2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Global Times Comprehensive Report] ब्रिटिश उच्चवेतनकेन्द्रस्य नवीनतमदत्तांशैः ज्ञायते यत् ब्रिटिश-आधिकारिणां वार्षिकवेतनं साधारणकर्मचारिणां १२० गुणाधिकं भवति १२ दिनाङ्के ब्रिटिश-"गार्जियन"-पत्रिकायाः प्रतिवेदनानुसारं ब्रिटिश-एफटीएसई-१००-कम्पनीनां मुख्यकार्यकारीणां (सीईओ-) मध्यमवेतनं गतवर्षे अभिलेख-उच्चं प्राप्तवान् - ४.१९ मिलियन-पाउण्ड्-पर्यन्तं वर्धितम्
एस्ट्राजेनेका-संस्थायाः सोरियट्-कम्पनी द्वितीयवर्षं यावत् सूचीयां सर्वाधिकं वेतनं प्राप्य मुख्याधिकारी अस्ति, गतवर्षे तस्य वेतनं १६.८५ मिलियन पाउण्ड् अभवत् । एस्ट्राजेनेका इत्यनेन अस्मिन् वर्षे पूर्वमेव सोरिओट् इत्यस्य वेतनं १८.७ मिलियन पाउण्ड् यावत् वर्धयितुं योजना अपि घोषिता, यत् वर्षद्वये अर्जनस्य वृद्धिं प्रतिनिधियति यत् गतवर्षे औसतवेतने १०० वर्षेषु सेवायां औसतं ब्रिटिशश्रमिकः यत् अर्जयिष्यति तस्मात् अधिकं भवति।
व्यापारिणः तर्कयन्ति यत् प्रतिभाशालिनः कार्यकारीणां कृते सुन्दरं वेतनं दातव्यं यत् तेषां अमेरिकादेशं प्रति पलायनं न भवति, यत्र वेतनं बहु अधिकं भवति । यथा, गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य मुख्यकार्यकारी पिचाई इत्यनेन गतवर्षे १७७ मिलियन पाउण्ड् इत्यस्य बराबरं वेतनं प्राप्तम् ।
ब्रिटिश-सङ्घस्य चिरकालात् तर्कः अस्ति यत् विशालः सीईओ-वेतनः विपण्यं विकृतं करोति, निम्नस्तरीयकर्मचारिणां यथायोग्यं भागं च वंचयति इति । TUC महासचिवः नवीनतमाः आँकडा: "निराशाजनकाः" इति उक्तवान् तथा च "कम्पनीयाः सफलतायां सर्वेषां कर्मचारिणां योगदानं प्रतिबिम्बयितुं वेतनसंरचनानां पुनर्निर्माणं कर्तुं" सर्वकारेण आह्वानं कृतवान्
ब्रिटिश-जनानाम् अपि क्रोधः वर्तते, येषां विगतत्रिषु वर्षेषु औसत-वेतनवृद्धिः बहुधा उच्छ्रित-महङ्गानि पालयितुम् असफलः अभवत् केचन नेटिजनाः अवदन् यत् - "एषः उपायः न तार्किकरूपेण न च आर्थिकदृष्ट्या । किं एते जनाः किञ्चित् अधिकं दातुं शक्नुवन्ति येन अस्माकं सदृशाः सामान्याः जनाः जीवनव्ययस्य सामर्थ्यं कर्तुं शक्नुवन्ति (झाङ्ग किङ्ग्)?"