समाचारं

अवरोहणानन्तरं बोइङ्ग्-यात्रीविमानस्य इञ्जिनात् आगच्छन्तं कृष्णधूमं प्रति सिङ्गापुर-विमानसेवा प्रतिक्रियाम् अददात् : ब्रेकिंग्-प्रणाल्याः तकनीकीसमस्यायाः कारणेन एव अभवत्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १३ दिनाङ्के ज्ञापितं यत् १२ अगस्तदिनाङ्के स्थानीयसमये प्रातः ७:५० वादने जापानदेशस्य चिबाप्रान्तस्य नारितानगरस्य अग्निशामकविभागेन सिङ्गापुरविमानसेवायाः (सिंगापुरविमानसेवा) बोइङ्ग् ७८७ यात्रिकविमानं नारिताविमानस्थानके अस्ति इति सूचना प्राप्ता ख. धावनमार्गे अवतरित्वा वाम-इञ्जिनात् कृष्णधूमः बहिः आगतः ।


सीसीटीवी न्यूज इत्यस्य अनुसारं सिङ्गापुरविमानसेवायाः नवीनतमप्रतिक्रियायां उक्तं यत्,ब्रेकिंग-प्रणाल्याः तकनीकीसमस्यायाः कारणेन एषा घटना अभवत्, इदानीं समस्यायाः समाधानं जातम्। सिङ्गापुरविमानसेवा अवदत् यत् भूमि-इञ्जिनीयरिङ्ग-दलेन एकं टायरं प्रतिस्थापयित्वा समस्यायाः समाधानं कृतम् अस्ति।

यदा सिङ्गापुर-विमानसेवायाः SQ638-विमानं १२ तमे दिनाङ्के प्रारम्भे जापानदेशस्य टोक्यो-नारिता-विमानस्थानकस्य धावनमार्गे अवतरत् तदा वाम-इञ्जिनात् घनः धूमः निर्गतः ।नारिताविमानस्थानकं कोऽपि क्षतिः न अभवत् इति पुष्टिं करोति

आईटी हाउस् इत्यनेन पृष्टं कृत्वा ज्ञातं यत् अत्र सम्बद्धः विमानसङ्ख्या SQ638 अस्ति, यः सिङ्गापुरतः नारितानगरं प्रति गच्छति स्म तत्र २६० यात्रिकाः १६ चालकदलस्य सदस्याः च आसन् । नारिताविमानस्थानकस्य धावनमार्गः ख प्रायः ५० निमेषान् यावत् विमानं टोयितुं बन्दः आसीत् । अस्याः समस्यायाः कारणात् तस्मिन् दिने पुनरागमनविमानस्य SQ637 इत्यस्य विलम्बः घण्टाद्वयाधिकं जातम् ।