affect अस्माकं यात्रायाः स्वरूपं स्मार्टहोम एल्गोरिदम् च अस्माकं पारिवारिकजीवनं प्रभावितं करिष्यति विधिशास्त्रादिक्षेत्रेषु कृत्रिमबुद्धेः प्रभावः अपि अधिकः भवति। कृत्रिमबुद्ध्या यन्त्राणि मनुष्याणां इव अधिकाधिकं चिन्तयितुं व्यवहारं कर्तुं च समर्थाः भवन्ति । फलतः यन्त्राणि मानवसमाजस्य संरचनां अधिकाधिकं प्रभावितयन्ति यन्त्राणि मानवव्यवहारं च आकारयन्ति, मानवाः यन्त्राणि च कथं सहकार्यं कुर्वन्ति इति भविष्यस्य सामाजिकरूपे महत्त्वपूर्णः दूरगामी च प्रभावः भविष्यतिकृत्रिमबुद्धेः युगे एआइ मतिभ्रमः सामान्यघटना अभवत् । स्वचालितकारयोः सम्भाव्यदुर्विचारात् आरभ्य स्मार्टसहायकैः निर्देशानां दुर्व्याख्यानपर्यन्तं चिकित्सानिदानसाधनैः दुर्निदानपर्यन्तं अस्माकं दैनन्दिनजीवनस्य प्रत्येकस्मिन् कोणे एआइ-भ्रमाः वर्तन्ते २०२४ तमे वर्षे गूगल-अन्वेषण-यन्त्रेण कृत्रिम-बुद्धि-अन्वेषण-सेवा आरब्धा: एआइ-अवलोकनम्, यत् एआइ-जनितानि उत्तराणि प्रदाति । मूल अभिप्रायः उपयोक्तृ-अनुभवस्य उन्नयनम् आसीत्, परन्तु उपयोक्तारः शीघ्रमेव आविष्कृतवन्तः यत् एआइ-अवलोकनेन पिज्जा-लठनार्थं गोंदस्य उपयोगः करणीयः, पोषकद्रव्याणि प्राप्तुं प्रतिदिनं शिलाः खादितुम् इत्यादीनि सुझावः दत्ता, येन गूगलस्य कारणं जातम् तस्य केचन कार्याणि शीघ्रं निरुद्धं कर्तुं ।कृत्रिमबुद्धिवैज्ञानिकानां दृष्ट्या एआइ-भ्रमाणि मानवसंज्ञानस्य तान्त्रिकसीमानां न्यूनतायाः च कारणेन मूलतः अपरिहार्याः सन्ति यद्यपि एआइ-सटीकताम् विश्वसनीयतां च सुधारयितुम् एआइ-भ्रमाः अद्यापि बहुधा भवन्ति तथापि अपूर्णदत्तांशः, एल्गोरिदम्-सीमाः, जटिल-अन्तर्क्रियाशील-वातावरणाः इत्यादीनां कारकानाम् कारणेन तेषां पूर्णतया निराकरणं कठिनम् अस्तिएआइ मतिभ्रमस्य तन्त्रे अनेके पक्षाः सन्ति । प्रथमं, आँकडा पूर्वाग्रहः मुख्यकारणेषु अन्यतमः अस्ति यदि एआइ प्रशिक्षणदत्तांशस्य विविधतायाः अभावः अस्ति अथवा व्यवस्थितः पूर्वाग्रहः अस्ति तर्हि उत्पादनपरिणामाः मतिभ्रमात्मकाः भवितुम् अर्हन्ति । द्वितीयं, वर्तमान-एआइ-एल्गोरिदम्, विशेषतः सांख्यिकी-आधारिताः, नूतनानां, अदृष्ट-स्थितीनां सम्यक् अनुकूलतां न प्राप्नुवन्ति, येन अशुद्ध-निर्णयः भवितुं शक्नोति तृतीयम्, मानवीयनिर्मातृणां संज्ञानात्मकसीमाः अपि प्रमुखा समस्या अस्ति, डिजाइनर-प्रशिक्षकाणां व्यक्तिपरक-पक्षपाताः एआइ-प्रणाल्यां अनवधानेन संकेतिताः भवितुम् अर्हन्ति, येन तस्याः निर्णय-निर्माणं प्रभावितं भवति अन्ते एआइ-प्रणाली यस्मिन् अन्तरक्रियाशील-वातावरणे कार्यं करोति, तत् चरैः परिपूर्णं भवतिएआइ-भ्रमस्य सर्वव्यापीतायाः अपरिहार्यतायाः च कथं निवारणं कर्तव्यम् ? प्रथमं, दत्तांशस्य गुणवत्तां विविधतां च सुधारयितुम् मौलिकम् अस्ति । प्रशिक्षणदत्तांशस्य विस्तारं गभीरतां च वर्धयित्वा दत्तांशपक्षपातं न्यूनीकर्तुं शक्यते तथा च एआइ-प्रणाल्याः सामान्यीकरणक्षमतायां सुधारः कर्तुं शक्यते । द्वितीयं, एल्गोरिदम्-डिजाइनस्य अनुकूलनं कृत्वा तस्य दृढतां अनुकूलतां च वर्धयित्वा एआइ-प्रणालीं नूतनानां परिस्थितीनां सह उत्तमरीत्या सामना कर्तुं समर्थं कर्तुं शक्नोति । तृतीयम्, उपयोक्तृशिक्षायाः जागरूकतायाश्च सुधारः अपि महत्त्वपूर्णः अस्ति यत् एआइ इत्यस्य क्षमतां सीमां च सम्यक् अवगन्तुं उपयोक्तृभ्यः सहायतां कृत्वा दुर्बोधतायाः कारणेन उत्पन्नं भ्रमं प्रभावीरूपेण न्यूनीकर्तुं शक्यते। तदतिरिक्तं, एआइ-विकासः, अनुप्रयोगश्च नैतिक-कानूनी-मानकानां अनुपालनं करोति इति सुनिश्चित्य नैतिक-मान्यतानां पर्यवेक्षण-तन्त्राणां च स्थापना एआइ-मतिभ्रमस्य घटनां न्यूनीकर्तुं समानरूपेण महत्त्वपूर्णम् अस्ति अन्ते एआइ-मतिभ्रमस्य निवारणे अन्तरविषयसहकार्यस्य प्रमुखा भूमिका भवति । अभियंताः, आँकडावैज्ञानिकाः, मनोवैज्ञानिकाः, नैतिकताविदः, कानूनीविशेषज्ञाः च एआइ-प्रणालीनां डिजाइन-मूल्यांकनप्रक्रियायां संयुक्तरूपेण भागं गृह्णीयुः, तथा च स्वस्वक्षेत्रस्य व्यावसायिकदृष्टिकोणात् एआइ-भ्रमस्य समस्यायाः संयुक्तरूपेण समाधानं कुर्वन्तुकृत्रिमबुद्धेः युगे एआइ-मतिभ्रमः एकः जटिलः, सामान्यः, अपरिहार्यः च समस्या अस्ति, यस्याः निवारणाय अस्माभिः बहुआयामी-बहुस्तरीय-रणनीतयः स्वीकुर्वन्तु, येन एआइ-मतिभ्रमस्य नकारात्मकः प्रभावः न्यूनीकरोति यूनेस्कोद्वारा २०२३ तमे वर्षे प्रकाशितस्य "शिक्षायां अनुसन्धानस्य च जननात्मककृत्रिमबुद्धेः मार्गदर्शिकाः" कक्षायां कृत्रिमबुद्धिसाधनानाम् उपयोगाय न्यूनतमं आयुः १३ वर्षाणि यावत् निर्धारयितुं अनुशंसति मुक्त एआइ अनुशंसति यत् १३ वर्षाणाम् अधः बालकानां जननात्मककृत्रिमबुद्धेः उपयोगः निषिद्धः अस्ति, १३ तः १८ वर्षाणां मध्ये बालकानां कृते अभिभावकस्य मार्गदर्शने तस्य उपयोगः करणीयःयुवानां मीडियासाक्षरतासुधारार्थं विभिन्नैः देशैः कृतानि उपायानि साझां कर्तुं २०२३ तमे वर्षे सिङ्गापुरे विश्वसनीयमाध्यमशिखरसम्मेलनं भविष्यति। उदाहरणार्थं, "SQUIZ KIDS", विदेशेषु वेबसाइट्-पॉडकास्ट्-आधारितं जनकल्याण-क्रियाकलापं प्रारब्धं तथा च प्राथमिकविद्यालयस्य छात्रान् मीडिया-साक्षरता-सुधारार्थं लक्ष्यं कृत्वा, अन्तर्जाल-माध्यमेन प्रकटितानां गलत-सूचना-मिथ्या-सूचना-योः भेदं कर्तुं युवानां क्षमतां संवर्धयितुं साहाय्यं करोति मुख्यतया त्रीणि चरणानि सन्ति : संजालसूचनायाः सम्मुखे STOP, तस्य विषये चिन्तयन्तु (THINK), अन्ते च विश्वसनीयसूचनास्रोतेन सह सङ्गतं वा इति पुष्टिं कर्तुं युग्मस्य जाँचं कुर्वन्तु (CHECK) समस्यानां अधिकव्यापकरूपेण पहिचानाय समाधानं च अन्वेष्टुं विभिन्नक्षेत्रेभ्यः ज्ञानं कौशलं च सङ्गृह्य वयं चतुरतरस्य, सुरक्षितस्य, अधिकविश्वसनीयस्य च कृत्रिमबुद्धिसमाजस्य आगमनस्य प्रतीक्षां कर्तुं शक्नुमः। (लेखकः पूर्वोत्तरसामान्यविश्वविद्यालयस्य मीडियाविज्ञानविद्यालये प्राध्यापकः अस्ति तथा च जिलिन् प्रान्तीयशिक्षा तथा कृत्रिमबुद्धिः एकीकृतनवाचारइञ्जिनीयरिङ्गकेन्द्रस्य निदेशकः अस्ति) ▲