2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् कालमेव कारब्लॉगरः "डोङ्ग लाओसी टॉक्स अबाउट कार्स्" इत्यनेन डौयिन् इत्यत्र एकं विडियो स्थापितं यत् सः चाङ्गझौनगरस्य वुजिन् जिलान्यायालये बीजिंग आदर्श ऑटो कम्पनी लिमिटेड् इत्यस्मात् अभियोजनस्य सूचनां प्राप्तवान् इति। आईटी हाउस् इत्यनेन अवलोकितं यत् सम्प्रति अस्य ब्लोगरस्य दौयिन् इत्यत्र ३५२,००० प्रशंसकाः सन्ति ।
"Dong Lao Si Shuo Car" इत्यस्य अनुसारम् अस्मिन् वर्षे मार्चमासस्य ६ दिनाङ्के सः "Crazy Racing" इति चलच्चित्रस्य पुनर्निर्माणस्य एकस्य दृश्यस्य ४५ सेकेण्ड् यावत् यावत् यावत् कालस्य विडियो स्वस्य "Dong Lao Si Shuo Car" इति खाते स्थापितवान् यद्यपि तस्य विमोचनात् एकदिनान्तरे एव आदर्शस्य शिकायतया एतत् भिडियो अलमार्यां निष्कासितम्, तथापिपरन्तु आदर्शस्य मतं यत् अस्य भिडियोस्य मेगा-माडलस्य उपरि नकारात्मकः प्रभावः अभवत्, येन तस्य विक्रयः न्यूनः अभवत् ।
ली ऑटो इत्यनेन दर्शितं यत् "टीचर डोङ्ग् टॉक्स अबाउट कार" इति खातेः अधिकांशः कार्याणि १०,००० तः अधिकाः लाइक्स सन्ति यत् साधारणखातानां कृते एतादृशं उच्चं यातायातस्य प्राप्तिः कठिना अस्ति तथा च तेषां व्यवहारः उल्लङ्घनम् इति मन्यते मेगा मॉडल।उद्यमिनः प्रतिबिम्बं अपि क्षतिं करोति, राष्ट्रिया अर्थव्यवस्थायाः हानिः अपि भवति ।
अस्मिन् विषये "Dong Laosi Talks Cars" इत्यनेन उक्तं यत् सः विपणनलेखः नास्ति तथा च कस्यापि MCN संस्थायाः सह अनुबन्धं न कृतवान्। अस्य सृजनात्मकसामग्री सर्वाणि उष्णविषयेषु परिणामेषु च आधारितानि सन्ति, आदर्शं MEGA मॉडलं च पूर्वमेव प्रारब्धम् अस्ति । सः मन्यते यत् मेगा-संस्थायाः प्रतिबिम्बं विक्रयणं च मुख्यतया तस्य डिजाइनेन मूल्येन च निर्धारितं भवति ।
ली ऑटो "Dong Lao Si Talks Cars" इत्यस्य कृते विडियो विलोपयितुं, ३० दिवसपर्यन्तं सार्वजनिकक्षमायाचनं निर्गन्तुं, १० लक्षं युआन् क्षतिपूर्तिं दातुं, मुकदमव्ययस्य च वहनं कर्तुं आवश्यकम् अस्ति
"Dong Laosi Talks about Cars" इति उक्तवान् यत् सः केनापि निर्देशितः नासीत्, न च सः भिडियोतः अवैधलाभं प्राप्तवान्, न च सः नेटिजनानाम् टिप्पणीं कर्तुं निर्देशं दत्तवान्। सः बीजिंगनगरे ली ऑटो इत्यस्य संस्थापकेन ली क्षियाङ्ग इत्यनेन सह संवादं कर्तुं इच्छति ।