2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गर्भधारणस्य सज्जतायां उत्तमं कार्यं कृत्वा न केवलं शीघ्रमेव शिशुं सफलतया निर्मातुं साहाय्यं करिष्यति, अपितु प्रसवपूर्वं प्रसवोत्तरं च परिचर्यायै अपि लाभप्रदं भविष्यति। अतः, सद्जीवनाभ्यासानां विकासस्य, नियमितकार्यस्य, विश्रामस्य च, दैनन्दिनजीवने च सद्मानसिकतां निर्वाहयितुम् अतिरिक्तं गर्भधारणस्य सज्जतां कुर्वन्तः दम्पतयः अन्यत् किं विषये ध्यानं दातव्याः?
01. स्वशरीरं सज्जीकरोतु
सद्शरीरेण एव भवतः उत्तमः "गर्भधारण" ऊर्जा भवितुम् अर्हति! प्रथमस्य, द्वितीयस्य, तृतीयस्य वा गर्भस्य सज्जतां कुर्वन्ति वा, प्रजननक्षमतायाः आकलनाय स्त्रीपुरुषयोः एकत्र गर्भपूर्वपरीक्षाः करणीयाः ।
▷महिला प्रजननक्षमता मूल्याङ्कनं मुख्यतया अण्डकोषस्य भण्डारस्य कार्यस्य, गर्भाशयस्य, गर्भाशयस्य च परीक्षणं भवति प्रणालीगतरोगाणां परीक्षणमपि अनुशंसितम्।
1 अंडाशयस्य आरक्षितकार्यस्य आकलनम् : इन्हिबिन् बी, एण्टी-मुलेरियन कारक (AMH) तथा कूप-उत्तेजकहार्मोन (FSH) इत्यादीनां हार्मोनस्तरस्य पत्ताङ्गीकरणद्वारा अण्डकोषस्य रिजर्वकार्यं अवगन्तुम्।
2 गर्भाशयस्य तथा फैलोपियन ट्यूबस्य आकलनम् : हिस्टेरोसाल्पिङ्गोग्राफी (HSG) निदानं कुर्वन्तु।
3प्रणालीगत रोगों का आकलन : थायरॉयड रोग, मधुमेह, हृदय रोग आदि।
▷पुरुषस्य प्रजननक्षमतायाः आकलने मुख्यतया शुक्राणुसान्द्रता, गतिशीलता इत्यादीनां सूचकानां जाँचः भवति (परीक्षणात् पूर्वं २-७ दिवसान् यावत् यौनसम्बन्धात् परहेजः दातव्यः) शुक्राणुविकृततायाः दरस्य, शुक्राणुस्य डीएनए-विखण्डनस्य दरस्य, तथा च... पुरुष प्रजनन हार्मोन।
02. “गर्भावसरम्” गृह्यताम् ।