2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
【स्वस्थ जीवनशैली व्यवहारः च】
50. विवाहपूर्वं गर्भावस्थापूर्वं च स्वास्थ्यसेवा प्राप्तुं, समुचितवयसि प्रसवः कर्तुं, गर्भावस्थायां चिकित्सापरामर्शानुसारं प्रसवपूर्वपरीक्षां गर्भजोखिमपरीक्षणमूल्यांकनं च प्राप्तुं, चिकित्सालये प्रसवस्य च पहलं कुर्वन्तु।
विवाहपूर्वं गर्भधारणपूर्वं च परामर्शं चिकित्सापरीक्षां च प्राप्तुं नियमितचिकित्ससंस्थासु गत्वा विवाहस्य वा गर्भधारणस्य वा सज्जतां कुर्वन्तः पुरुषाः महिलाः च स्वस्य स्वास्थ्यस्य स्थितिं अवगन्तुं, सम्बन्धितरोगाणां स्वास्थ्यसमस्यानां च आविष्कारं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति ये विवाहं प्रसवं च प्रभावितं कर्तुं शक्नुवन्ति, लक्षितमूल्यांकनं मार्गदर्शनं च प्राप्नुवन्ति, तथा च स्वविवाहस्य गुणवत्तां सुदृढां कुर्वन्ति तथा च सुरक्षितगर्भधारणं प्रवर्धयन्ति।
वयसः अनुरूपं प्रसवः, गर्भधारणस्य वैज्ञानिकतया सज्जतां, समुचितं जन्मान्तरं च प्रवर्धयन्तु । स्त्रियाः उत्तमः प्रसववयः २४ तः २९ वर्षाणि यावत् भवति, पुरुषाणां कृते उत्तमः प्रसववयः २५ तः ३५ वर्षाणि यावत् भवति । ≤१८ वर्षाणि वा ≥३५ वर्षाणि वा प्रसववयोः महिलाः उच्चजोखिमयुक्ताः गर्भधारणाः इति मन्यन्ते । उच्चजोखिमयुक्तगर्भधारणे गर्भधारणस्य उच्चरक्तचापस्य, मधुमेहस्य, भ्रूणस्य समाप्तिः, गर्भपातः, भ्रूणस्य जन्मदोषः इत्यादीनां प्रतिकूलगर्भपरिणामानां च जोखिमः वर्धते द्वयोः गर्भयोः मध्ये अतिलघुः अथवा अतिदीर्घः अन्तरालः मातुः शिशुस्य च स्वास्थ्याय हितकरः न भवति अनुशंसितः जन्मान्तरः २ तः ५ वर्षाणि यावत् भवति ।