2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - कवर न्यूज
लुओबो कुआइपाओ इत्यनेन एकं वक्तव्यं जारीकृतम् यत् एतेन निवेशः, मताधिकारः, पट्टे, धनसङ्ग्रहः इत्यादयः सम्बद्धाः व्यवसायाः न कृताः।
१२ अगस्तदिनाङ्के समाचारानुसारं आपराधिकतत्त्वैः अद्यैव "लुओबो रन" इति नाम्ना नकलीजालस्थलानि एपीपी च विकसितानि, अन्तर्जालमाध्यमेन (सामाजिकमाध्यमेन, चैट्सॉफ्टवेयर् इत्यादिभिः) मिथ्यानिवेशस्य, मताधिकारस्य, पट्टेदानस्य च सूचनाः प्रसारिताः, येषां विषये अवैधरूपेण शङ्का अस्ति नागरिकानां व्यक्तिगतसूचनाः प्राप्तुं धोखाधड़ीं च कर्तुं लुओबो कुआइपाओ इत्यनेन गम्भीरं वक्तव्यं जारीकृत्य यथाशीघ्रं सम्बन्धितविभागेभ्यः तस्य सूचना दत्ता इति उक्तम्। लुओबो कुआइपाओ इत्यनेन अपि स्ववक्तव्ये स्पष्टं कृतम् यत् सः कदापि स्वयमेव "निवेशः तथा मताधिकारः", "पट्टे", "निधिसङ्ग्रहः" इत्यादीन् सम्बद्धान् व्यवसायान् न कृतवान् अथवा कस्यापि तृतीयपक्षस्य अधिकृततां न कृतवान्। तथ्याङ्कानि दर्शयन्ति यत् लुओबो कुआइपाओ इत्यनेन विभिन्नेषु सामाजिकमाध्यममञ्चेषु ८०० तः अधिकानि प्रतिवेदनानि जारीकृतानि, अधुना यावत् ७३६ अफवाः सामग्रीः अपसारिताः च।
१६८८ निःशुल्कं AI व्यापारसहायकं विमोचयति
१६८८ तमे वर्षे अगस्तमासस्य १२ दिनाङ्के औद्योगिकमेखलायां स्रोतनिर्मातृणां कृते “दक्षतासुधारः राजस्ववृद्धिः च” इति योजनां प्रारब्धवान्, निःशुल्कं “ए.आइ.व्यापारसहायकं” च विमोचितवान् १६८८ प्रतिज्ञायते यत् नूतनाः व्यापारिणः निश्चितं आदेशमात्रा, ग्राहकसङ्ख्या, उचितलाभं च प्राप्तुं शक्नुवन्ति तस्मिन् एव काले व्यापारिणां कृते सर्वे एआइ-उत्पादाः निःशुल्काः सन्ति ।
झोउ होङ्गी : बृहत् मॉडल् 360 विज्ञापनमाडलात् सशुल्कसदस्यताप्रतिरूपं प्रति स्थानान्तरणं कर्तुं साहाय्यं कर्तुं शक्नोति
अगस्तमासस्य १२ दिनाङ्के ३६० समूहस्य संस्थापकः अध्यक्षश्च झोउ होङ्गी इत्यनेन एकस्मिन् ऑनलाइन-सामाजिक-मञ्चे एकं भिडियो प्रकाशितम् यत् बृहत्-माडलेन द्वौ विशालौ अवसरौ प्राप्यते इति बृहत् मॉडल् नूतनान् व्यावसायिकीकरणस्य अवसरान् आनयति इति सः अवदत्। झोउ होङ्गी इत्यनेन उक्तं यत् अन्तर्जाल-उपयोक्तृणां सशक्तीकरणाय बृहत्-माडल-प्रयोगेन ३६० शीघ्रं विज्ञापन-माडल-तः एकस्मिन् मॉडल्-मध्ये परिवर्तनं कर्तुं साहाय्यं कर्तुं शक्यते यत्र उपयोक्तारः विविध-क्षमतानां उपयोगेन सदस्यतायाः कृते भुङ्क्ते "एतत् उपयोक्तृभ्यः विज्ञापनेन उत्पद्यमानानां कष्टानां समाधानं अपि कर्तुं शक्नोति
चीन Youzan 2024 अर्धवार्षिकप्रतिवेदनम् : 7 त्रैमासिकानां कृते परिचालनलाभः, व्यापारिणां औसतविक्रयः वर्षे वर्षे 25% वर्धितः
१२ अगस्तदिनाङ्के समाचारानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य यूजान् इत्यस्य कुलव्यवहारस्य मात्रा (GMV) प्रायः ४९.९ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः २% वृद्धिः अभवत्, यस्मिन् भण्डारः SaaS व्यवसायः GMV ५०% भागं गृहीतवान् । , वर्षे वर्षे ७% वृद्धिः । एकस्य व्यापारिणः औसतविक्रयः वर्षे वर्षे प्रायः २५% वर्धितः, ८४०,००० युआन् यावत् । २०२४ तमस्य वर्षस्य प्रथमार्धे युजान् इत्यस्य परिचालनलाभः प्रायः ५१.२२ मिलियन युआन् आसीत्, तथा च २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य लाभस्तरं अतिक्रम्य ७ त्रैमासिकपर्यन्तं लाभप्रदः अभवत्
चीन साहित्यसमूहः : वर्षस्य प्रथमार्धे राजस्वं ४.१९ अरब युआन् आसीत्, यत् वर्षे वर्षे २७.७% वृद्धिः अभवत् ।
अगस्तमासस्य १२ दिनाङ्के चीनसाहित्यसमूहेन स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । प्रतिवेदने दर्शितं यत् वर्षस्य प्रथमार्धे युएवेन् समूहेन ४.१९ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे २७.७% वृद्धिः अभवत्, यस्मिन् प्रतिलिपिधर्मसञ्चालनात् अन्यव्यापाराणां च आयः ७३.३% वर्धितः, यत् वर्षे सर्वाधिकं वृद्धिः अभवत् त्रयः वर्षाणि;