2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् अल्जीरियादेशस्य आग्रहेण गाजादेशस्य स्थितिविषये आपत्समागमं कृतवती। चीनदेशस्य प्रतिनिधिभिः पुनः तत्कालं युद्धविरामस्य आह्वानं कृतम् यत् स्थितिः न वर्धते।
संयुक्तराष्ट्रसङ्घस्य राजनैतिकशान्तिरक्षणकार्याणां उपमहासचिवः डिकार्लो, मानवीयकार्याणां समन्वयकार्यालयस्य मानवीयवित्तपोषणविभागस्य निदेशिका लिसा डाउटन च गाजादेशस्य स्थितिं ज्ञापयन्ति स्म
डिकार्लो इत्यनेन उक्तं यत् दशमे दिनाङ्के गाजानगरस्य एकस्मिन् विद्यालये इजरायलस्य विनाशकारी आक्रमणेन सुरक्षापरिषदः एतां समागमं आहूतवती, यया पुनः युद्धविरामसम्झौतेः, बन्धकान् मुक्तुं, गाजा-सिद्धान्तसहायतायां मानवीयप्रवेशस्य विस्तारस्य च तत्कालीनावश्यकता प्रदर्शिता। सा अवदत् यत् अस्य द्वन्द्वचक्रस्य प्रारम्भात् दशमासाः प्रादेशिकस्थितेः अधिकं वर्धनस्य खतरा पूर्वस्मात् अपि अधिकं स्पष्टं जातम्।
गाजा-पट्टिकायां विद्यालयेषु आक्रमणानि अधिकानि भवन्ति इति लिसा डाउटनः वदति। अस्मिन् वर्षे जुलै-मासस्य ४ दिनाङ्कात् आरभ्य आश्रयरूपेण कार्यं कुर्वतां विद्यालयस्य उपरि न्यूनातिन्यूनं २१तमः आक्रमणः अस्ति । संयुक्तराष्ट्रसङ्घः मानवीयविपदां न्यूनीकर्तुं यथाशक्ति प्रयतते सा सर्वेभ्यः पक्षेभ्यः गाजा-देशस्य जनानां दुःखानां समाप्त्यर्थं तत्कालं कार्यवाही कर्तुं आह्वयत्।
संयुक्तराष्ट्रसङ्घस्य प्यालेस्टिनीदेशस्य स्थायीप्रतिनिधिः मन्सूरः अवदत् यत् इजरायल्-देशः सुरक्षापरिषदः किमपि संकल्पं आवश्यकतां च न कार्यान्वितवान्, अन्तर्राष्ट्रीय-कानूनस्य अवहेलनां च कृतवान्। सः परिषद् सदस्यान् आह्वानं कृतवान् यत् ते प्यालेस्टिनीजनानाम् जीवनं रक्षितुं इजरायलस्य कार्याणि स्थगयितुं च कार्यवाही कुर्वन्तु।
संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः एर्डान् इत्यनेन उक्तं यत् इजरायल् दशमे दिनाङ्के हमासस्य कमाण्ड सेण्टर् इत्यत्र आक्रमणं कृतवान्, संयुक्तराष्ट्रसङ्घः "हमासस्य मिथ्याप्रचारस्य प्रतिक्रियारूपेण" एतां समागमं आहूतवान् इति
संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन उक्तं यत् सैन्यकार्यक्रमैः नागरिकाः नागरिकसुविधाः च लक्ष्यं कर्तुं न शक्यन्ते। नागरिकानां बृहत् समागमयुक्तेषु विद्यालयेषु पुनः पुनः आक्रमणं कृतम् अस्ति, अयं व्यवहारः च आक्रोशजनकः अस्ति । चीनदेशः पुनः वदति यत् स्थितिः क्षीणतां वर्धयितुं च कुञ्जी गाजादेशे यथाशीघ्रं व्यापकं स्थायित्वं च युद्धविरामं प्राप्तुं इच्छति प्रारम्भिककालं यावत्, मानवीय-आपदां न्यूनीकर्तुं, "द्व-राज्य-समाधानं" कार्यान्वितुं, मध्यपूर्वे दीर्घकालीन-शान्तिं स्थिरतां च प्राप्तुं च
१० तमे स्थानीयसमये इजरायलस्य सैन्यवायुप्रहारेन गाजापट्टिकायाः गाजानगरे विस्थापितानां जनानां आवासस्य विद्यालये आघातः अभवत्, यत्र १०० तः अधिकाः जनाः मृताः, दर्जनशः जनाः अपि घातिताः च अभवन्