2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रयोज्य उत्पादपरिभाषा काः सन्ति : १.
शिशुबिबः शिशुस्य कण्ठे बद्धः वस्त्रस्य, प्लास्टिकस्य वा अन्यस्य पदार्थस्य खण्डः भवति, प्रायः भोजने वा भोजने वा वस्त्राणि स्वच्छानि व्यवस्थितानि च स्थापयितुं उपयुज्यन्ते शिशुबिब्स् अपि दिवसं यावत् उपयोक्तुं शक्यते यत् बालानाम् लारः वस्त्रेषु न स्रवति, अतः वस्त्राणि स्वच्छानि भवन्ति ।
शिशु-बालक-बिब्स् प्राकृतिक-कृत्रिम-अथवा मिश्रित-वस्त्र-सामग्रीभ्यः निर्मातुं शक्यन्ते । एतत् द्रव्यं प्लास्टिकेन वा रबरेन (सिलिकोन) अपि निर्मितं भवितुम् अर्हति तथा च अन्नस्य खण्डान् ग्रहीतुं तलभागे बिबः अथवा "गर्तः" भवितुम् अर्हति ।
शिशु-बालक-बिब्स् विविधशैल्याः भवन्ति, यत्र पगडीशैली, दुपट्टाशैली, बनियानशैली, एप्रोन्शैली, एकखण्डशैली च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति बनियानशैल्याः, एप्रोन्-शैल्याः, एकीकृत-बिब्स् च प्रायः आस्तीनानि भवन्ति, तथा च केचन शैल्याः बालस्य भोजनकुर्सीम् आच्छादयितुं वा वेष्टयितुं वा शक्नुवन्ति येन बालस्य भोजनकुर्सीयाश्च मध्ये भोजनं न पतति
CCPSA इति किम् : १.
यदि भवान् कनाडादेशं प्रति मातृशिशुक्रीडासामग्रीणां निर्यातं कर्तुम् इच्छति तर्हि CCPSA (Canadian Consumer Product Safety Act) इति कनाडादेशस्य संघीयकानूनम् इति अवगन्तुं आवश्यकं यत् कनाडादेशस्य विपण्यां प्रवेशं कुर्वन्तः मालाः स्थानीयसुरक्षामानकानां अनुपालनं कुर्वन्ति इति सुनिश्चितं करोति। अस्मिन् अधिनियमे उत्पादस्य पुनः आह्वानस्य सूचनायाः च विषये दायित्वं अपि आरोपितम् अस्ति । अतः कनाडादेशं प्रति विक्रीयमाणानां मातृशिशुक्रीडासामग्रीणां कृते अस्माभिः सुनिश्चितं कर्तव्यं यत् ते CCPSA इत्यस्य आवश्यकतानां अनुपालनं कुर्वन्ति। कनाडादेशे आयातितानां उत्पादानाम् गुणवत्तायाः सुरक्षायाश्च अतीव कठोरता आवश्यकी अस्ति । विशेषतः बालस्वास्थ्यसुरक्षासम्बद्धानां उत्पादानाम्, यथा मातृशिशुक्रीडासामग्रीणां प्रमाणीकरणं विशेषतया महत्त्वपूर्णम् अस्ति ।