समाचारं

विश्वस्य अत्यन्तं आश्चर्यजनकः माता एकस्मिन् समये १५ बालकान् जनयति स्म? परिणामः दुःखदः अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गर्भिणीयाः १० मासस्य गर्भधारणं बहु कठिनं भवति तेषां न केवलं स्वस्य पालनं कर्तव्यं भवति, अपितु तेषां उदरस्थस्य बालकस्य अपि पालनं कर्तव्यम् अस्ति । दैनन्दिनजीवने बहवः प्रतिबन्धाः सन्ति, परन्तु स्वसन्ततिहिताय गर्भवती मातरः केवलं स्वस्थं शिशुं जनयितुं विविधानि कष्टानि अतितर्हन्ति अधिकांशः गर्भवतीः मातरः एकैकं बालकं एव प्रसवन्ति, द्विजाः अपि सन्ति, परन्तु सम्भावना अत्यल्पा भवति ।

किं भवन्तः जानन्ति यत् विश्वे अन्यत् अत्यन्तं आश्चर्यजनकं माता अस्ति? एकेन बालकेन गर्भधारणं पूर्वमेव अतीव कठिनं भवति, परन्तु १५ बालकाः प्राप्तुं तस्मादपि कठिनम् । १५ बालकानां जन्म चमत्कारः इति मन्यते एषा वृद्धा इटालियन् माता ३५ वर्षीयः अस्ति ।

एकदा एव १५ बालकानां जन्मनः परिवारे बहु दबावं जनयति स्म, परन्तु परिवारे बहु चिन्तनं कर्तुं न अनुमन्यते स्म यतः ते पूर्णतया विकसिताः न आसन् . विशेषतः एषा अपेक्षिता माता, या पूर्वमेव प्रौढवयोवृद्धा आसीत्, अन्ते १५ बालकान् जनयति स्म, सा एकदा एव सर्वाणि बालकानि नष्टुं न अपेक्षितवती