समाचारं

सामरिकसमायोजनं, व्ययस्य न्यूनीकरणं च त्वरितं कर्तुं इन्टेल् आर्म होल्डिङ्ग्स् इत्यस्य भागं विक्रयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] 13 अगस्त दिनाङ्के रायटर् इत्यस्य अनुसारं मंगलवासरे इन्टेल् कार्पोरेशन (INTC.O) इत्यनेन दाखिलेन नियामकदाखिलेन ज्ञातं यत् वैश्विकचिप् उद्योगे स्वस्य अग्रणीस्थानं निर्वाहयितुम् इन्टेल् इत्यनेन 11.8 मिलियनं भागं विक्रीतम् ब्रिटिश चिप् डिजाइन कम्पनी आर्म होल्डिङ्ग्स् द्वारा। इदं विक्रयणं वर्तमानविपण्यवातावरणस्य तथा कम्पनीयाः सामरिकदिशायाः सावधानीपूर्वकं विचारेण आधारितं भवति, तथा च धनस्य पुनरागमनद्वारा कम्पनीयाः दीर्घकालीनविकासलक्ष्याणां समर्थनं कर्तुं उद्दिश्यते।


चित्र स्रोतः : IC

रायटर्-गणनानुसारं एप्रिल-जून-मासयोः मध्ये आर्म-शेयरस्य औसतमूल्यस्य आधारेण इन्टेल्-कम्पनी विक्रयात् प्रायः १४६.७ मिलियन-अमेरिकीय-डॉलर् (प्रायः १.०५३ अरब-आरएमबी) संग्रहीतुं शक्नोति वित्तपोषणेन अर्धचालक-उद्योगे वर्तमानचुनौत्यस्य अवसरानां च निवारणाय कम्पनी अतिरिक्तं वित्तीयलचीलतां प्रदास्यति।

अधुना पारम्परिकदत्तांशकेन्द्रेषु अर्धचालकानाम् उपरि व्ययस्य न्यूनीकरणेन, कृत्रिमबुद्धिचिप्स्-क्षेत्रे प्रतिस्पर्धायाः वर्धने च इन्टेल्-कम्पनी द्वयदबावानां सामनां कृतवती अस्ति एतेषां आव्हानानां प्रतिक्रियारूपेण इन्टेल् इत्यनेन घोषितं यत् सः स्वस्य १५% अधिकान् कर्मचारिणः परिच्छेदं करिष्यति तथा च लाभांशं स्थगयिष्यति यत् उन्नतकृत्रिमबुद्धिचिप्सस्य विकासे तथा च फाउण्ड्रीनिर्माणक्षमतासु सुधारे संसाधनं केन्द्रीक्रियते इति कम्पनी उक्तवती यत् उच्चस्तरीयचिपनिर्माणे TSMC (2330.TW) इत्यनेन सह हारितस्य प्रौद्योगिकीलाभस्य पुनः प्राप्तिः एतेषां कदमानां उद्देश्यम् अस्ति।

मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यस्य अधीनं इन्टेल् इत्यनेन अन्तिमेषु वर्षेषु स्वस्य फाउण्ड्री-व्यापारस्य विकासाय महत् धक्काः कृतः । परन्तु एतेन सामरिकसमायोजनेन व्ययस्य वृद्धिः लाभान्तरस्य संपीडनं च अभवत्, येन कम्पनी अधिकं व्यय-कटन-उपायान् अन्वेष्टुं बाध्यः अभवत् आर्म होल्डिङ्ग्स् इत्यस्य शेयर्स् इत्यस्य विक्रयः अस्याः सामरिकसमायोजनस्य श्रृङ्खलायाः भागः अस्ति ।

बेन्चमार्क कंपनी विश्लेषकः कोडी एक्री टिप्पणीं कृतवान् यत् "एतत् पुनर्गठनयोजनया सह अत्यन्तं सुसंगतं प्रतीयते तथा च किसिन्जर इत्यनेन अन्तिमे सम्मेलन-कौले उल्लिखिते तरलतायां कार्यक्षमतायां च नवीनं ध्यानं दत्तम् अस्ति सः मन्यते यत् आर्म-शेयर-विक्रयणं इन्टेल्-कृते स्वस्य अनुकूलनार्थं महत्त्वपूर्णं कदमम् अस्ति सम्पत्तिसंरचना तथा परिचालनदक्षतायां सुधारः।

जूनमासस्य अन्ते इन्टेल्-संस्थायाः नकद-नगद-समतुल्य-रूप्यकाणि ११.२९ बिलियन-डॉलर्-रूप्यकाणि, कुल-चालू-देयता च प्रायः ३२ बिलियन-डॉलर्-रूप्यकाणि आसीत् । यद्यपि अस्मिन् वर्षे अद्यावधि इन्टेल् इत्यस्य शेयरमूल्यं ५९% अधिकं न्यूनीकृतम् अस्ति तथापि सामरिकसमायोजनेन नवीनता-प्रेरितवृद्ध्या च दीर्घकालीनवृद्धिं प्राप्तुं कम्पनी दृढतया प्रतिबद्धा अस्ति मंगलवासरे घण्टापश्चात् व्यापारे इन्टेल्-शेयराः मूलतः सपाटाः आसन्, यत् कम्पनीयाः भविष्यस्य सम्भावनायाः विषये सावधानतायाः चिह्नम् अस्ति ।