2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Zhitong Finance इत्यनेन ज्ञातं यत् Alphabet (GOOGL.US) इत्यस्य स्वामित्वेन स्थापितं Google इत्येतत् मंगलवासरे पूर्वसमये 13:00 वादने नूतनं उत्पादप्रक्षेपणसम्मेलनं करिष्यति। आगामिनि हार्डवेयर-कार्यक्रमे गूगलः एप्पल्-संस्थायाः वार्षिक-आइफोन्-इवेण्ट्-मध्ये शीर्षस्थाने स्थापयितुं प्रयतते, दीर्घकालीन-कार्यकारीं रिक् ओस्टेर्लोह-इत्येतत् च चर्चायां स्थापयति । ओस्टेर्लोहः मोटोरोला-संस्थायाः पूर्वाध्यक्षः अस्ति, २०१६ तमे वर्षे गूगल-संस्थायां सम्मिलितः । अस्मिन् वर्षे ओस्टेर्लोहः गूगलस्य प्रथमस्य प्रमुखस्य उत्पादस्य प्रक्षेपणस्य उत्तरदायी भविष्यति यतः गूगलः स्वस्य हार्डवेयरविकासदलं एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् विकासदलं च स्वस्य नेतृत्वे एकीकृत्य स्थापयति। पुनर्गठनेन कम्पनीयां ओस्टेर्लोहस्य प्रभावः विस्तारितः भवति तथा च दीर्घकालं यावत् हार्डवेयरक्षेत्रे प्रतिस्पर्धां कर्तुं गूगलस्य अभिप्रायः संकेतः भवति ।
गूगलः स्वस्य वार्षिकस्य प्रमुखस्य स्मार्टफोनस्य, पिक्सेलस्य, अक्टोबर्-मासतः अगस्त-मासपर्यन्तं, एप्पल् इन्क-इत्यस्य अग्रिम-पीढीयाः iPhone-इत्यस्मात् पूर्वं, उद्योगस्य कृते सामान्यतया शान्त-काले ध्यानं आकर्षयति, एतत् संकेतं यत् उपभोक्त्रे अधिकं आक्रामकरूपेण Move भविष्यति उपकरणविपणनम्।
"प्रथमवारं अल्फाबेट् स्वस्य हार्डवेयर-स्मार्टफोन-व्यापारं बहु गम्भीरतापूर्वकं गृह्णाति इव अहं अनुभवामि" इति ब्लूमबर्ग्-विश्लेषकः मन्दीपसिंहः अवदत् "एतत् ओस्टर्लोहस्य नेतृत्वस्य, तस्य सर्वस्य च प्रतिबिम्बम् अस्ति
गूगलेन स्वस्य पिक्सेल-रेखायां बहु निवेशः कृतः, यत्र स्वस्य चिप्स्-निर्माणं, एनबीए-प्लेअफ्-क्रीडायाः प्रायोजकत्वं, जियानिस् एण्टेटोकौन्म्पो-सदृशानां सुपरस्टार-क्रीडकानां कृते उपकरणानि प्रदातुं च परन्तु अद्यापि विपण्यस्य उच्चे अन्ते एप्पल् इत्यस्मात् पृष्ठतः अस्ति । तथा च सैमसंग इलेक्ट्रॉनिक्स (SSNLF.US) इत्यनेन अमेरिकादेशे क्षेत्रे अवशिष्टं अधिकांशं विपण्यं ताडितम् अस्ति, येन प्रतियोगिनां कृते अल्पं स्थानं त्यक्तम्, गूगल इव प्रभावशालिनः अपि।
प्रचण्डप्रतिस्पर्धायाः कारणात् गूगलस्य अन्तः ओस्टर्लोहस्य उदयः मन्दः न अभवत्, येन सः कम्पनीयाः उपभोक्तृउत्पादानाम् एकपक्षीयं नियन्त्रणं दत्तवान् यत् गूगलः उपकरणानां माध्यमेन कृत्रिमबुद्धेः मुद्राकरणार्थं स्वस्य सततं प्रयत्नस्य पूंजीकरणं कर्तुं शक्नोति इति सुनिश्चितं कर्तुं शक्नोति।
CCS Insight इत्यस्य मुख्यविश्लेषकः Ben Wood इत्यनेन उक्तं यत् "Osterloh इत्यस्य भूमिकायाः व्याप्तिः अत्यन्तं विशाला अस्ति। एतत् न केवलं Android अपितु Chrome इत्यादिषु अन्येषु प्रमुखेषु मञ्चेषु अपि प्रवर्तते। एतत् एकं संकेतं भवितुम् अर्हति यत् Google इत्येतत् अवगच्छति यत् इदं A more cohesive cross इति -मञ्चस्य दृष्टिकोणस्य आवश्यकता वर्तते, विशेषतः एआइ-विरुद्धं युद्धं तीव्रं भवति ।”
कृत्रिमबुद्धिविशेषतानां नवीनतमतरङ्गः स्मार्टफोनेषु उपभोक्तृरुचिं पुनः सजीवं कर्तुं, तेषां उपकरणानां अधिकनियमितरूपेण उन्नयनार्थं प्रेरयितुं च क्षमताम् अस्ति इति सिंहः अवदत्। सैमसंग इलेक्ट्रॉनिक्स इत्यनेन अस्मिन् वर्षे गैलेक्सी-श्रृङ्खलायाः "AI-first" उत्पादाः इति स्थानं स्थापितं तथा च गैलेक्सी S24 श्रृङ्खलायाः विक्रयणं पूर्वपीढीयाः अपेक्षया द्वि-अङ्कीय-वृद्धिः प्राप्ता इति ज्ञापितम् एप्पल् इत्यनेन अपि संकेतः दत्तः यत् एप्पल् इत्यस्य एआइ बुद्धिमान् इत्यस्य नूतनानां विशेषतानां श्रृङ्खलायाः उपयोगेन आईफोन् विक्रेतुं अभिप्रायः अस्ति ।
ओस्टर्लोहस्य कार्यकाले गूगलः स्वस्य पिक्सेल-उत्पादपङ्क्तिं प्रारब्धवान्, यत् स्वस्य कॅमेरा-सॉफ्टवेयर्-मध्ये कृत्रिम-बुद्धेः उपयोगेन विशिष्टम् आसीत् । एतेन एप्पल्-सहितस्य सम्पूर्णेन मोबाईल-उद्योगेन प्रतिलिपिकृतस्य नाइट्-साइट्-इत्यादीनां भूमिगत-प्रगतिः अभवत् । गूगलस्य आन्तरिकरूपेण डिजाइनं कृतं Tensor मोबाईल चिप् अन्येभ्यः एण्ड्रॉयड् प्रतिद्वन्द्वीभ्यः कम्पनीं भिन्नं करोति ।
सिङ्गर् इत्यनेन उक्तं यत् आईफोन् निर्मातुः बृहत्तमस्य वार्षिककार्यक्रमस्य एकमासपूर्वं हार्डवेयर रिवील् कृत्वा गूगलः "एप्पल् इत्यस्मात् अग्रे गच्छति अपि च दर्शयति यत् एप्पल् इत्यनेन आईफोन् १६ इत्यनेन यत् दर्शयति तस्मात् न्यूनातिन्यूनम् बहु पूर्वं किमपि अस्माकं भवितुं शक्यते इति। " " . सः अपि अवदत् यत् गूगलः एप्पल् इत्यस्मात् न्यूनातिन्यूनं षड्मासान् अग्रे अस्ति, यत् वर्षेषु स्वस्य केषाञ्चन बृहत्-टेक्-समवयस्कानाम् अपेक्षया कृत्रिमबुद्धौ न्यूनं निवेशं कृतवान् अस्ति।
गूगलस्य रणनीतिः - हार्डवेयर, सॉफ्टवेयर, सेवा च विकासं संयोजयति - एप्पल् इत्यस्य उपकरणानां डिजाइनस्य सफलपद्धत्या सह समानता अस्ति । परन्तु यथा ओस्टरलोहः कृत्रिमबुद्ध्या प्रस्तुतानां अवसरानां लाभं ग्रहीतुं प्रयतते तथा सः गूगलस्य कृते दीर्घकालीनचुनौत्यस्य अपि सामनां करोति यत् एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् चैलेन्ज एप्पल् इत्यस्य उपरि अवलम्बमानैः अन्यैः हार्डवेयर-विशालकायैः सह प्रमुखसम्बन्धान् धमकीकृत्य नूतनानां उत्पादानाम् विकासः।
एण्ड्रॉयड् अध्यक्षः समीर समतः एकस्मिन् साक्षात्कारे अवदत् यत् तस्य दलं सूचनासाझेदारीविषये कठोरसीमाः निर्वाहयति यत् पिक्सेलदलः, सैमसंग इत्यादिभिः भागिनेयैः सह परियोजनाः परस्परं रक्तस्रावं न कुर्वन्ति इति सुनिश्चितं भवति। परन्तु समतः उक्तवान् यत् ओस्टर्लोह इत्यस्य नेतृत्वे स्थापितं दलं प्रयोगशालाभ्यः एण्ड्रॉयड् भागिनेभ्यः गूगल एआइ इत्यस्य मार्गं प्रशस्तं करिष्यति। "एतेन अस्माकं केचन एआइ नवीनताः पारिस्थितिकीतन्त्रे अधिकस्थानेषु शीघ्रं आनेतुं शक्यन्ते। एतत् सर्वं अस्माकं एआइ-प्रयत्नानाम् त्वरितीकरणस्य उपभोक्तृ-अनुभवस्य उन्नयनस्य च विषयः अस्ति" इति सः अजोडत्।
नूतनभूमिकां स्वीकृत्य किञ्चित्कालानन्तरं ओस्ट्रो दक्षिणकोरियादेशं गत्वा सैमसंगस्य मुख्याधिकारिणा सह मिलित्वा द्वयोः कम्पनीयोः मध्ये सुचारुरूपेण साझेदारी, सहकार्यं च सुनिश्चितं कृतवान् सः जुलैमासे सैमसंग-संस्थायाः अनपैक्-उत्पाद-प्रक्षेपण-कार्यक्रमे अपि भागं गृहीतवान्, गूगलस्य कृत्रिम-बुद्धि-अनुभवं "सर्व-एण्ड्रॉयड्-यन्त्रेषु" आनेतुं प्रतिज्ञां कृतवान् ।
एप्पल् तः एण्ड्रॉयड् उपकरणेषु परिवर्तनस्य जटिलतायाः कारणात् गूगलेन हार्डवेयर्-मध्ये यत्किमपि लाभं भवति तत् एण्ड्रॉयड्-साझेदारानाम् व्ययेन आगन्तुं शक्नोति, यत् स्वयमेव हिताय बलं भवितुम् अर्हति इति सिङ्गर् अवदत् एतेन एते ब्राण्ड्-संस्थाः "वेगेन गन्तुं" बाध्यन्ते इति सिंहः अवदत् । समग्रतया अहं मन्ये एतेन केवलं गूगलस्य पारिस्थितिकीतन्त्रं सुदृढं भविष्यति इति विश्लेषकः अवदत्।