2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसदेशे अस्माकं संवाददाता जिओ सिन्क्सिन्
१३ दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् तस्मिन् दिने मास्को-नगरस्य बहिःस्थे नोवो ओगार्योवो-नगरे स्वस्य आधिकारिकनिवासस्थाने आगन्तुक-प्यालेस्टिनी-राष्ट्रपति-अब्बास्-इत्यनेन सह मिलितवान् समाचारानुसारं अब्बासः १२ दिनाङ्के सायं मास्कोनगरम् आगत्य रूसदेशस्य भ्रमणम् आरब्धवान् । रूसदेशे प्यालेस्टिनीराजदूतः नोफाल् १२ दिनाङ्के अवदत् यत् अब्बासस्य यात्रा १४ दिनाङ्कपर्यन्तं भविष्यति। समाचारानुसारं अब्बासस्य रूसदेशस्य २१तमं भ्रमणम् अस्ति ।
समाचारानुसारं वार्तायां पुटिन् अब्बासस्य भ्रमणस्य हार्दिकं स्वागतं कृतवान् । पाकिस्तानस्य स्वतन्त्रराज्यस्य समर्थने रूसस्य स्थितिः न परिवर्तिता इति पुटिन् अवदत् । मध्यपूर्वे दीर्घकालीनम्, विश्वसनीयं, स्थिरं च शान्तिं सुनिश्चित्य औपचारिकप्यालेस्टिनीराज्यस्य स्थापनायाः आरम्भं कृत्वा संयुक्तराष्ट्रसङ्घस्य सर्वान् प्रासंगिकान् संकल्पान् कार्यान्वितुं आवश्यकम् अस्ति
१३ तमे दिनाङ्के प्यालेस्टिनी-समाचार-संस्थायाः प्रतिवेदनानुसारं अब्बासः रूस-देशेन सह प्यालेस्टाइन-देशेन यत् कठिनं परिस्थितौ अनुभवति तस्य विषये विचार-मत-आदान-प्रदानं कृतवान्, इजरायल-सेनायाः गाजा-देशे अन्येषु स्थानेषु च आरब्धं आक्रमणं कथं स्थगयितुं विस्तारं च कथं परिहरितव्यम् इति च चर्चां कृतवान् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य तथा च संयुक्तराष्ट्रसङ्घस्य पूर्णसदस्यतायाः, अन्तर्राष्ट्रीयशान्तिसम्मेलनस्य च प्यालेस्टाइनस्य अन्वेषणस्य महत्त्वम्।
अब्बासः पुटिन् इत्यस्मै प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नवीनतम-विकासानां विषये अपि अवगतवान् । अब्बासः अवदत् यत् वर्षेषु अमेरिकादेशस्य दबावेन संयुक्तराष्ट्रसङ्घः प्यालेस्टिनीजनानाम् आत्मनिर्णयस्य राज्यत्वस्य च अधिकारं सुनिश्चित्य स्वस्य कार्यं पूर्णं कर्तुं असफलः अभवत्। अन्तर्राष्ट्रीयसमुदायेन इजरायल्-देशाय आग्रहः करणीयः यत् सः संयुक्तराष्ट्रसङ्घस्य प्रासंगिकसंकल्पानां अनुपालनं करोतु, यत्र संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयन्यायालयेन अद्यैव निर्गतं सल्लाहकारमतं च अस्ति। सः अन्तर्राष्ट्रीयसमुदायं संयुक्तराष्ट्रसङ्घस्य पूर्णसदस्यत्वेन प्यालेस्टाइनस्य समर्थनं कर्तुं, प्रासंगिकान् अन्तर्राष्ट्रीयशान्तिसम्मेलनानि आहूतुं, प्यालेस्टिनीजनानाम् आशां आनेतुं "द्विराज्यसमाधानस्य" प्रभावीरूपेण रक्षणं कर्तुं च आह्वानं कृतवान्।