समाचारं

अस्माकं मूल अभिप्रायं प्रति निष्कास्य पुनः आरभत

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआ मिंग्युए
"वयं सर्वाधिकं सामान्यं असत्यं वदामः यत् 'भवतः वृद्धे सति श्रेयः भविष्यति' इति।"
किं वर्धमानं श्रेयस्करं भविष्यति ? न तु अनिवार्यम् भविष्यं अधिकं भवेत् More;
कथायाः संरचना अतीव सरलम् अस्ति : १९९९ तमे वर्षे प्लैनेट् के इत्यत्र १८ वर्षीयाः त्रयः बालकाः वाङ्ग झाओ, चेङ्ग योङ्ग, पाओ पाओ च आकस्मिकतया एकस्याः दुर्भाग्यपूर्णघटनायाः कारणेन महाशक्तयः प्राप्तवन्तौ यावत् ते एकं डैण्डिलियनं निःश्वासं कृत्वा छींकितवन्तः ते पश्चात् जीवने तस्य स्वशरीरे २० शताब्द्याः यात्रां कर्तुं शक्नुवन्ति स्म । २०१९ तमे वर्षे तेषां खलनायकः BOSS इत्यनेन सह टकरावः अभवत् यः पृथिवीं नाशयितुम् इच्छति स्म, त्रयः युवकाः खलनायकस्य परिवेशं नाशयितुं यथाशक्ति प्रयतन्ते स्म यत् खलनायकः स्वस्य रक्तस्य उपयोगं कृत्वा १९९९, विनाशं न करोति । they had to जहाजेन सह मग्नस्य निर्णयः दुःखदः दुःखदः च यदा वयं युवानः आसन् तथा च वयं यथाशक्ति प्रयत्नम् अपि कृत्वा पुनः आगन्तुं न शक्तवन्तः। अवश्यं अन्ते खलनायकः नष्टः अभवत् तथा च त्रयः किशोराः १९९९ तमे वर्षे सुरक्षितरूपेण प्रत्यागतवन्तः ।
"21 शताब्द्याः सुरक्षितनिष्कासनम्" इत्यस्य चलच्चित्रप्रेक्षणस्य अनुभवः अप्रत्याशितः अस्ति, शैली "यादृच्छिकमुष्टिप्रहारैः स्वामीं ताडयति, प्रौढानां विषादं जनयति, तेषां नष्टानां शोकं च करोति युवा। इदं दिवसस्य वीरस्वप्नम् इव अस्ति यत् मध्यमवयस्कानाम् प्रेक्षकाणां बाल्यकाले भवति स्म "२.५-आयामी चीनीयसुपरहीरो-चलच्चित्रम्" इति वदन्ति ।
अस्य चलच्चित्रस्य प्रयोगात्मकं स्वरूपं प्रथमवारं निर्देशकस्य ली याङ्गस्य पूर्वद्वये लघुचलच्चित्रे "द एडवेञ्चर्स् आफ् ली ज़ियान्जी" तथा "बैड फ्यूचर" इत्यत्र प्रकाशितम् । कठोरतापूर्वकं वक्तुं शक्यते यत्, चलचित्रस्य के-स्टार-सेटिंग् केवलं कथाकथनस्य समानान्तरं समयं स्थानं च निर्माति, सर्वविध-कल्पनात्मक-दृश्यानि तार्किकाणि कृत्वा। कथायाः विवरणम् अद्यापि यथार्थवादस्य परिधिमध्ये एव अस्ति, अद्यापि पृथिव्यां ८०-९० दशकेषु जन्म प्राप्यमाणानां मनसि यौवनस्मृतीनां, काल्पनिकजगत् च विषये कथयति मुख्यकथापङ्क्तिद्वयं स्पष्टतरं कर्तुं ली याङ्गः भिन्नानां चलच्चित्रदृश्यानां उपयोगेन द्वयोः सर्वथा भिन्नयुगयोः भेदं कृतवान् : १९९९ तमे वर्षे चित्रं १.५५:१ फ्रेमः अस्ति, पृष्ठभूमिः च चलच्चित्रनॉस्टेल्जिकपीतवर्णः अस्ति, यत् " " इत्यस्य स्मरणं करोति । Big Hunchback TV"; २०१९ तमे वर्षे चित्रं संकीर्णतरं ३:१ अस्ति, पृष्ठभूमिः च साइबरनेटिक गहरे बैंगनीवर्णीयः अस्ति, अद्यतनस्य ऑनलाइन-क्रीडा-चित्रस्य सदृशम् एव । यदा बहवः निर्देशकाः नायकस्य बलिदानस्य अथवा हृदयविदारकस्य संक्रमणस्य प्रतिनिधित्वार्थं कृष्णपटलस्य उपयोगं कुर्वन्ति तदा ली याङ्गः अपि तस्य उपयोगं करोति तथापि तस्य कृष्णपर्दे "प्रक्षेपणविफलता" दर्शयति, यत् प्रेक्षकाणां "नाटकं द्रष्टुं भावः" सचेतनतया पुनः स्थापयति तत्कालं राहत; अभिनेतानां मध्यम-अतिशयोक्ति-प्रदर्शनैः सह मिलित्वा चलच्चित्रस्य अमूर्तता अधिकं रोचकं भवति । आम्, द्रष्टुं शक्यते यत् झाङ्ग रुओयुन्, सोङ्ग याङ्ग, वा वु क्षियाओलियाङ्ग वा, ते एव तावत् उत्तमाः न सन्ति ते पूर्णतया अभिनेतुः विश्वासभावनायाः आधारेण तत् अपमानजनकं निष्कपटतां कृतवन्तः। वाङ्ग झा इत्यस्य आकस्मिकः उद्घोषः अपि तस्मिन् क्षणे जनान् हंसम् अयच्छत् - एकदा वयम् अपि एतादृशाः भावुकाः युवानः आसन् ।
सम्पूर्णं चलच्चित्रं दृष्ट्वा सर्वाधिकं प्रभावशाली वस्तु चलचित्रस्य प्रस्तुतीकरणस्य साहसिकः आडम्बरपूर्णः च मार्गः अस्ति, अर्थात् वास्तविकजनानाम् व्याख्यानस्य दृश्येषु द्विआयामी एनिमेशनविशेषप्रभावाः आडम्बरपूर्णतया विस्फोटिताः भवन्ति dimensional wall", पूर्व घरेलुचलच्चित्रेषु एतत् दुर्लभतया दृश्यते स्म । बृहत्पटले प्रेक्षकाणां कृते "भवन्तः क्रीडां कुर्वन्ति, पात्रस्य भाग्यं नियन्त्रयिष्यन्ति" इति उपस्थितिभावं ददाति । यथा, नायिका खलनायकस्य अनुसरणं परिहरितुं वाङ्ग झां वैने चालितवती, तथा च मध्यमार्गे "विशेषप्रभावखण्डं" स्थापयति स्म, तथा च वैनः द्विमात्रिकविशेषप्रभावप्रकाशतरङ्गाः बहिः क्षिप्तवती यदा वाङ्ग झाः ग्रहीतुं सङ्गणककेबलस्य उपयोगं करोति स्म भवनात् लियू लिआन्झी यदा ते उपरि अधः च कूर्दन्ति स्म तदा द्वि-आयामी अग्नि-विस्फोट-विशेष-प्रभावाः स्पाइडर-मैनस्य आगमनवत् आसन्, रोमाञ्चकारी-पृष्ठभूमि-सङ्गीतेन च झाङ्ग-रुओयुन्, झोङ्ग-चुक्सी च तत्क्षणमेव द्वि-आयामी-एनिमेशन-पात्रौ भवितुं प्रतीयते स्म . प्रथमवारं प्रबलं मद्यपानं कृत्वा त्रयाणां किशोराणां चक्करः भावः अपि निर्देशकः तत् दर्शयितुं कपाल-अन्तर्गत-अनुभवस्य दृश्य-एनिमेशनस्य उपयोगं कृतवान् ये प्रेक्षकाः मद्यपानस्य अनुभवं कृतवन्तः तेषां तया सह प्रतिध्वनितुं शक्यते group हस्त-हस्त-युद्धं तथा "पञ्चतः हस्तपर्यन्तं" ध्वनि-प्रकाशस्य विद्युत्-विस्फारः च सर्वे एनिमेशन-प्रभावाः सन्ति, ये न केवलं रक्तस्य गोरस्य च भावः बहुधा परिहरन्ति, अपितु अतीव लघुः अपि भवति, समग्रस्वरस्य अनुरूपं च भवति चलचित्रस्य ।
१९८० तमे दशके जन्म प्राप्यमाणानां मध्यमवयस्कानाम् अधिकांशस्य कृते "२१ शताब्द्याः सुरक्षितनिष्कासनम्" "साक्षात्कारस्मृतीनां" तरङ्गं अपि प्रदाति यत् जनान् स्मितं करोति निर्देशकः ली याङ्गः विगत २० वर्षेषु अस्माभिः दृष्टानां शास्त्रीयप्रतिमानां विच्छेदनार्थं किञ्चित् क्लिश् कथावस्तुं प्रयुङ्क्ते, तान् एकत्र पिष्ट्वा प्रेक्षकाणां कृते "छूपमात्रेण पुनः गमनम्" इति सौभाग्यं ददाति यथा, पुरुषनायकः वाङ्ग झाओ इत्यनेन बृहत् मालिकं हान गुआङ्गं पराजयितुं यथा चिन्तितम्, तत् आसीत् हान गुआङ्ग इत्यस्य स्ट्रीट् फाइटर इत्यनेन सह युद्धं न कर्तुं २० वर्षाणि पूर्वं गन्तुं तस्मिन् समये हान गुआङ्गः "I Love My Family" इत्यस्य स्टूडियोमध्ये आसीत् हसति तथा च वाङ्ग झाः नायकस्य आभां धारयति, सः च किमपि न सम्मुखीभवति यतः "तस्य मस्तिष्कस्य ९९% जलेन पूरितः आसीत् भवन्तः कदापि नायकाः फ्रांसीसीशृङ्गेषु अश्रुपूर्णं "चन्द्रं प्रतिबिम्बितम्" इति दृष्टवन्तः? किं भवता कदापि कल्पितं यत् उच्छ्रितप्रोपेलरयुक्तः ह्रस्वः तान् उच्छ्रितान् उत्पीडकान् भयभीतं करिष्यति इति? ग्रीष्मकालस्य अवकाशे गृहकार्यस्य प्रतिलिपिं कर्तुं सहपाठिनः गृहं गत्वा सहसा तेषां मातापितृभिः सह टकरावस्य लज्जा भवन्तः कदापि अनुभवितवन्तः? यदि परस्य मातापितरौ शान्ततया भवतः गृहकार्यस्य उत्तराणि केवलं "जलमार्जिन" नायकपत्रेण सह कुरकुरे नूडल्स्-पुटस्य आदान-प्रदानार्थं सज्जीकृतवन्तौ तर्हि एतादृशः "पूर्वचिन्तनम्" किशोरं अधिकं अभिभूतं करिष्यति वा? बाल्यकालात् एव एतादृशं "Inside Out" कथानकं निर्देशकेन चलच्चित्रे स्थापितं । यतो हि एतत् रैप्सोडी-शैल्याः कार्यं अस्माकं नष्ट-यौवनस्य अतिवास्तविक-रीत्या शोकं करोति, अतः चलच्चित्रे इच्छया "स्मृति-हत्या"-श्रृङ्खलायाः उपयोगः कृतः यत् सर्वेषां कृते सर्वत्र प्रच्छन्नं "वृद्धिजालम्" अनुभवितुं शक्यते, उत्तरार्धे अपि चेङ्गस्य पङ्क्तयः अपि पुनः पुनः बोधयन्ति: प्रौढाः स्निग्धः, स्वार्थी, परिष्कृतः च न भवितुमर्हति——
"वयं केवलं १८ वर्षीयाः स्मः, उत्तमाः जनाः भवितुम् समयः अस्ति।"
"अतः, अवश्यं दुष्टः न भवेत्!"
अस्मिन् क्षणे वयं अन्ततः कथायाः दृढं कोरं द्रष्टुं शक्नुमः यत् एकविंशतितमशताब्द्याः सुरक्षितरूपेण निष्कासनं अस्माकं मूल-अभिप्रायं प्रति निष्कास्य पुनः आरम्भः एव। यद्यपि एतादृशः मौलिकः अभिप्रायः सिसिफस-सदृशः अस्ति, यत् भवन्तः विशालं शिलाखण्डं धक्कायितुं अज्ञातभविष्यस्य सामना कर्तुं अग्रे गन्तुं च प्रवृत्ताः सन्ति, तथापि एतादृशः प्रयासः अस्माकं कृते कैल्शियमं पुनः पूरयितुं शक्नोति तथा च "वयं येषां प्रौढानां सम्मानं कुर्मः" इति वर्धयितुं साहाय्यं कर्तुं शक्नोति। " अवश्यं मार्गम् अनुसृत्य ।" (लेखकः निबन्धकारः मीडियाव्यक्तिः च अस्ति)
(स्रोतः : बीजिंग दैनिक)
प्रतिवेदन/प्रतिक्रिया