2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - वैश्विकसंजालः
[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] अगस्तमासस्य १३ दिनाङ्के रायटर्-पत्रिकायाः अनुसारं चीनीय-स्वचालित-स्टार्टअप-कम्पनी WeRide इत्यनेन अद्यैव कैलिफोर्निया-देशस्य उपयोगिता-नियामकानाम् अनुमतिः प्राप्ता, राज्ये स्वयमेव चालन-कार-परीक्षणं कर्तुं आधिकारिकतया अनुमतिः प्राप्ता
WeRuan ZhiXing इति
WeRide अस्य मासस्य आरम्भे कैलिफोर्निया-सार्वजनिक-उपयोगिता-आयोगेन (CPUC) निर्गतस्य त्रिवर्षीय-अनुज्ञापत्रस्य अन्तर्गतं सैन-जोस्-नगरे परिसरे च स्वस्य चालक-रहित-परीक्षण-वाहनानां संचालनं करिष्यति ज्ञातव्यं यत् एतानि परीक्षणानि चालकेन सह वा विना वा भिन्नपरीक्षापरिदृश्यानां आवश्यकतानां पूर्तये कर्तुं शक्यन्ते । परन्तु CPUC इत्यनेन स्पष्टं कृतम् यत् WeRide इत्यनेन सम्प्रति जनसामान्यं प्रति सवारीसेवाः प्रदातुं अनुमतिः नास्ति, परीक्षणप्रक्रियायां च कोऽपि शुल्कः न गृह्यते।
WeRide इत्यत्र सम्प्रति १२ सक्रियवाहनानि सन्ति, ते अनुमोदितक्षेत्रे दैनिकं परिचालनं परीक्षणं च करिष्यति। २०१७ तमे वर्षे स्थापिता एषा कम्पनी २०२१ तमे वर्षे एव कैलिफोर्निया-देशस्य यात्री-रहित-परीक्षण-अनुज्ञापत्रं प्राप्तवती अस्ति, स्वायत्त-वाहनचालन-परीक्षणे च समृद्धः अनुभवः सञ्चितः अस्ति टैक्सीव्यापारस्य अतिरिक्तं WeRide स्वयमेव चालयितुं ट्रकाः, बसयानानि, स्ट्रीट् स्वीपर् च इत्यादिषु अनेकक्षेत्रेषु अपि सम्बद्धम् अस्ति, सिङ्गापुरे, संयुक्त अरब अमीरातदेशे च चालकरहितं अनुज्ञापत्रं सफलतया प्राप्तवान्
चीनी अनुसंधानविकासप्रणालीभिः सुसज्जितानां वाहनानां मार्गे भवितुं प्रतिबन्धं कृत्वा आगामिषु अमेरिकीनीतिप्रतिबन्धेषु अपि WeRide न्यूयॉर्कस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) माध्यमेन ५ अरब डॉलरपर्यन्तं मूल्याङ्कनं प्राप्तुं सक्रियरूपेण प्रयतते एतत् कदमः न केवलं भविष्यस्य विकासे कम्पनीयाः विश्वासं प्रतिबिम्बयति, अपितु स्वायत्तवाहनचालनप्रौद्योगिक्याः क्षेत्रे तस्याः अग्रणीस्थानं अपि प्रदर्शयति।
तुलने प्रायः ७०० वाहनानां बेडानां सह अल्फाबेट् इत्यस्य वेमो इत्येतत् सम्प्रति अमेरिकादेशे एकमात्रं स्वयमेव चालयति टैक्सीकम्पनी अस्ति, या भाडां संग्रहयति च
WeRide इत्यस्य मानवयुक्तपरीक्षणस्य अनुज्ञापत्रं निःसंदेहं स्वायत्तवाहनचालनप्रौद्योगिक्यां चीन-अमेरिका-देशयोः प्रतिस्पर्धायां नूतनं आयामं योजयति।