2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विद्यालयसञ्चालिताः उद्यमाः गोधूलिस्य आरम्भं कुर्वन्ति।
1
अधः सीमां कुरुत
"चीनस्य प्रथमक्रमाङ्कस्य विश्वविद्यालयस्य स्टॉकः" विपदि अस्ति।
अगस्तमासस्य ६ दिनाङ्के फुडान् फुहुआ (६००६२४.एसएच) उद्घाटनसमये स्वस्य सीमां मारितवान्, यत्र सीमामूल्यं प्रतिशेयरं ३.५ युआन् इति उद्धृतम् ।
अग्रिमदिनद्वये अद्यापि क्षयः न स्थगितः । पञ्चदिवसीयं के-रेखां बहिः आकर्षयितुं सोपानस्य अधः गमनम् इव भवति।
सार्वजनिकसूचनाः दर्शयति यत् फुडान् फुहुआ पूर्वं १९८४ तमे वर्षे स्थापिता फुडानविश्वविद्यालयप्रौद्योगिकीविकासकम्पनी आसीत् । १९९२ तमे वर्षे जूनमासे अस्य कम्पनीयाः पुनर्गठनं कृत्वा १९९३ तमे वर्षे जनवरीमासे शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृतम् ।देशस्य विश्वविद्यालयेषु प्रथमा सूचीकृता कम्पनी आसीत्
अद्यतनस्य फुडान् फुहुआ-संस्थायाः “चीनदेशस्य प्रथमक्रमाङ्कस्य विश्वविद्यालयः” इति प्रसिद्धिः चिरकालात् नष्टा अस्ति ।२०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं फुडान् फुहुआ इत्यस्य शेयरमूल्यं ३.१३ युआन्/शेयरः आसीत् । एतत् मूल्यं चरमात् पतितम् अस्ति : १.
82%。
Yiniu.com इत्यस्य आँकडानुसारं Fudan Fuhua इत्यस्य ऐतिहासिकं विपण्यमूल्यं कदाचित् ११.८ अरबं यावत् आसीत्, परन्तु अधुना केवलं २.१४३ अरबं अवशिष्टम् अस्ति, यत् ९.६ अरबं अधिकं वाष्पीकरणं भवति वाष्पितविपण्यमूल्यं ४.५ फुडान् फुहुआ क्रेतुं शक्नोति ।
"चीनदेशस्य प्रथमक्रमाङ्कस्य विश्वविद्यालयः" इति नाम्ना फुडान् फुहुआ इत्यस्य अनेके अनुयायिनः सन्ति । ओरिएंटल फॉर्च्यून नेटवर्क् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते फुडान् फुहुआ इत्यस्य भागधारकाणां संख्या ६१,८७० आसीत् । एते ६०,००० तः अधिकाः स्टॉकनिवेशकाः सम्भवतः रोदनात् शौचालये मूर्च्छिताः भविष्यन्ति।
एतादृशस्य निरन्तरक्षयस्य सम्मुखे फुडान्-फुहुआ-योः किं जातम् ?
कारणं घोषणा आसीत् । अगस्तमासस्य ५ दिनाङ्के फुडान् फुहुआ इत्यनेन घोषितं यत् चीनप्रतिभूतिनियामकआयोगेन कम्पनीयाः कथितस्य अवैधसूचनाप्रकटीकरणस्य कारणेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः
घोषणायाम् फुडान् फुहुआ इत्यनेन अन्वेषणस्य विशिष्टविवरणं न दर्शितं, परन्तु वस्तुतः अस्य विषयस्य संकेताः आसन् ।
2
“दशवर्षेभ्यः क्रमशः मिथ्या अभिलेखाः सन्ति” ।
मार्च २०२४ तमे वर्षे फुडान फुहुआ "शंघाई सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन जारीकृतः शंघाई फुडान फुहुआ प्रौद्योगिकी कम्पनी लिमिटेड् इत्यस्य विरुद्धं सुधारात्मकपरिहारस्य निर्णयः" प्राप्तवान् ।
अस्मिन् निर्णये एकः प्रमुखः सूचनाः प्रकाशितः । घोषणायाः अनुसारं २०१३ तः २०१७ पर्यन्तं फुडान् फुहुआ इत्यनेन स्वस्य संयुक्त-शेयर-कम्पनीनां ऐतिहासिक-ऋणानां निपटनं कृत्वा निर्माण-ठेकेदारेभ्यः कुलम् ७५ मिलियन-युआन्-रूप्यकाणां ऋणं गृहीतम्, येन खातानां मिथ्या-निस्तारणं कृतम् अस्य कारणात् शङ्घाई प्रतिभूतिनियामकब्यूरो इत्यनेन निर्धारितं यत् -
एतेषां व्यवहारानां यथा दायित्वं गोपनं, मिथ्यालेखाकरणं, अनुचितलेखापुष्टिः च 2013 तः 2023 पर्यन्तं कम्पनीयाः नियमितवित्तीयप्रतिवेदनेषु मिथ्या अभिलेखाः अभवन्, येन प्रासंगिकविनियमानाम् उल्लङ्घनम् अभवत्
बहिः जगतः दृष्टौ फुडान्, फुहुआ च 10 वर्षाणि यावत् क्रमशः आर्थिकधोखाधड़ीं कृतवन्तः इति कारणेन वास्तवमेव बहादुरौ स्तः! उद्योगे केचन स्वराः अपि मन्यन्ते यत् एषा घटना मूलतः कम्पनीयाः शासनं, आन्तरिकनियन्त्रणं, सूचनाप्रकटीकरणप्रक्रियासु च सम्भाव्यप्रमुखाः लूपहोल्स् प्रकाशितवती
केचन जनाः मन्यन्ते यत् चीनप्रतिभूतिनियामकआयोगेन फुडान-फुहुआ-विरुद्धं दाखिलः प्रकरणः अस्याः घटनायाः सम्बन्धी अस्ति ।
ज्ञातव्यं यत् फुडान् फुहुआ इत्यस्य १० वर्षाणि यावत् क्रमशः मिथ्यावित्तीय-अभिलेखाः सन्ति इति कारणं अचल-सम्पत्त्याः अविभाज्यम् अस्ति ।
ifeng.com इत्यस्य "Fengcai News" इत्यस्य अनुसारं Fudan Fuhua इत्यनेन 1994 तमे वर्षे रियल एस्टेट् विकासस्य क्षेत्रे प्रवेशः कृतः ।अस्मिन् Fuhua Real Estate तथा Fuhua High-tech Park इत्यादीनि व्यावसायिकसंस्थानि सन्ति, अपि च अनेकानि औद्योगिकपार्कपरियोजनानि, केचन आवासीयभवनानि च विकसितानि सन्ति । प्रकल्प।
परन्तु दुर्भाग्येन फुडान् फुहुआ इत्यस्य स्थावरजङ्गमव्यापारे वर्षेषु बहु सुधारः न अभवत्, अपि च "खानानि स्थापयितुं" अपि निरन्तरं प्रचलति ।
वार्षिकप्रतिवेदने ज्ञायते यत् फुडान् फुहुआ २०२३ तमे वर्षे ६८ कोटियुआन् परिचालनआयं प्राप्तवान्, सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभः ५९.६ मिलियन युआन् आसीत् नवीनतमदत्तांशतः न्याय्यं चेत्, फुडान फुहुआ २०२४ तमस्य वर्षस्य प्रथमार्धे -२२.५ मिलियन युआन् तः -१५ मिलियन युआन् यावत् भागधारकाणां कृते शुद्धलाभं प्राप्तुं अपेक्षां करोति, यत् वर्षे वर्षे हानिः अस्ति
तदतिरिक्तं सूचनानां अन्वेषणेन ज्ञातं यत् २०१६ तमे वर्षे एव तस्याः नियन्त्रितसहायककम्पनी फुडान् फुहुआ फार्मास्युटिकल् इत्यस्याः शङ्घाई-नगरस्य राष्ट्रियकरात् दण्डसूचनाद्वयं प्राप्तम् आसीत् तथा च स्थानीयकरस्य कृते कुलम् २६६ मिलियन युआन् दण्डः प्राप्तः तथ्याङ्कानि दर्शयन्ति यत् “व्यापारकरं मूल्यवर्धितकरं यावत्” नीतेः कार्यान्वयनात् परं प्रथमा औषधकम्पनी अपि एषा ज्ञाता अस्ति
इदानीं यदा तस्य नियामकपरीक्षा अस्ति तदा फुडान् चीनदेशं प्रति प्रत्यागमने अधिकानि अनिश्चिततानि सम्मुखीभवितुं शक्नोति।
3
"सुपर स्कूल उद्यम" निर्गच्छति
यस्य विषये वदन् फुडान् फुहुआ प्रथमः प्रसिद्धः विद्यालयसञ्चालितः उद्यमः नास्ति यः विघ्नानाम् सामनां करोति।
एकं शास्त्रीयं उदाहरणं संस्थापकम् अस्ति ।संस्थापकः पेकिङ्ग् विश्वविद्यालयात् बहिः जन्म प्राप्नोत् विश्वस्य प्रमुखेन चीनीयवर्णलेजर फोटोटाइपसेटिंग् प्रणाली प्रौद्योगिक्या सह केवलं वर्षत्रयेषु कम्पनीयाः आदेशराशिः १० कोटि युआन् अतिक्रान्तवती। १९८९ तमे वर्षे पेकिङ्ग् विश्वविद्यालयस्य संस्थापकस्य चीनीयवर्णलेजर-फोटोटाइपसेटिङ्ग्-प्रौद्योगिक्या घरेलु-पत्र-उद्योगस्य ९९%, पुस्तकस्य, आवधिक-प्रकाशन-उद्योगस्य च ९०% भागः, विदेशेषु चीनीय-पत्र-उद्योगस्य ८०% भागः च व्याप्तः आसीत्
१९९५ तमे वर्षे पूंजीविपण्ये प्रवेशानन्तरं फाउंडर् सङ्गणकनिर्माणं आरब्धवान्, किञ्चित्कालं यावत् लेनोवो इव प्रसिद्धः घरेलुसङ्गणकब्राण्ड् अभवत् । २०१८ तमे वर्षे संस्थापकसमूहस्य वार्षिकं राजस्वं १३३.३ अरब युआन् यावत् अभवत्, यत् "शीर्ष ५०० चीनीय उद्यमानाम्" मध्ये १३८ तमे स्थाने, "पेकिङ्ग् विश्वविद्यालयेन समर्थितस्य शीर्ष १०० चीनीय इलेक्ट्रॉनिकसूचना उद्यमानाम्" मध्ये ५ स्थानं प्राप्तम्"चीनस्य सर्वाधिकं भयानकः विद्यालयस्य उद्यमः"।
चरमसमये संस्थापकसमूहस्य स्वामित्वं ४०० तः अधिकानि कम्पनयः आसन्, येषु ६ सूचीकृतकम्पनयः आसन्, येषु ३५,००० तः अधिकाः कर्मचारीः आसन्, कुलसम्पत्त्याः ३६० अरब युआन् तः अधिका आसीत्
परन्तु पश्चात् संस्थापकः वित्तीयविस्तारस्य मार्गे प्रवृत्तः, उच्चप्रौद्योगिकीकम्पनीतः वित्तीयधारकसङ्घं परिणमयितवान्, अचलसम्पत्-व्यापारात् आरभ्य, वित्तीयप्रतिभूतिभ्यः, चिकित्सासेवातः, परिवहनात् आरभ्य सर्वं कृतवान्
उन्मत्त-अन्तर्युद्धेन सह मिलित्वा अन्ध-विविधता चीनस्य सर्वोत्तम-विद्यालयं उद्यमं च "चीनस्य दुष्टतमं विद्यालयं उद्यमं च" इति परिणमयितवान् ।२०२० तमस्य वर्षस्य फेब्रुवरीमासे कस्यापि चेतावनीम् विना संस्थापकः दिवालियापनपुनर्गठनाय आवेदनं करिष्यति इति घोषितवान् । अन्ततः यत् संस्थापकं मर्दितवान् तत् २ अरब युआन् इत्यस्य अल्पकालिकं ऋणम् आसीत् ।
तदा एव जनाः आविष्कृतवन्तः यत् उज्ज्वलं चतुष्कोणं च रूपं छिद्रैः परिपूर्णम् अस्ति । २०१९ तमस्य वर्षस्य अन्ते पेकिङ्ग् विश्वविद्यालयस्य संस्थापकस्य कुलदेयता ३०३ अरब युआन् यावत् अभवत्, सम्पत्ति-देयता-अनुपातः च ८३% यावत् अभवत् ।
तथा ज़िगुआङ्ग समूह।जिगुआङ्ग् इत्यस्य परिकल्पना २०१९ तमस्य वर्षस्य अन्ते यावत् ज़िगुआङ्ग् समूहस्य कुलसम्पत्तिः प्रायः ३०० अरब युआन् अस्ति संविभागः। पार्श्वे स्थितस्य पेकिङ्ग् विश्वविद्यालयस्य संस्थापक इव ज़िगुआङ्ग अपि कदाचित् विद्यालयानां उद्यमानाञ्च मानदण्डरूपेण प्रसिद्धः आसीत् ।
परन्तु उन्मत्तविलयेषु अधिग्रहणेषु च जिगुआङ्गः भ्रष्टः अभवत् । ८ वर्षेषु ऋणस्य परिमाणं प्रायः ४४ वारं उच्छ्रितम् अस्ति, यत् ज़िगुआङ्ग् इत्यनेन स्वस्य कृते स्थापितं महत् गरजम् अभवत् । २०२१ तमस्य वर्षस्य मध्यभागे ज़िगुआङ्ग् इत्यनेन घोषितं यत् ऋणदाता हुइशाङ्ग् बैंक् इत्यनेन जिगुआङ्ग् समूहस्य दिवालियापनपुनर्गठनार्थं न्यायालये आवेदनं कृतम् ।
एतयोः विद्यालययोः उद्यमयोः च केवलं समानं भाग्यं नास्ति । टोङ्गफाङ्गविभागः टस्पार्कविभागः च, ये द्वौ अपि सिङ्घुआविश्वविद्यालयस्य उद्यमौ स्तः, तेषु अपि हानिः, ऋणस्य च क्षतिः अभवत् ।
सांख्यिकी दर्शयति यत् सिंघुआ विश्वविद्यालयः एकदा प्रत्यक्षतया परोक्षतया वा ८९ ए-शेयर-कम्पनीनां नियन्त्रणं कृतवान्, येन ए-शेयर-बाजारे विश्वविद्यालय-स्तरीय-सूचीकृत-कम्पनी निर्मितवती २०१८ तमस्य वर्षस्य अन्ते सिङ्घुआ होल्डिङ्ग्स् इत्यस्य कुलसम्पत्तिः ५१७.३ अरब युआन् इत्येव अभवत् । परन्तु २०१८ तमे वर्षे विद्यालय-उद्यम-सुधारनीतेः आरम्भस्य अनन्तरं एकदा सिङ्घुआ होल्डिङ्ग्स् इत्यस्य कुलसम्पत्तौ प्रायः ९०% न्यूनता अभवत् ।
इदं प्रतीयते यत्, विशिष्टस्य ऐतिहासिकस्य मञ्चस्य उत्पादत्वेन विद्यालयसञ्चालितानां उद्यमानाम् मञ्चात् निवृत्तेः समयः अस्ति ।