समाचारं

यिन ज़ियुए कूटनीतिस्य कठोरपङ्क्तौ "अन्तं यावत्" अवश्यं गन्तव्यम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये दक्षिणकोरियादेशस्य राष्ट्रपतिः यूं सेओक्-युए इत्यनेन राष्ट्रियसुरक्षाकार्यालयस्य निदेशकस्य रक्षामन्त्रिणः च स्थाने राष्ट्रियसुरक्षानेतृत्वे व्यापकं समायोजनं सुधारं च कृतम्, अपि च नूतनं "कूटनीतिकसुरक्षाविशेषसहायकं" स्थापितं "" । यद्यपि केचन दक्षिणकोरियायाः मीडिया "अप्रत्याशितस्य प्रमुखपरिवर्तनस्य" प्रचारं कुर्वन्ति तथापि प्रायद्वीपीयकार्याणां केषाञ्चन दीर्घकालीनपर्यवेक्षकाणां दृष्टौ यिन ज़ियुए-सर्वकारस्य समायोजनं अस्पष्टं भवति, अद्यापि राष्ट्रपतिस्य "पुराणमित्रमण्डले" प्रचलति

यिन ज़ियुए (वामभागे) शिन् युआन्शी च। चित्र/दृश्य चीन

नवीनः रक्षामन्त्री किम योङ्ग-ह्युन् सियोलस्य चुङ्गम उच्चविद्यालये यिन सेओक्-युए इत्यस्य वरिष्ठः अस्ति सः २०२२ तमे वर्षे दक्षिणकोरियादेशस्य राष्ट्रपतिनिर्वाचनस्य समये यिन सेओक्-यू इत्यस्य सुरक्षानीतिसल्लाहकारः आसीत्, रक्षामन्त्रीपदस्य लोकप्रियः उम्मीदवारः इति गण्यते। अन्ते सः यूं सेओक्-युए इत्यनेन राष्ट्रपतिसुरक्षाविभागस्य प्रमुखत्वेन नियुक्तः, राष्ट्रपतिभवनं नीलगृहात् योङ्गसान-आधिकारिकनिवासस्थानं प्रति स्थानान्तरणस्य विशिष्टविषयाणां अध्यक्षतां च कृतवान् तदनन्तरं वर्षद्वयाधिकं यावत् राष्ट्रियसुरक्षाकार्यालयस्य निदेशकः, रक्षामन्त्री, यूं सेओक्-युए-सर्वकारस्य राष्ट्रपतिकार्यालयस्य कर्मचारी च बहुवारं परिवर्तन्ते स्म, परन्तु किम योङ्ग-ह्युन् सर्वदा सुरक्षाविभागस्य निदेशकरूपेण कार्यं करोति स्म . यिन ज़ियुए इत्यस्य तस्मिन् विश्वासः स्पष्टः अस्ति । यिन ज़ियुए इत्यस्य सचिवकार्यालयस्य प्रमुखः झेङ्ग् जेन्शुओ इत्यनेन उक्तं यत् किम योङ्ग-ह्युन् यिन ज़ियु इत्यस्य विचारान् "कस्मात् अपि श्रेष्ठतया" अवगच्छति इति ।

परन्तु एतत् समायोजनं पूर्णतया आश्चर्यं विना नास्ति, विशेषतः राष्ट्रियसुरक्षाकार्यालयस्य निदेशकस्य जङ्ग हो-जिन् इत्यस्य स्थानान्तरणं नवनिर्मितस्य "कूटनीति-सुरक्षायाः राष्ट्रपतिस्य विशेषसहायकस्य" कृते राष्ट्रपतिकार्यालयस्य एकस्य अधिकारीणः व्याख्यानानुसारं नवनिर्मितं पदं "नियमं भङ्ग्य, मुक्तं" कर्तुं, प्रमुखकूटनीतिकविषयान् अधिकलचीलेन सम्पादयितुं च अस्ति योन्हाप् न्यूज एजेन्सी इत्यनेन उक्तं यत्, करियर कूटनीतिज्ञः झाङ्ग हुझेन् इत्यस्य सम्पर्कस्य अद्वितीयं जालम् अस्ति, विशेषतः अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारस्य सुलिवन् इत्यनेन सह निकटसम्बन्धः अस्ति, अतः अमेरिकीराष्ट्रपतिनिर्वाचनादिषु प्रमुखेषु विषयेषु सः प्रत्यक्षतया उत्तरदायी भविष्यति

यद्यपि राष्ट्रपतिकार्यालयेन स्पष्टं कृतं यत् जङ्ग हो-जिन् इत्यस्य “विशेषसहायकः” साधारणः सल्लाहकारः नास्ति, अपितु योङ्गसानस्य आधिकारिकनिवासस्थाने कार्यालयं, कर्मचारी च युक्तः मन्त्रिपदः अस्ति तथापि राष्ट्रपतिकार्यालयेन अस्य पदस्य तथा च... राष्ट्रीयसुरक्षाकार्यालयस्य निदेशकः स्पष्टपरिभाषां कुर्वन्तु।

दक्षिणकोरियादेशे राष्ट्रियसुरक्षाकार्यालयस्य निदेशकः कूटनीति, सुरक्षा, गुप्तचर, एकीकरण इत्यादीनां कार्याणां प्रभारी वास्तविकः व्यक्तिः इति गण्यते संस्थागतरूपेण राष्ट्रियसुरक्षाकार्यालयस्य निदेशकः समवर्तीरूपेण राष्ट्रियसुरक्षापरिषदः स्थायीसमितेः अध्यक्षरूपेण, राष्ट्रियसुरक्षाकार्यालयस्य प्रथमनिदेशकः समवर्तीरूपेण महासचिवरूपेण, विदेशमन्त्री, रक्षामन्त्री, राष्ट्रियकार्याणां रूपेण च कार्यं करोति निदेशकः, एकीकरणमन्त्री च सर्वे सुरक्षापरिषदः सदस्याः सन्ति । झाङ्ग हुझेन् इत्यस्य स्थानान्तरणस्य अनन्तरं सः राष्ट्रियसुरक्षापरिषदे स्वस्थानं न धारितवान् । अस्य अपि अर्थः अस्ति यत् राष्ट्रियसुरक्षाकार्यालयस्य नूतनः निदेशकः शिन् युआन्-सिक् अस्मिन् क्षेत्रे सर्वोच्चः अधिकारी अस्ति । राष्ट्रपतिकार्यालयेन इदमपि स्पष्टं कृतम् यत् किम योङ्ग-ह्युन् आधिकारिकतया रक्षामन्त्रीरूपेण कार्यभारं ग्रहीतुं पूर्वं शिन् वोन्-सिक् इत्यनेन सहैव राष्ट्रियसुरक्षाकार्यालयस्य निदेशकरूपेण रक्षामन्त्रीरूपेण कार्यं कृतम्। एतेन तस्य स्थितिः अपि प्रकाशिता भवति ।

कार्यभारं स्वीकृत्य यूं सेओक्-युए चतुर्वारं राष्ट्रियसुरक्षाकार्यालयस्य निदेशकस्य स्थाने कार्यं कृतवान् । शीर्षत्रयकार्यालयप्रमुखेषु झाङ्ग हुझेन् सर्वाधिकं अल्पकालं कार्यं कृतवान् । ते त्रयः अपि करियर-कूटनीतिज्ञाः सन्ति, परन्तु नूतनस्य मुख्याधिकारी शिन् युआन्-सिक् इत्यस्य सैन्यपृष्ठभूमिः अस्ति, तस्य कूटनीतिक-अनुभवः प्रायः नास्ति । विपक्षदलस्य अधिकं कोलाहलं यत् करोति तत् अस्ति यत् शिन् युआन्-सिकस्य जीवनवृत्तं मूलतः किम योङ्ग-ह्युन् इत्यनेन सह अतिव्याप्तम् अस्ति।

शिन् युआन्-सिक् सेनासार्जन्ट् विद्यालयस्य ३७ तमे कक्षायाः स्नातकपदवीं प्राप्तवान्, किम योङ्ग-ह्युन् ३८ तमे कक्षायाः स्नातकपदवीं प्राप्तवान् । पार्क गेउन्-ह्ये इत्यस्य प्रथमस्य सुरक्षाप्रमुखस्य किम जङ्ग-सू इत्यस्य कनिष्ठछात्रौ, पुरातनौ अधीनस्थौ च सन्ति, ते राजधानीकोर्-मध्ये दीर्घकालं यावत् सेवां कृतवन्तः, तस्मिन् एव काले डिवीजन-सेनापतिपदे पदोन्नतौ च अभवन् शिन् युआन्-शिहः २०१२ तः २०१३ पर्यन्तं राजधानी रक्षाकमाण्डस्य सेनापतिरूपेण, २०१३ तः २०१५ पर्यन्तं संयुक्तप्रमुखानाम् परिचालननिदेशकरूपेण च कार्यं कृतवान् किम योङ्ग-ह्युन् २०१३ तमे वर्षे राजधानी रक्षाकमाण्डस्य सेनापतिपदं स्वीकृतवान्, २०१५ तमे वर्षे च शिन् वोन्-सिक् इत्यस्य उत्तराधिकारी अभवत् । पश्चात् तौ पार्क गेउन्-ह्ये, यून् सेओक्-युए च विदेशनीतिसल्लाहकारौ अभवताम् ।

विश्लेषकाणां मतं यत् दक्षिणकोरियादेशस्य महत्त्वपूर्णं कूटनीतिकं सुरक्षास्थानं च इति नाम्ना पार्क गेउन्-ह्ये, मून-जे-इन्-इत्येतयोः प्रशासनकाले राष्ट्रियसुरक्षाकार्यालयस्य निदेशकस्य स्थाने दुर्लभाः एव पार्क-चन्द्रयोः प्रशासनयोः प्रत्येकं द्वौ राष्ट्रियसुरक्षाप्रमुखौ नियुक्तौ, न्यूनतमः कार्यकालः एकवर्षात् अधिकः आसीत् । परन्तु यूं सेओक्-युए इत्यनेन वर्षत्रयेषु चतुर्वारं राष्ट्रियसुरक्षाकार्यालयस्य निदेशकः परिवर्तितः, तेषु कश्चन अपि पूर्णवर्षं यावत् कार्यं न कृतवान्, येन ज्ञायते यत् वर्तमानदक्षिणकोरियासर्वकारस्य कूटनीतिकसुरक्षारणनीतयः अस्थिराः सन्ति।

तदतिरिक्तं कार्यालयस्य प्रथमत्रयप्रमुखाः किम सुङ्ग्-हान्, चो ताए-योङ्ग्, जङ्ग हो-जिन् च सर्वे क्रमशः अमेरिका-रूस-देशयोः दक्षिणकोरियादेशस्य राजदूतरूपेण कार्यं कृतवन्तः , उत्तरकोरिया-परमाणुविषये वार्तायां उत्तरदायित्वं च उभौ आस्ताम् । परन्तु ते सर्वे यिन ज़ियुए इत्यनेन स्थानान्तरिताः, जिन् शेन्घान् "इस्तीफां दातुं बाध्यः" अभवत् । प्रायद्वीपे वर्धितानां तनावानां पृष्ठभूमितः यिन ज़ियुए कूटनीतिकविशेषज्ञानाम् उपरि विश्वासं न करोति इति भासते अधुना यदा सः "सैन्यकार्यालयस्य प्रमुखः" इति प्रतिस्थापितः अस्ति, तदा सः "अन्तपर्यन्तं गन्तुं" स्वस्य दृढनिश्चयं दर्शितवान् कूटनीतिशास्त्रस्य कठोररेखा।

"चीन न्यूज वीकली" पत्रिकायाः ​​११५३ तमे अंके १९ अगस्त २०२४ दिनाङ्के प्रकाशितम्

पत्रिकायाः ​​शीर्षकम् : यिन Xiyue "सैन्यदलम्" सुदृढं करोति।

संवाददाता : काओ रान्

सम्पादकः जू फाङ्गकिंग

प्रतिवेदन/प्रतिक्रिया