समाचारं

युक्रेनदेशस्य सेना कुर्स्क् परमाणुविद्युत्संस्थानात् केवलं १५ किलोमीटर् दूरे अस्ति? रूसः प्रतिक्रियाम् अददात्;रूसः नवीनतमं विडियो विमोचयति, यस्मिन् गृहीताः युक्रेनदेशस्य सैनिकाः महत्त्वपूर्णसूचनाः प्रकाशयन्ति...

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : दु यु

सीसीटीवी चाइनीज इन्टरनेशनल् इत्यस्य अनुसारं १३ तमे स्थानीयसमये रूसस्य कुर्स्क् ओब्लास्ट्-नगरस्य लिगोव्-नगरस्य अधिकारिणः अवदन् यत् -युक्रेनदेशस्य सशस्त्रसेनाः नगरे आगत्य कुर्स्क् परमाणुविद्युत्संस्थानात् केवलं १५ किलोमीटर् दूरे सन्ति इति वार्ता वस्तुतः सम्यक् नास्ति, एषा नकलीवार्ता यत् युक्रेनदेशस्य सेना इमेज प्रोसेसिंग् सॉफ्टवेयरं नकलीमार्गचिह्नानि च उपयुज्य रूसदेशे गभीरं प्रगच्छति।

अगस्तमासस्य १२ दिनाङ्के रात्रौ युक्रेन-देशस्य मीडिया-माध्यमेन एकं भिडियो प्रकाशितम् यस्मिन् युक्रेन-देशस्य एकः सैनिकः लिगोव्-नगरम् आगतः इति अवदत् ।

सीसीटीवी-वार्तानुसारं अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः १३ दिनाङ्के उक्तं यत् जापोरोझ्ये परमाणुविद्युत्संस्थाने तस्य दलेन तस्मिन् दिने दलाय प्रदत्तानां प्रमाणानां समीक्षा कृता, येन तत् दर्शितम्शीतलनगोपुरेषु अग्निः शीतलनगोपुरस्य अधः न आरभ्यते

Zaporozhye परमाणु ऊर्जा संयंत्र (फोटो स्रोतः CCTV News)

स्थानीयसमये ११ तमे दिनाङ्के रूसदेशेन नियुक्तस्य ज़ापोरोझ्ये प्रदेशस्य प्रमुखः येवगेनी बालित्स्की इत्यनेन उक्तं यत्,तस्मिन् एव दिने युक्रेन-सेना एनेल्गोडार्-नगरं यत्र जापोरोझ्ये-परमाणुविद्युत्संस्थानम् अस्ति तत्र गोलाबारूदं कृतवती, येन जापोरोझ्ये-परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधासु अग्निः जातः