समाचारं

कुलनिवेशः ६५ अब्ज अमेरिकीडॉलर् कृत्वा TSMC इत्यस्य एरिजोना-संयंत्रे ४ वर्षेषु एकं चिप् अपि न निर्मितम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:43
[ग्लोबल टाइम्स् विशेषसंवाददाता चेन् लाइफी] ताइवानस्य "विण्ड् मीडिया" इत्यनेन १२ दिनाङ्के अमेरिकादेशस्य "न्यूयॉर्क टाइम्स्" इत्यस्य लेखस्य उद्धरणं कृतम्, यस्मिन् अमेरिकादेशे एकस्य कारखानस्य निर्माणे TSMC इत्यनेन सम्मुखीकृतानां चुनौतीनां विवरणं दत्तम्, यत् पुनः तापं उत्तेजितवान् द्वीपे चर्चा। २०२० तमस्य वर्षस्य मेमासे प्रथमवारं अमेरिकादेशे कारखानस्य स्थापनायाः अभिप्रायस्य घोषणायाः अनन्तरं टीएसएमसी इत्यनेन क्रमशः एरिजोना-देशे त्रीणि कारखानानि निर्मातुं योजना कृता, यत्र सञ्चितनिवेशः ६५ अरब अमेरिकी-डॉलर्-रूप्यकाणां भवति, येन एषा इतिहासे बृहत्तमा प्रत्यक्षविदेशीयनिवेशपरियोजना अस्ति संयुक्तराज्यसंस्था । परन्तु चत्वारि वर्षाणि गतानि, TSMC इत्यस्य एरिजोना-संयंत्रे अद्यापि किमपि अर्धचालक-उत्पादं न निर्मितम् ।
“अपेक्षापेक्षया आव्हानानि बहु अधिकाः सन्ति” इति ।
TSMC इत्यस्य योजनायाः अनुसारं अमेरिकादेशस्य एरिजोना-नगरे प्रथमः वेफर-फैब्, ४-नैनोमीटर्-प्रक्रिया-प्रौद्योगिक्याः उपयोगेन, २०२५ तमस्य वर्षस्य प्रथमार्धे उत्पादनं आरभ्यत इति अपेक्षा अस्ति; नैनोचिप् ट्रांजिस्टर प्रौद्योगिकी, यस्य उत्पादनं २०२८ तमे वर्षे आरभ्यते इति अपेक्षा अस्ति । अद्यतने "न्यूयॉर्क टाइम्स्" इत्यनेन प्रकाशितेन लेखेन उक्तं यत् TSMC ताइवान-अमेरिका-देशयोः कार्यसंस्कृतेः भेदं दूरीकर्तुं असमर्थः अस्ति तथा च "ताइवानदेशे यत् कार्यं करोति तत् एरिजोना-देशे स्वीकुर्वितुं न शक्यते। एतत् चिप्" इति manufacturing उद्योगे विशालकायस्य (TSMC इत्यस्य सन्दर्भेण) सम्मुखीभूतानि आव्हानानि अपेक्षितापेक्षया बहु अधिकाः सन्ति।"
TSMC अमेरिकादेशस्य एरिजोना-राज्यस्य Phoenix-नगरे स्थितम् अस्ति । (स्रोतः अमेरिकीमाध्यमाः)
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं टीएसएमसी-संस्थायाः एरिजोना-संयंत्रस्य कर्मचारीसञ्चार-सम्बन्धविभागस्य निदेशकः लियू किङ्ग्युः अवदत् यत्, “वयं निरन्तरं स्मरामः यत् केवलं ताइवान-देशे वयं उत्तमं प्रदर्शनं कृतवन्तः इति कारणेन ताइवान-देशस्य प्रथानां प्रतिलिपिं कर्तुं शक्नुमः इति गारण्टी न ददाति अत्र "एरिजोना-संयंत्रे वस्तुतः बहुविधं वस्तु आद्यतः आरभ्यते।" ननु ताइवानदेशे TSMC इत्यस्य सहस्राणि कुशलाः अभियंताः सन्ति तथा च वर्षाणां सहकार्यद्वारा स्थापितैः आपूर्तिकर्ताभिः सह सम्बन्धं स्थापयितुं सुलभं भवति, परन्तु अमेरिकादेशे TSMC इत्यस्य आरम्भः आद्यतः एव करणीयम्। अद्यैव वृत्तपत्रेण वरिष्ठकार्यकारीणां सहितं एकदर्जनाधिकानां टीएसएमसी-कर्मचारिणां साक्षात्कारः कृतः, ये सर्वे साक्ष्यं दत्तवन्तः यत् ताइवान-देशस्य पर्यवेक्षकाणां अमेरिकी-कर्मचारिणां च मध्ये संस्कृति-सङ्घर्षः उभयपक्षस्य कृते कुण्ठितः आसीत्
टीएसएमसी कठोरकार्यगत्या प्रसिद्धा अस्ति, यत्र प्रायः आपत्काले मध्यरात्रौ कर्मचारिणः कार्याय आहूताः भवन्ति । २०२१ तमे वर्षे टीएसएमसी-संस्थायां सम्मिलितस्य किञ्चित्कालानन्तरं कैलिफोर्निया-विश्वविद्यालयात् सैन् डिएगो-नगरात् अधुना एव स्नातकोत्तरपदवीं प्राप्तवान् अभियंता जेफरसनपाज् १८ मासानां प्रशिक्षणार्थं ताइनान्-नगरं गतः "अहो, सर्वे एतावत् परिश्रमं कुर्वन्ति" इति पाज् शोचति स्म । एरिजोना-देशे पुनः आगत्य यतः कारखानः समयात् पृष्ठतः पतितः, तस्मात् कर्मचारिभ्यः स्वदायित्वात् बहिः कार्यं कर्तुं कथितम् । एषः उपायः सर्वैः अनुमोदितः नासीत्, “केचन अमेरिकनकर्मचारिणः अपि दीर्घकालं यावत् स्थातुं कष्टं अनुभवन्ति स्म” इति । अमेरिकीकर्मचारिणां ताइवानदेशस्य प्रबन्धकानां च मध्ये तनावस्य समाधानार्थं कम्पनी प्रबन्धकानां कृते संचारप्रशिक्षणं कृतवती तथा च कर्मचारिणां शिकायतां मध्यं सभासु उपस्थितानां आवृत्तिं संख्यां च न्यूनीकृतवती एरिजोना-देशे त्रयः ताइवान-देशस्य कर्मचारीः अवदन् यत् कम्पनी तनावान् न्यूनीकर्तुं प्रयतते, तेषां कार्यभारः ताइवान-देशे इव भारः नास्ति इति। परन्तु ते अनिश्चिताः सन्ति यत् आगामिवर्षे कारखानानि पूर्णं उत्पादनं प्राप्नुवन्ति इति कारणेन एषः लघुतरः कार्यभारः निरन्तरं भविष्यति वा इति। एरिजोनादेशे वर्तमानकाले 2200 TSMC कर्मचारिणां प्रायः आर्धं ताइवानदेशात् स्थानान्तरितम् इति अवगम्यते, परन्तु भविष्ये ताइवानदेशस्य कर्मचारिणां अनुपातः निश्चितरूपेण न्यूनीभवति।
श्रमस्पर्धा राजनैतिकधमकी च
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उल्लेखः अस्ति यत् एरिजोना-देशे टीएसएमसी-सङ्घस्य द्वितीयं बृहत्तमं आव्हानं श्रम-प्रतियोगिता अस्ति । अमेरिकीचिप्-विशालकायः इन्टेल्-संस्था अस्मिन् क्षेत्रे स्वस्य चिप्-कारखानानां विस्तारं कुर्वन् अस्ति, उत्पादनं वर्धयितुं कुशल-श्रमिकाणां नियुक्तिं च कुर्वन् अस्ति । तस्य प्रतिक्रियारूपेण समीपस्थेषु विश्वविद्यालयेषु विद्युत् अभियांत्रिकी इत्यादिषु क्षेत्रेषु अध्यापनं वर्धितम् अस्ति । प्रतिभायाः स्पर्धां कर्तुं टीएसएमसी सामुदायिकमहाविद्यालयैः विश्वविद्यालयैः च सह अप्रेंटिसशिप्, इन्टर्नशिप्, शोधपरियोजना, नौकरीमेला च माध्यमेन साझेदारी करोति ।
तदतिरिक्तं न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​मतं यत् टीएसएमसी-संस्थायाः एरिजोना-संस्थायाः राजनैतिकधमकी अपि भवितुम् अर्हति । अमेरिकी-अधिकारिणः टीएसएमसी-विषये अमेरिकी-निर्भरतायाः विषये चिरकालात् चिन्तिताः सन्ति । अमेरिकी वाणिज्यसचिवः रैमोण्डो इत्यनेन बहुवारं बोधितं यत् अमेरिकादेशेन क्रियमाणानां उन्नततमानां चिप्सानाम् ९२% भागः ताइवानदेशात् आगच्छति, अतः TSMC Arizona संयंत्रः विदेशेषु चिप्सस्य उत्पादनस्य उपरि निर्भरतां न्यूनीकर्तुं अमेरिकादेशस्य प्रयत्नस्य प्रयोगः अस्ति अद्यतनसाक्षात्कारे अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः "ताइवानेन अमेरिकीचिप-उद्योगः अपहृतः" इति सूचितवान् तथा च अमेरिकी-सर्वकारस्य आलोचनां कृतवान् यत् ताइवान-कम्पनीभ्यः अमेरिका-देशे चिप्स्-उत्पादनार्थं धनं दत्तवान्
टीएसएमसी इत्यस्य अन्येषां कष्टानां विषये केचन विदेशीयमाध्यमाः अपि "चिप् एक्ट्" इत्यस्य उल्लेखं कृतवन्तः । अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २०२२ तमस्य वर्षस्य अगस्तमासे अस्मिन् विधेयके हस्ताक्षरं कृतम्, यत्र सः ४०० अरब डॉलरात् अधिकं कर-क्रेडिट्, ऋणं, अनुदानं च प्रदातुं शक्नोति तथापि फाइनेन्शियल टाइम्स्-पत्रिकायाः ​​प्रकाशितस्य नवीनतमस्य सर्वेक्षणस्य अनुसारं निवेशप्रकरणानाम् अन्तर्गतं प्रायः चत्वारि कम्पनीभिः प्रतिक्रियाः दत्ताः प्रगतिविलम्बं वा विरामं वा। टीएसएमसी एकं विशिष्टं उदाहरणम् अस्ति यत् चतुर्वर्षपूर्वं एतत् सफलतया उत्पादनं न कृतम् अस्ति by two years.KPCT Advanced Chemicals इत्यस्य स्केलः २० कोटि अमेरिकीडॉलर्-रूप्यकाणां कारखानानिर्माणपरियोजना अपि स्थगितवती ।
महता दबावेन अमेरिकादेशं गन्तुं बाध्यः
ताइवान-माध्यमेन न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अस्य लेखस्य उद्धृत्य अनन्तरं बहवः ताइवान-देशस्य नेटिजनाः सन्देशान् त्यक्तवन्तः यत् "TSMC-संस्थायाः विदेशेषु कारखानानां स्थापनां कर्तुं बाध्यतां त्यजन्तु । परिस्थितयः केवलं भिन्नाः सन्ति । किं भवन्तः धनं जले क्षिप्तुं इच्छन्ति ? अथवा भविष्ये? " किं भवन्तः अनुदानस्य धनहानिम् अकुर्वन्?" द्वीपे जनमतेन उक्तं यत् अमेरिकादेशे कारखानानां निर्माणे टीएसएमसी-संस्थायाः कष्टानि अन्ततः अस्य कारणात् सन्ति यत् तस्य कारखानानां निर्माणस्य योजना केवलं वाणिज्यिकहितानाम् आधारेण नास्ति, अपितु अमेरिकादेशस्य डेमोक्रेटिकपक्षस्य च संयुक्तदबावस्य परिणामः अस्ति प्रगतिशील दल प्राधिकारी। ताइवानस्य पूर्वः "आर्थिककार्याणां मन्त्री" यिन किमिंग् इत्यनेन पूर्वं लेखः लिखितः यत् अमेरिकादेशे टीएसएमसी इत्यस्य निवेशः पूर्णतया अमेरिकादेशस्य राजनैतिक-आर्थिक-हितैः सह सहकार्यं कर्तुं न केवलं तस्य अर्हता सहायता न प्राप्ता, अपितु तया अपि had to be so groveling in response to demands from all parties and treated with a strong attitude , “अहं TSMC इत्यस्मै आह्वानं न कर्तुं शक्नोमि: यदा गन्तुं समयः भवति तदा अमेरिकादेशं त्यजतु!”
अस्मिन् वर्षे फरवरीमासे द्वीपस्य प्रौद्योगिक्याः उद्योगस्य च “बृहत्नामानां” त्रयः, पूर्वस्य “औद्योगिकसंशोधनसंस्थायाः अध्यक्षः” शी किन्ताई, टीएसएमसी-संस्थायाः पूर्वउपाध्यक्षः लिन् बेन्जियान्, तथा च “अकादमी सिनिका अकादमीशियनः” तथा च शिकागोविश्वविद्यालयस्य अर्थशास्त्रस्य प्राध्यापकः ह्सिएह चाङ्गताई इत्यनेन ए संयुक्तलेखः कथयति यत् संयुक्तराज्यसंस्था "चिप् अधिनियमः" अतीव दुष्टनीतिः अस्ति या न केवलं TSMC दुर्बलं करिष्यति, अपितु अर्धचालक-उद्योगस्य अपि क्षतिं करिष्यति लेखस्य मतं यत् "चिप् बिल" TSMC कृते त्रीणि प्रमुखाणि जोखिमानि आनयिष्यति: प्रथमं, यदि TSMC अनुदानं प्राप्नोति इति कारणेन नवीनतायां ध्यानं न ददाति तर्हि सः स्वस्य प्रौद्योगिकीयलाभं नष्टं करिष्यति तथा च कृत्रिमबुद्धेः क्षेत्रे TSMC इत्यस्य चिप् वर्चस्वं प्रभावितं करिष्यति , द्वीपे TSMC इत्यस्य प्रभावः उत्पादनक्षमतायां निवेशः न्यूनः भवितुम् अर्हति, येन उद्योगस्य माङ्गस्य आघातानां प्रति लचीलापनं न्यूनीकर्तुं शक्यते, तृतीयम् TSMC स्वमार्गं त्यक्त्वा उन्नत अर्धचालकनिर्माणे अग्रणीरूपेण स्वस्थानं दातुं शक्नोति।
ब्रिटिश "ग्लोबलडाटा" इत्यस्मिन् लेखे उक्तं यत् अमेरिकादेशे TSMC इत्यस्य विस्तारे श्रमिकस्य अभावः, कर्मचारीसांस्कृतिकसङ्घर्षः च इत्यादीनां प्रमुखानां चुनौतीनां सामना अभवत् वैश्विकविस्तारस्य आगामिनि मध्ये TSMC इत्यस्य अमेरिकीसञ्चालनस्य विलम्बः, नियुक्ति-कठिनता च अमेरिकी-देशं निवेश-गन्तव्यस्थानरूपेण परित्यक्तुं बाध्यं कर्तुं शक्नोति तदतिरिक्तं जापानं सक्रियरूपेण TSMC कारखानानां स्थापनायै आमन्त्रयति प्रोत्साहनेषु जापानीसरकारस्य अनुदानं, सामग्रीनां उत्पादनसाधनानाञ्च गुणवत्ता आश्वासनं, कर्मठः कुशलः श्रमशक्तिः, यूरोप-अमेरिका-देशयोः अपेक्षया न्यूनतया कारखानानां निर्धारणव्ययः च सन्ति विदेशेषु कारखानानां स्थापनायै TSMC इत्येतत् उत्तमं विकल्पं कुर्वन्तु।
"TSMC's Cross-Cultural Challenges" इति १२ तमे दिनाङ्के ताइवानस्य "China Times" इति टिप्पण्यां उक्तं यत् ताइवान-अमेरिकादेशयोः कर्मचारिणां कार्यवृत्तौ जीवनशैल्यां च सांस्कृतिकभेदाः मुख्यतया चतुर्णां पक्षेषु प्रतिबिम्बिताः सन्ति, यथा कार्यसमयः। तथा तीव्रता, प्रबन्धनशैली, सांस्कृतिकबुद्धिः, भाषा, संचारः च। लेखस्य मतं यत् TSMC इत्यस्य सफलता तस्य कर्मचारिणां अदम्यप्रयत्नात् बलिदानात् च आगच्छति तथापि जीवनस्य गुणवत्तायाः विषये ध्यानं दत्तवन्तः अमेरिकनजनाः सम्मुखीभवन्ति, भवेत् सः तान् अस्मिन् निगमसंस्कृतौ समावेशयितुं प्रयतते वा तेषां कृते परिवर्तनं करोति वा, एतत् एकं आव्हानं वर्तते that TSMC faces. एकं गम्भीरं आव्हानं।
प्रतिवेदन/प्रतिक्रिया