समाचारं

“चीनस्य व्यापकविकाससाधनानि प्रशंसनीयाः सन्ति” - चेकगणराज्यस्य मोरक्कोगणराज्यस्य च केन्द्रीयसमितेः अध्यक्षायाः कटरीना कोनेच्ना इत्यस्याः साक्षात्कारः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राग्नगरे गुआङ्गमिङ्ग् दैनिकस्य संवाददाता याङ्ग यिमिंग्
अस्मिन् वर्षे यूरोपीयसंसदनिर्वाचने चेकगणराज्यस्य मोरावियादेशस्य च साम्यवादीदलस्य केन्द्रीयसमितेः वर्तमानाध्यक्षा कतेरीना कोनेचना तृतीयवारं यूरोपीयसंसदस्य सदस्या निर्वाचिता चेकगणराज्य-मास्को-कम्युनिस्ट-दलस्य नेतृत्वे "पर्याप्तम्!"-अभियान-गठबन्धनं शान्ति-वकालतया, जनानां जीवने ध्यानं दातुं, चेक-राष्ट्रीय-हितस्य रक्षणाय च बहुधा जनसमर्थनं प्राप्तवान्, अस्य निर्वाचनस्य मुख्यविषयेषु अन्यतमः अभवत् .
अधुना एव संवाददातारः कोनेक्ना इत्यस्याः साक्षात्कारं कृतवन्तः सा यूरोपीयसंसदनिर्वाचने स्वस्य सहभागितायाः विषये, यूरोपीय-अन्तर्राष्ट्रीय-स्थितेः विषये स्वस्य विचारान् च संवाददातृभ्यः अवगतवती । सा यूरोपीयसङ्घ-चीन-चेक-चीन-सम्बन्धानां विकासाय अधिकं प्रवर्धयितुं आशां प्रकटितवती ।
फोटो कटरीना कोनेचना यांग यिमिंग / गुआंगमिंग चित्रों द्वारा
"शान्तिनीतिं पुनः आनयन्"।
कोनेक्ना इत्यनेन उक्तं यत् अस्मिन् समये "पर्याप्तम्!"-प्रचारसङ्घटनेन यूरोपीयसंसदनिर्वाचने प्रायः १०% मतं प्राप्तम्, चेकगणराज्ये च एषा न केवलं महती सफलता अभवत्, अपितु तस्याः प्रतिज्ञायाः पूर्तिः अपि अभवत् समर्थकानां प्रति प्रतिबद्धता।
कोनेक्ना इत्यस्य मतं यत् चेक्-जनाः सम्प्रति जीवन-शिक्षा-चिकित्सा-आदिक्षेत्रेषु काश्चन व्यावहारिकसमस्यानां सामनां कुर्वन्ति, परन्तु यूरोपीय-संसदे, चेक-संसदे च एतासां समस्यानां विषये अल्पाः एव जनाः वदन्ति अतः चेकगणराज्यं परिवर्तनं कर्तुं रुचिं लभते, चेकसर्वकारं जनानां जीवने सुधारं कर्तुं, अधिकव्यावहारिकविदेशनीतिं स्वीकुर्वितुं, व्यापकं अन्तर्राष्ट्रीयसहकार्यं कर्तुं, राष्ट्रहितस्य प्रभावीरूपेण रक्षणाय च धक्कायमानस्य कस्यचित् राजनैतिकदलस्य सहकार्यं कर्तुं इच्छति।
यूरोपीयसंसदस्य मञ्चे चेकोस्लोवाकियादेशस्य साम्यवादीदलः अपि विभिन्नैः दलैः सह सक्रियरूपेण सहकार्यं कर्तुं इच्छति । कोनेक्ना अवदत् यत् - "शान्तिबलानाम् सुदृढीकरणाय वयं अधिकान् वामपक्षीयदलान् संसदसदस्यान् च एकीकृत्य स्थापयिष्यामः। सिद्धान्ततः वयं शान्तिं, चेकजनानाम् हिताय, सामाजिकसमतायाः प्रवर्धनाय च अनुकूलं यत्किमपि प्रस्तावम् अस्ति तस्य समर्थनं करिष्यामः।
कोनेचना इत्यनेन उक्तं यत् चेकगणराज्यस्य मास्कोगणराज्यस्य च केन्द्रीयसमितिः अक्टोबर्-मासस्य आरम्भे आगामिवर्षस्य चेक-संसदीयनिर्वाचनस्य सामना कर्तुं योजनायां सहमतौ भविष्यतः, अन्यैः चेक-राजनैतिकशक्तैः सह सहकार्यं कर्तुं च उद्घाटिता अस्ति " शान्तिनीतिः चेकः यूरोपीयसंसदः च।"
“यूरोपीयसङ्घस्य उत्तमभूमिकायाः ​​आवश्यकता वर्तते”
अस्मिन् वर्षे चेकगणराज्यस्य अन्येषां च मध्यपूर्वीययूरोपीयदेशानां यूरोपीयसङ्घस्य सदस्यतायाः २० वर्षाणि पूर्णानि सन्ति । कोनेक्ना इत्यस्य मतं यत् यूरोपीयसङ्घस्य सदस्यत्वेन चेकगणराज्यस्य मूर्तलाभाः प्राप्ताः, परन्तु तत्सहकालं चेकगणराज्यस्य यूरोपीयसङ्घस्य च मध्ये अद्यापि विवादाः सन्ति
प्रथमं यूरोपीयसङ्घस्य अन्तः विषमविकासः, सदस्यराज्यानां मध्ये विशालाः अन्तराः सन्ति । कोनेक्ना इत्यस्य मतं यत् चेक् गणराज्यस्य यूरोपीयसङ्घस्य सदस्यतायाः समये जनानां प्रति प्रतिबद्धताः सम्यक् न पूर्णाः यथा चेक् गणराज्ये जर्मनी इत्यादीनां समीपस्थानां देशानाम् औसतवेतनस्तरस्य १/२ वा १/३ वा एव अस्ति आस्ट्रिया-देशः तस्मिन् एव काले अन्न-आदि-समस्यानां सामनां करोति ।
द्वितीयं, शासनस्य, संचालनपद्धतेः च दृष्ट्या यूरोपीयसङ्घस्य सदस्यराज्यानां कृते साधारणलक्ष्याणि अन्वेष्टुं कठिनम् अस्ति । कोनेक्ना इत्यनेन स्पष्टतया उक्तं यत् यूरोपीयसङ्घस्य "द्विगुणमानक" समस्या अधिकाधिकं प्रमुखा अभवत् । २००९ तमे वर्षे लिस्बन्-सन्धिः प्रवर्तमानस्य अनन्तरं यूरोपीय-आयोगाय अधिकं अधिकारः, शक्तिः च दत्ता तथापि “यूरोपीयसङ्घः प्रायः सहायतानिधिं धमकीरूपेण उपयुङ्क्ते, सदस्यराज्येभ्यः एतत् कुर्वन्तु, तत् न कुर्वन्तु इति कथयति, अतः केचन द्वन्द्वाः उत्पद्यन्ते यथा, अधुना हङ्गरी-स्लोवाकिया-देशयोः शान्तिसमर्थनस्य कारणेन धमकी अभवत्, भविष्ये अन्येषु सदस्यराज्येषु अपि एतादृशीः परिस्थितयः भवितुम् अर्हन्ति” इति ।
अन्ते अन्तर्राष्ट्रीयक्षेत्रीयकार्याणां दृष्ट्या कोनेक्ना इत्यस्य मतं यत् इदानीं यथा वर्तते तथा "समस्यायाः समाधानस्य क्षमताम् अपव्यययितुं" न अपितु रूस-युक्रेन-सङ्घर्षस्य यथाशीघ्रं समाप्त्यर्थं यूरोपीयसङ्घः सक्रियभूमिकां निर्वहति। शान्तिप्राप्त्यर्थं यत्किमपि उपक्रमं भवति तत् गम्भीरतापूर्वकं ग्रहीतव्यम्।
"चीनदेशः अतीव महत्त्वपूर्णः भागीदारः अस्ति"।
कोनेसिना चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे अद्यैव आयोजिते ध्यानं दत्तवान्। "मूलसंरचनानिर्माणात् आरभ्य वैज्ञानिक-प्रौद्योगिकी-सफलताः यावत्, प्रतिभा-शिक्षा-प्रशिक्षणात् आरभ्य नूतनानां उत्पादकशक्तीनां विकासपर्यन्तं...चीनस्य व्यापकविकास-उपार्जनाः प्रशंसनीयाः सन्ति, "कम्युनिस्ट-पक्षस्य 'जनकेन्द्रित' विकास-अवधारणा चीनं सर्वकारश्च न केवलं तया जनान् उत्तमं जीवनं प्राप्तवान्, सामाजिकसङ्गतिं वर्धितवान्, सम्पूर्णं देशं च महत् विकासं प्रगतिञ्च प्राप्तुं समर्थं कृतवान्, यत् मम दृढं विश्वासः अस्ति यत् चेकगणराज्यं, चीनं, यूरोपं चीनं च करिष्यन्ति अपि च सम्बन्धितक्षेत्रेषु उत्तमं परस्परं लाभप्रदं सहकार्यं प्राप्नुवन्ति "।"
चीनदेशेन प्रस्तावितानां त्रयाणां प्रमुखानां वैश्विकपरिकल्पनानां सह कोनेसिना दृढतया सहमतः अस्ति यत् एताः उपक्रमाः सर्वेऽपि शान्तिपूर्णाः उपक्रमाः सन्ति तथा च अन्तर्राष्ट्रीयसम्बन्धानां शान्तिपूर्णविकासाय अनुकूलाः सन्ति। सा अवदत् यत् चीनदेशः "परस्परलाभं विजय-विजयं च" इति वकालतम् करोति, यत् भिन्न-भिन्न-प्रतिभागिनां सहकार्यस्य लाभं प्राप्तुं महतीं महत्त्वस्य अवधारणा अस्ति । सा अवदत् यत् चीनीयनेतारः अधुना एव अनेकेषु यूरोपीयदेशेषु राज्यभ्रमणं कृतवन्तः, यूरोपीयसङ्घस्य चीननेतृणां संवादेन च पक्षद्वयस्य परस्परसम्मानमाधारितसम्बन्धविकासाय उत्तमः आधारः स्थापितः।
चीनदेशः चेकगणराज्यस्य अन्येषां च यूरोपीयदेशानां अतीव महत्त्वपूर्णः सहकारीभागीदारः अस्ति । अस्मिन् वर्षे चेकगणराज्यस्य चीनस्य च कूटनीतिकसम्बन्धस्थापनस्य ७५ वर्षाणि पूर्णानि सन्ति इति कोनेक्ना आशास्ति यत् चेकसर्वकारः अधिकांशयुरोपीयदेशानां इव चीनदेशेन सह सम्बन्धं अधिकव्यावहारिकरूपेण सम्भालितुं शक्नोति। चेक-व्यापारिणां जनानां च चीन-देशेन सह सहकार्यस्य विषये अतीव सकारात्मकं दृष्टिकोणं वर्तते, तेषां आशास्ति यत् द्वयोः देशयोः कूटनीतिकसम्बन्धस्थापनस्य ७५ वर्षाणि पूर्णतया गभीरं कर्तुं चेक-देशस्य विकासं च प्रवर्धयितुं अवसरः इति -चीनसम्बन्धः नूतनस्तरं प्रति।
कोनेचना अवदत् यत् - "अहं व्यक्तिगतरूपेण गतवर्षे चीनदेशं गतः, अस्मिन् वर्षे पुनः गन्तुं अवसरः प्राप्नुयाम् इति आशासे। चेकगणराज्यं सर्वदा चेकगणराज्यस्य समर्थनं कृतवान् यत् विभिन्नैः देशैः सह यथासम्भवं मैत्रीपूर्णं आदानप्रदानं भवति, विभिन्नेषु आदानप्रदानं, परस्परशिक्षणं च प्रवर्तयति क्षेत्रेषु, विकासस्य अनुभवं च साझां करोति।
(गुआङ्गमिंग दैनिक, प्राग, अगस्त १४)
"गुआंगमिंग दैनिक" (पृष्ठ ११, १५ अगस्त २०२४)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया