मेट्रोस्थानके एकस्य पुरुषस्य हृदयरोगः जातः, कार्यात् अवतरन् गृहं गच्छन् वैद्यः तस्य साहाय्यार्थं आगतः ।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव बीजिंग-लोङ्गफू-अस्पताले मूत्ररोगविशेषज्ञः मेङ्ग किआङ्ग् कार्यात् अवतरन् गृहं गच्छन् आसीत् ।एकः यात्री सहसा रोगी भूत्वा ८ रेखायां हेयी मेट्रोस्थानके भूमौ पतितः, हृदयस्पन्दनं वा श्वसनं वा नासीत् ।. सः तत्क्षणमेव प्राथमिकचिकित्सां आरब्धवान् ।
मेङ्ग किआङ्ग् इत्यनेन मेट्रोस्थानके प्राथमिकचिकित्सा आरब्धातस्मिन् समये मेङ्ग किआङ्गः मेट्रोस्थानके प्रतीक्षमाणः आसीत् । सहसा प्रतीक्षाक्षेत्रे एकः युवकः भूमौ पतितः, अधोमुखः, शरीरं कठोरः, वाममुखस्य चोटः, सक्रियः रक्तस्रावः च आसीत् मेङ्ग किआङ्गः शीघ्रमेव रोगी सुपाइन-स्थितौ साहाय्यं कृतवान् रोगी विवर्णः, अचेतनः, प्रतिक्रियाहीनः, कैरोटिड् धमनीनाडी च अन्तर्धानं जातम् ।
मेङ्ग किआङ्ग् इत्यनेन तत्क्षणमेव रोगी निरन्तरं वक्षःसंपीडनं कृतम् । मेट्रोकर्मचारिणः तत्कालं १२० आपत्कालीनसङ्ख्यां डायलं कृतवन्तः। प्रायः १ निमेषस्य पुनरुत्थानस्य अनन्तरं रोगी श्वसनं चेतना च पुनः प्राप्तवती, तस्य जीवनस्य लक्षणं स्थिरं च अभवत् । अस्मिन् समये, रोगी वामभ्रूकमानस्य व्रणात् सक्रियः रक्तस्रावः आसीत्, मेङ्ग किआङ्गः रक्तस्रावं स्थगयितुं स्थानीयदबावं कृतवान्, अपि च स्वस्य ऊतकस्य उपयोगं कृत्वा रोगी स्वस्य मुखस्य नेत्रयोः च रक्तं स्वच्छं कर्तुं साहाय्यं करोति स्म
एम्बुलेन्सस्य प्रतीक्षां कुर्वन् मेङ्ग किआङ्गः घटनास्थले एव स्थातुं उपक्रमं कृतवान्, रोगीनां परिवारेण सह तत्क्षणमेव सम्पर्कं कृत्वा तेषां स्थितिं सूचितवान्, मेट्रोकर्मचारिणां प्रतीक्षाक्षेत्रात् सुरक्षितक्षेत्रे रोगी स्थानान्तरयितुं च साहाय्यं कृतवान् १२० आपत्कालीनकर्मचारिणः घटनास्थले आगत्य रोगी स्थिरं भवितुं महत्त्वपूर्णचिह्नानि मापितवन्तः। मेङ्ग किआङ्गः मनसि शान्तिं प्राप्य प्रस्थानपूर्वं आपत्कालीनकर्मचारिभ्यः रोगीनां स्थितिं व्याख्यातवान्। तदनन्तरं रोगी अग्रे परीक्षणाय चिकित्सायै च बीजिंग-यूआन्मेन्-अस्पताले स्थानान्तरितः, ततः सः मुक्तः अभवत् ।