समाचारं

बीजिंग १४४ घण्टा

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग १४४ घण्टा

00:00
00:00
04:27
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

सद्यः

चीनस्य १४४ घण्टानां पारगमनवीजामुक्तनीतिः

“चीनयात्रा” निरन्तरं लोकप्रियं भवतु

बीजिंग-नगरे अनेकेषां विदेशीयपर्यटकानाम् ध्यानं आकृष्टम् अस्ति

जर्मनीदेशस्य लियोन्, फ्रान्सदेशस्य थोमसः च

बीजिंगनगरे गहनं “चेक-इन्”

अस्मिन् ऐतिहासिके सांस्कृतिके च नगरे निमग्नाः भवन्तु

योजना : ली डेक्सिन्, यू वेइया

समन्वयकः : फेंग सोंगलिंग, ली यिलुन्, कुई यिंगक्सिन

संवाददाता : यांग शुजुन, वांग पु, लियू यांग, तियान चेन्क्सु

पश्चात् कालः : वांग पु, शी जिंग (इण्टर्नशिप), झांग होंगजी (इण्टर्नशिप)

उपस्थितिः लियोन् (जर्मनी), थोमस (फ्रांस) २.

सिन्हुआ समाचार एजेन्सी नवीन मीडिया केन्द्र

सिन्हुआ समाचार एजेन्सी बीजिंग शाखा

सहनिर्मित

आभारः - बीजिंग मंदिरस्य स्वर्गस्य उद्यानप्रबन्धनकार्यालयः

Huanghuacheng जल महान दीवार दर्शनीय क्षेत्र

बीजिंग राजधानी अन्तर्राष्ट्रीय विमानस्थानक