समाचारं

७ मिलियन युआनपर्यन्तं अनुदानं! फुजियन नवीनतम विमोचन

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः पोस्ट् कृत्वा प्रसारयतु!
फुजियान् प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागः...
२०२४ तमे वर्षे उच्चस्तरीयप्रतिभानां विकासे ध्यानं दत्तव्यम्
तथा प्रतिभानियुक्तिक्रियाकलापानाम् अत्यावश्यकता आसीत्
योग्यप्रतिभानां परिचयः
पुष्टिः कृत्वा ७० लक्षं युआन् पर्यन्तं निपटनसहायता प्रदत्ता भविष्यति ।
प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागेन अद्यतनघोषणानुसारम्
"२०२४ तमे वर्षे उच्चस्तरीयानाम् अत्यन्तं आवश्यकानां च प्रतिभानां विकासस्य विषये"।
भर्ती क्रियाकलापस्य सूचना》 .
अस्याः भर्तीयाः कृते मुख्यानि कार्याणि व्यवस्थापितानि सन्ति- १.
आवश्यकतानां संग्रहणं, प्रचारः तथा प्रचारः, डॉकिंग वार्ता
आवश्यकतानां आग्रहः
अस्माकं प्रान्ते सामरिक-उदयमान-उद्योगानाम्, अग्रणी-उद्योगानाम्, विशेषतः विशेष-विशेष-नव-उद्यमानां विकास-आवश्यकतासु केन्द्रीकरणम् |, प्रान्ते उच्चप्रौद्योगिकी उद्यमाः, चिकित्सास्वास्थ्यसंस्थाः, विश्वविद्यालयाः, वैज्ञानिकसंशोधनसंस्थाः (पोस्टडॉक्टरलस्थलसहिताः) इत्यादिभ्यः विभिन्नेभ्यः उद्यमभ्यः संस्थाभ्यः च प्रतिभास्थानमाङ्गसूचनाः एकत्रयन्ति।
निम्नलिखितप्रतिभानां आवश्यकतानां संग्रहणं प्रति ध्यानं दत्तव्यम् : १.चिकित्सा-स्वास्थ्य-संस्थाभिः, विश्वविद्यालयैः, वैज्ञानिक-अनुसन्धान-संस्थाभिः (पश्चात्-डॉक्टरी-स्थलैः) अन्यैः सार्वजनिक-संस्थाभिः च प्रवर्तनीयानां उच्चस्तरीय-प्रतिभानां सामान्यतया स्नातकोत्तर-उपाधिः वा ततः परं वा वरिष्ठ-व्यावसायिक-उपाधिः आवश्यकः भवति, येषां समाधानं कर्तुं उद्यमाः इच्छन्ति प्रमुखविकाससम्बद्धाः तथा मूलतकनीकीसमस्याः तथा उद्यमेषु मध्यमतः उच्चस्तरीयव्यावसायिककौशलस्य प्रबन्धनपदानां च प्रतिभानां रूपेण कार्यं कुर्वन्ति येषां परिचयं कर्तुं अन्यनियोक्तारः सामान्यतया 100,000 युआनतः न्यूनं न भवति।
प्रचार एवं प्रचार
एकत्रितप्रतिभास्थानमाङ्गसूचनायाः आधारेण वयं प्रासंगिकविश्वविद्यालयानाम्, प्रतिभाजालस्थलानां, सहकारीसंस्थानां इत्यादीनां माध्यमेन प्रचारस्य माध्यमेन पूर्वमेलनार्थं प्रतिभानां नियोक्तृणां च आकर्षणं करिष्यामः।
वार्तायां गोदी
प्रान्तात् बहिः अफलाइन-डॉकिंग् कर्तुं समूहस्य आयोजनार्थं समूहे भागं ग्रहीतुं इच्छुकाः नियोक्तारः चयनं कुर्वन्तु। आयोजनस्य स्थानानि अस्थायीरूपेण जिनान्, चाङ्गशा, हार्बिन्, चोङ्गकिङ्ग्, शीआन् इत्यत्र निर्धारितानि सन्ति ।
सूचना स्पष्टयति
अस्य भर्तीक्रियाकलापस्य नीतिसमर्थनम्
प्रान्तीय उच्चस्तरीयप्रतिभानां (विशेषश्रेणी तथा श्रेणी क, ख, ग) शर्तं पूरयन्तः प्रवर्तिताः प्रतिभाः अवरोहणात् पूर्वं पश्चात् च आवेदनं कर्तुं शक्नुवन्ति।पुष्टिः कृत्वा ७० लक्षं युआन् पर्यन्तं निपटनसहायता प्रदत्ता भविष्यति ।
यदि प्रवर्तिताः प्रतिभाः युवानां अभियांत्रिकीव्यावसायिकानां समर्थनस्य शर्ताः पूरयन्ति तर्हि उद्यमाय नियमानुसारं रोजगारसहायता दीयते।
यदि प्रवर्तितप्रतिभाः प्रान्तस्य वार्षिकस्य तत्कालावश्यकप्रतिभापरिचयसूचीपत्रस्य शर्ताः पूरयन्ति तर्हि नियमानुसारं जीवनभत्ता, आवाससहायता च दीयते।
यदि प्रतिभानां परिचयः अन्यप्रतिभानीतिषु अनुरूपः भवति तर्हि नियमानुसारं समर्थनं प्रदत्तं भविष्यति।
यदि सार्वजनिकसंस्थाः उच्चस्तरीयाः तत्कालावश्यकव्यावसायिकप्रतिभानां नियुक्तिं कुर्वन्ति तर्हि ते भर्तीप्रक्रियाः समुचितरूपेण सरलीकरोति तथा च विशेषमुक्तनियुक्तिम् अन्यविधिं च स्वीकुर्वन्ति तर्हि भर्तीयोजना तदनुसारं पूर्वमेव प्रान्तीय-जिल्ला-नगरपालिकाकर्मचारि-प्रशासनिकविभागेभ्यः अनुमोदनार्थं प्रस्तुता भविष्यति नियमानाम् कृते ।
सूचनायां अपेक्षितं यत् सर्वेषु स्थानीयतासु प्रासंगिक-इकायेषु च प्रचार-प्रयत्नाः वर्धनीयाः, प्रभारं ग्रहीतुं समर्पिताः कर्मचारिणः निर्दिष्टाः भवेयुः, तथा च व्यापकरूपेण भागं ग्रहीतुं विविध-उद्यानानि, उद्यमाः, संस्थाः च सक्रियरूपेण संयोजिताः भवेयुः, कार्य-आवश्यकतानां आवश्यकताः विस्तृताः भवेयुः, तथा च कार्य-जीवन-स्थितयः अन्ये च लाभाः यथासम्भवं सूचीबद्धाः भवेयुः येन समीचीनमार्गदर्शनं भवति तदा एव आधारः स्थापितः।
प्रतिवेदन/प्रतिक्रिया