2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेप्टेम्बरमासे यदा शरदवायुः मन्दं गुइलिन्-नगरस्य पर्वतानाम्, नद्यः च मध्ये प्रवहति तदा तत् छायाचित्रकाराणां कृते स्वर्गं भवति । ली-नद्याः क्षियाङ्गगोङ्ग-पर्वते सूर्योदयः, याङ्गशुओ-नगरस्य युलोङ्ग-नद्याः सूर्यास्तः, याङ्गशुओ-नगरस्य क्षिङ्गपिङ्ग-नगरस्य अविस्मरणीय-विंशति-युआन्-दृश्यानि च सर्वाणि दुर्लभानि सुन्दराणि च दृश्यानि चक्षुषा गृहीताः सन्ति अत्र सेप्टेम्बरमासे छायाचित्रण-उत्साहिनां कृते यात्रा-छायाचित्र-मार्गदर्शिका अस्ति ।
[ली नदीयां क्षियाङ्गगोङ्गपर्वते सूर्योदयः] ।
प्रातःकाले यदा प्रथमः सूर्यप्रकाशः कुहरेण प्रविशति तदा लिजियाङ्ग क्षियाङ्गगोङ्ग पर्वतः स्वस्य अत्यन्तं आकर्षकं क्षणं प्रारभत । क्षियाङ्गगोङ्ग पर्वतः "गुइलिन् फोटोग्राफी पवित्रभूमिः" इति नाम्ना प्रसिद्धः अस्ति तथा च ली नदीयाः प्रथमखातेः सूर्योदयस्य च छायाचित्रं ग्रहीतुं उत्तमं स्थानम् अस्ति एकदिनपूर्वं पर्वतस्य पादे आगत्य समीपस्थे B&B इत्यत्र स्थातुं शस्यते येन प्रातःकाले शीघ्रं प्रस्थातुं शक्यते
यदा भवन्तः पर्वतस्य शिखरं प्राप्नुवन्ति तदा भवतः नेत्राणि सहसा उद्घाटितानि भवन्ति । अस्मिन् समये ली-नद्याः प्रथम-खातेः भव्य-दृश्यानि गृहीतुं विस्तृत-कोण-चक्षुषः उपयोगेन हरित-पर्वतैः, नद्यैः च सह सुवर्ण-सूर्यप्रकाशं मिश्रयित्वा श्वास-प्रश्वासयोः कृते चित्रं निर्मीयते तस्मिन् एव काले सूर्योदयसमये वर्णाः प्रकाशस्य छायायाः च परिवर्तनं समीचीनतया पुनः स्थापयितुं कॅमेरा-यंत्रस्य श्वेत-सन्तुलनं, एक्स्पोजरं च समायोजयितुं ध्यानं दत्तव्यम्