2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः विज्ञानं प्रौद्योगिकी च दैनिक
विज्ञानं प्रौद्योगिकी च दैनिकं, बीजिंगं, १३ अगस्त (रिपोर्टरः झाङ्ग मेग्रान्) ज्यूरिच्-नगरस्य स्विस-सङ्घीय-प्रौद्योगिकी-संस्थायाः आधिकारिकजालस्थले अनुसारं विद्यालयस्य एकेन दलेन सेल्युलोज-उत्पादनार्थं बैक्टीरिया-उपयोगस्य नूतना पद्धतिः प्रस्ताविता अस्ति एषा पद्धतिः प्राकृतिकचयनस्य विकासात्मकतन्त्रस्य अनुसरणं करोति, येन वैज्ञानिकाः शीघ्रं दशसहस्राणि जीवाणुरूपाणि प्रजनयितुं शक्नुवन्ति, सर्वाधिकं सेल्युलोजं उत्पादयन्ति इति जातीनां चयनं कर्तुं शक्नुवन्ति
वैज्ञानिकाः सूक्ष्मजीवान् जीवितान् "उत्पादनकारखानानि" परिणतुं प्रयतन्ते ये अधिकशीघ्रं बहुमात्रायां वांछितपदार्थानाम् उत्पादनं कर्तुं शक्नुवन्ति । अस्य कृते जीवाणुजीनोमस्य लक्षितसंशोधनस्य अथवा अत्यन्तं उपयुक्तानां जीवाणुप्रजातीनां संवर्धनस्य आवश्यकता भवति ।
एसिटिक अम्लजीवाणुः K.sucrofermentans उच्चशुद्धतायुक्तं सेल्युलोजं उत्पादयितुं शक्नोति । सेल्युलोजिकसामग्री व्रणस्य चिकित्सायां सहायतां करोति संक्रमणं च निवारयति तथा च जैवचिकित्साप्रयोगेषु, पैकेजिंगसामग्रीषु, वस्त्रेषु च महती माङ्गलिका भवति परन्तु अस्य जीवाणुस्य वन्यप्रकारः मन्दं वर्धते, सीमितमात्रायां सेल्युलोजस्य उत्पादनं च करोति, अतः उत्पादनवर्धनस्य उपायः अन्वेष्टव्यः आसीत् ।
नूतनपद्धतेः उपयोगेन शोधदलेन एसिटिक-अम्लजीवाणुनां अनेकाः प्रकाराः सफलतया संवर्धिताः येषु मूल-उपभेदानाम् अपेक्षया ७०% अधिकं सेल्युलोज-उत्पादनं भवति स्म
दलेन प्रथमं जीवाणुकोशिकानां पराबैंगनीप्रकाशेन विकिरणं कृत्वा जीवाणुकोशिकानां डीएनए-मध्ये स्थलानि यादृच्छिकरूपेण नष्टानि अभवन् । ततः ते जीवाणुः अन्धकारमयस्य कक्षे स्थापयन्ति स्म यत् डीएनए-क्षतिस्य मरम्मतं न भवति, तस्मात् उत्परिवर्तनं भवति स्म । ते प्रत्येकं जीवाणुकोशिकां पोषकद्रव्यविलयनस्य लघुबिन्दौ निक्षिप्तुं लघुयन्त्राणां उपयोगं कुर्वन्ति स्म, कोशिकानां सेल्युलोजस्य उत्पादनं विशिष्टकालं यावत् कर्तुं शक्नुवन्ति स्म ऊष्मायनकालस्य अनन्तरं प्रतिदीप्तिसूक्ष्मदर्शिकायाः उपयोगेन विश्लेषितं यत् केषु जीवाणुकोशिकासु अधिकतया सेल्युलोजः उत्पाद्यते, केषु जीवाणुकोशिकासु सेल्युलोजं न वा अत्यल्पं वा उत्पाद्यते इति
नवविकसितस्य क्रमाङ्कनव्यवस्थायाः उपयोगेन दलेन स्वयमेव ताः जीवाणुकोशिकाः क्रमेण कृताः येषां विकासः कृत्वा बृहत् परिमाणेन सेल्युलोजस्य उत्पादनं जातम् । क्रमाङ्कनप्रणाली पूर्णतया स्वचालिता अस्ति तथा च अतीव द्रुतगतिः अस्ति यत् लेजरेन ५,००,००० बिन्दून् स्कैन् कृत्वा सर्वाधिकसेलुलोजसामग्रीयुक्तानां बिन्दूनां क्रमणं कर्तुं केवलं कतिपयानि निमेषाणि यावत् समयः भवति अन्ते ४ उपभेदाः चयनिताः, येषां सेल्युलोजस्य उत्पादनं वन्यप्रकारस्य अपेक्षया ५०%-७०% अधिकं आसीत् ।
एसिटोबैक्टरकोशिकानां विकासः काचस्य शीशकेषु वायुजलयोः अन्तरफलके वर्धमानः सेल्युलोजचटाकानां निर्माणं च अभवत् । अस्य प्याडस्य प्राकृतिकं भारं २-३ मि.ग्रा.पर्यन्तं भवति, स्थूलता च प्रायः १.५ मि.मी. विकसितरूपेण सेल्युलोज-चटकाः निर्मिताः ये वन्यप्रकारस्य अपेक्षया प्रायः द्विगुणाः भारवन्तः, स्थूलाः च आसन् ।
दलस्य अग्रिमः सोपानः वास्तविक औद्योगिकस्थितौ नूतनसूक्ष्मजीवस्य परीक्षणं भविष्यति।
सेल्युलोजः प्रकृतौ सर्वाधिकं वितरितः प्रचुरः च बहुपर्णः अस्ति । एसिटिक अम्लजीवाणुनां केचन जातयः सेल्युलोजस्य संश्लेषणं कर्तुं शक्नुवन्ति, परन्तु प्राकृतिकपरिस्थितौ संश्लेषणस्य गतिः मानवस्य आवश्यकतानां पूर्तये अतीव मन्दः भवति । अस्मिन् समये दलेन "प्राकृतिकचयनपद्धतेः" अनुकरणं कृतम्, सेल्युलोजस्य महतीं मात्रां उत्पादयितुं शक्नुवन्ति कोशिकाः त्यक्त्वा, "आलस्ययुक्ताः स्खलिताः च" कोशिकाः समाप्ताः, एसिटिक-अम्लजीवाणुकोशिकानां "विकासे" च सहायता कृता नवविकसितः क्रमणप्रणाली सेल्युलोज-उत्पादने "उत्तमाः कर्मचारीः" के सन्ति इति एकदृष्ट्या "परिचये" महत्त्वपूर्णां भूमिकां निर्वहति । तदनन्तरं वैज्ञानिकसंशोधकाः अधिकं सत्यापयिष्यन्ति यत् एषः विकसितः एसिटिक अम्लजीवाणुः औद्योगिकनिर्माणे उत्पादनं आयं च वर्धयितुं भूमिकां निर्वहति वा इति।