2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशः निधिः अस्ति
दत्तांशनिधिः
स्टॉकव्यापारस्य चिन्ता न्यूना
अर्धचालककम्पनयः सक्रियरूपेण प्रभावशालिनः प्रदर्शनं प्रकटयन्ति, उद्योगस्य पुनर्प्राप्तिः च त्वरिता भवति ।
प्रमुखकम्पनीद्वयं कार्यप्रदर्शनं प्रकटयति
वेफर फाउण्ड्री पुनर्प्राप्तिसंकेतं मुक्तं करोति
अद्यैव द्वौ प्रमुखौ वेफरनिर्माणनेतृद्वयेन प्रथमार्धप्रदर्शनसम्बद्धानि महत्त्वपूर्णानि आँकडानि प्रकटितवन्तौ।
एसएमआईसीनवीनतमं प्रकटितं अलेखाकृतवित्तीयप्रतिवेदनं दर्शयति यत् अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनी १.९०१ अरब अमेरिकीडॉलर् विक्रयराजस्वं प्राप्तवती, यत् मासे मासे ८.६% वृद्धिः, वर्षे वर्षे २१.८% वृद्धिः, यत् कम्पनीयाः पूर्वापेक्षा मूलकम्पनीयाः कारणं शुद्धलाभः १६५ मिलियन अमेरिकीडॉलर् आसीत्, यत् मासे मासे १२९% अधिकं वृद्धिः अभवत् तदतिरिक्तं द्वितीयत्रिमासे कम्पनीयाः सकललाभमार्जिनं १३.९% आसीत्, यत् पूर्वत्रिमासे अपेक्षया अधिकम् अस्ति ।
हुआहोंग कम्पनीद्वितीयत्रिमासे विक्रयराजस्वं (अलेखाकृतं) त्रैमासिक-प्रति-त्रैमासिकं ४.१३% वर्धितम्, तथा च सकललाभमार्जिनं १०.५% आसीत्, यत् पूर्वत्रिमासे ६.४% तः महत्त्वपूर्णं वृद्धिः अस्ति, तथा च पूर्णोत्पादनस्य समीपे अस्ति
हुआ हाङ्ग् सेमीकण्डक्टर् इत्यस्य अध्यक्षः कार्यकारीनिदेशकः च ताङ्ग जुन्जुन् इत्यस्य मतं यत् अर्धचालकविपण्ये अधः मन्दं पुनर्प्राप्तिः भवति इति कारणेन एतत् अभवत् तथैव SMIC इत्यनेन पूर्वं उक्तं यत् वैश्विकग्राहकानाम् स्टॉकअप-इच्छा वर्धिता अस्ति । तस्यैव उद्योगस्य तुलने TSMC, UMC, GlobalFoundries इत्यादीनां वेफर-फाउण्ड्री-संस्थानां कृते अपि मार्केट्-पुनरुत्थानस्य संकेताः प्रकाशिताः सन्ति ।
शिरः तन्त्रम् : १.
उद्योगस्य समग्रं पुनर्प्राप्तिचक्रं अपेक्षितापेक्षया अधिकम् अस्ति
चीनव्यापारिणां प्रतिभूतिभिः उक्तं यत् वैश्विक अर्धचालकमासिकविक्रयदत्तांशैः मासे मासे सकारात्मकवृद्धिः निरन्तरं दृश्यते, उपभोक्तृइलेक्ट्रॉनिक्स-उद्योगे माङ्गलिका पुनः प्राप्ता, वैश्विकमोबाईलफोनचिपनिर्मातृणां सूचीषु मासे मासे निरन्तरं न्यूनता अभवत्, पारम्परिकवाहनानां भण्डारणं च निरन्तरं भवति तथा उद्योगाः निरन्तरं भवन्ति स्म। सम्प्रति चिप् तथा अर्धचालकक्षेत्रस्य आर्थिकवातावरणं स्पष्टं सीमान्तसुधारप्रवृत्तिं दर्शयति, एआइ-टर्मिनल् इत्यादीनां नवीन-उत्पादानाम् प्रवेश-दरः क्रमेण वर्धते इति अपेक्षा अस्ति
अर्धचालकउद्योगसङ्घः (SIA) पूर्वं भविष्यवाणीं कृतवान् यत् वैश्विक अर्धचालकविक्रयः २०२४ तमे वर्षे ६११.२ अरब अमेरिकीडॉलर् यावत् १६% वर्धते, आगामिवर्षे अपि ६८७.४ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत् अभिलेखात्मकं उच्चतमं स्तरं निरन्तरं प्राप्नोति गार्टनर् इत्यस्य भविष्यवाणी अस्ति यत् वैश्विक अर्धचालकविक्रयः २०३१ अथवा २०३२ यावत् अमेरिकी-डॉलर्-१ खरब-अङ्कं अतिक्रमितुं शक्नोति ।
५७ अर्धचालककम्पनयः
शुद्धलाभः प्रायः २००% वर्धितः ।
न केवलं पूर्वोक्तौ दिग्गजौ येषां प्रदर्शनं उद्धृतम् । ये अर्धचालककम्पनयः स्वस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः तेषां न्यायेन ए-शेयर अर्धचालक-उद्योगः पुनर्प्राप्तेः केचन लक्षणानि दर्शयति
सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं अगस्तमासस्य ११ दिनाङ्कपर्यन्तं कुलम् ५७ अर्धचालककम्पनयः स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि (एक्स्प्रेस् रिपोर्ट्, उच्चपूर्वसूचनासीमा च सहितम्) प्रकटितवन्तः, यत्र कुलशुद्धलाभः १३.४६५ अरब युआन् अस्ति, द्वितीयः विगतचतुर्वर्षेषु अस्मिन् एव काले सर्वाधिकं, केवलं २०२२ तमे वर्षे अग्रिमम्;५७ कम्पनीनां शुद्धलाभः वर्षे वर्षे प्रायः २००% वर्धितः, पूर्ववर्षस्य तुलने विकासस्य दरः अपि महतीं वर्धितः ।
व्यक्तिगतकम्पनीनां दृष्ट्या २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनेषु १० कम्पनीनां शुद्धलाभः ४० कोटियुआन् अधिकं भविष्यति इति अपेक्षा अस्ति, येषु...उत्तरी Huachuang, Weil होल्डिंग्सशुद्धलाभस्य उच्चसीमा १ अरब युआन् अतिक्रम्य क्रमशः २.९६ अरब युआन्, १.४०८ अरब युआन् च भवति । प्रतिवेदनकालस्य कालखण्डे .उत्तरी हुआचुआंगबुद्धिमान् विनिर्माणेन परिचालनस्तरस्य प्रभावीरूपेण सुधारं कर्तुं साहाय्यं कृतम्, तथा च व्ययस्य अनुपातस्य च निरन्तरं न्यूनता अभवत्, यस्य परिणामेण सूचीकृतकम्पनीनां भागधारकाणां कारणं शुद्धलाभानां वर्षे वर्षे निरन्तरं वृद्धिः अभवत्
Haiguang सूचना, Montage प्रौद्योगिकी, Yake प्रौद्योगिकी२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने अन्येषां कम्पनीनां शुद्धलाभस्य उच्चसीमा ५० कोटियुआन् अधिका भविष्यति इति अपेक्षा अस्ति ।
उपरि उल्लिखितेषु ५७ कम्पनीषु १२ कम्पनीभिः औपचारिक अर्धवार्षिकप्रतिवेदनघोषणा प्रकटिता अस्ति ।एएमसी शंघाई, नानक्सिन प्रौद्योगिकी, एस्प्रेसिफ प्रौद्योगिकी२०२४ तमे वर्षे अन्येषां कम्पनीनां शुद्धलाभः विगतचतुर्वर्षेषु अस्मिन् एव काले सर्वोच्चस्तरं प्राप्स्यति, पुनर्प्राप्तेः स्पष्टलक्षणं च दृश्यते ।
१४ अर्धचालककम्पनयः
शुद्धलाभः शतप्रतिशताधिकं वर्धितः ।
कार्यप्रदर्शनवृद्धेः दृष्ट्या उपर्युक्तेषु ५७ कम्पनीषु १४ कम्पनीषु २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने (पूर्वसूचनायाः उच्चसीमा सहितं, १००% अधिकं शुद्धलाभवृद्धिः अस्ति, तथा च २०२३ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने लाभप्रदतां प्राप्स्यति ), तथा च ५ गुणाधिकवृद्धियुक्ताः कम्पनयः सन्ति ।चांगचुआन प्रौद्योगिकी, वेयर प्रौद्योगिकी, रॉकचिप माइक्रो६ कम्पनीनां प्रतीक्षां कुर्वन् अस्ति।
चांगचुआन प्रौद्योगिकीवृद्धिदरः प्रथमस्थाने अस्ति, २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने शुद्धलाभवृद्धेः उच्चसीमा १० गुणाधिका भविष्यति इति अपेक्षा अस्ति । कम्पनी प्रतिवेदनकालस्य कालखण्डे एकीकृतसर्किटपरीक्षणसाधनसम्बद्धेषु मूलप्रौद्योगिकीषु निपुणतां प्राप्तवती अस्ति, कम्पनीयाः उच्चस्तरीयक्षेत्रेषु उपकरणसंशोधननिवेशनिवेशः निरन्तरं भवति स्म, यथा यथा कम्पनीयाः राजस्वपरिमाणस्य विस्तारः निरन्तरं भवति स्म तस्मिन् एव काले कम्पनीयाः परिचालनस्य प्रबन्धनस्य च स्तरस्य प्रभावीरूपेण सुधारः अभवत्, तथा च व्ययस्य अनुपातः स्तरः स्थिरः भवितुं प्रवृत्तः अस्ति, यस्य परिणामेण सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभस्य वृद्धिः अभवत्
वैल भागबाजारमाङ्गस्य निरन्तरपुनर्प्राप्तेः, अधःप्रवाहग्राहकमागधस्य च वृद्धेः लाभं प्राप्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने शुद्धलाभवृद्धेः उच्चसीमा ८ गुणाधिका भविष्यति इति अपेक्षा अस्ति
अतिरिक्ते,Espressif प्रौद्योगिकी, Juchen कं, लिमिटेड, Tiandeyuतथानानक्सिन प्रौद्योगिकीचतुर्णां कम्पनीनां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनेषु शुद्धलाभः अपि शतप्रतिशतम् अधिकेन वर्धितः । इत्यस्मिन्एस्प्रेसिफ सिस्टम्सशुद्धलाभवृद्धिः १३४.८५% यावत् भविष्यति, तथा च सकललाभमार्जिनं ४३.२% यावत् भवितुं शक्नोति, यत् विगतपञ्चवर्षेषु समानकालस्य सर्वोच्चस्तरः अस्ति कम्पनी व्यावसायिकः एकीकृतसर्किटडिजाइनकम्पनी अस्ति तथा च क्रमशः प्रबलविपण्यप्रभावयुक्तानि अनेकानि उत्पादानि विकसितवान् अस्ति ।
ज्ञातव्यं यत् येषु कम्पनीषु वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकटितम्, तेषुLongsys, Baiwei भण्डारण, Tongfu सूक्ष्म इलेक्ट्रॉनिक्स१३ कम्पनयः परिवर्त्य हानिम् अवाप्तवन्तः । अपाकरोतिZhongjing प्रौद्योगिकी, Shengong कं, लि.तदतिरिक्तं २०२४ तमस्य वर्षस्य प्रथमार्धे अवशिष्टानां ११ कम्पनीनां शुद्धलाभस्य सीमाः १० कोटियुआन् अधिकं भविष्यति इति अपेक्षा अस्ति ।
१३ नील-चिप स्थगित स्टॉक
वर्षे संस्थाभ्यः गहनं शोधं प्राप्तवान्
डाटाबाओ-आँकडानां अनुसारं उपर्युक्तेषु अर्धचालककम्पनीषु ये अर्धवार्षिकप्रतिवेदनघोषणाम् अथवा पूर्वावलोकनं प्रकटयन्ति स्म, तेषु निम्नलिखितसूचकानाम् आधारेण तेषां परीक्षणं कृतम् आसीत् ।
1. 2024 तमस्य वर्षस्य प्रथमार्धे लाभप्रदतां प्राप्तुं, यत्र शुद्धलाभवृद्धिः अथवा उच्चसीमा 30% अधिका भवति।
2. अस्मिन् वर्षे एस एण्ड डब्ल्यू माध्यमिक अर्धचालकसूचकाङ्के (14.39% न्यूनता, अगस्त 9 दिनाङ्कपर्यन्तं) न्यूनप्रदर्शनं कृतवान् ।
3. वर्षे 20 तः अधिकेभ्यः संस्थाभ्यः शोधं प्राप्तवान्।
सांख्यिकी अनुसारं केवलं १३ अर्धचालककम्पनयः सन्ति ये उपर्युक्तशर्ताः पूरयन्ति एताः कम्पनयः मुख्यतया एनालॉग् चिप् डिजाइन, अर्धचालकसामग्री, एकीकृतपरिपथनिर्माणम् इत्यादीनां उपविभागानाम् अन्तर्गताः सन्ति
विपण्यप्रदर्शनस्य दृष्ट्या २.Jingsheng कं, लिमिटेड, Juxin प्रौद्योगिकीवर्षे ३०% अधिकं भागमूल्यं न्यूनीकृतम् ।जिंगशेंग शेयरअर्धचालक-श्रेणीयाः एकस्फटिकीय-सिलिकॉन-भट्टीनां घरेलु-आपूर्तिकर्तानां विपण्य-भागः तुल्यकालिकरूपेण अग्रणी अस्ति .2024 तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य शुद्धलाभवृद्धेः सीमा १४०% अधिका अस्ति । अपि,GigaDevice नवीनता, Jinghe एकीकरणअन्येषु कम्पनीषु वर्षे लघुतरं क्षयः अभवत् ।
संस्थागतसंशोधनस्य दृष्ट्या २.गुडिक्स प्रौद्योगिकी, जुचेन कं, लि.तथाफुचुआंग परिशुद्धतावर्षे अस्माकं सर्वेक्षणं २०० तः अधिकैः संस्थाभिः कृतम् ।
गुडिक्स प्रौद्योगिकीवर्षे २३४ संस्थाभिः सर्वेक्षणं कृता एषा कम्पनी वैश्विक एण्ड्रॉयड् मोबाईलफोनबाजारे प्रथमाङ्कस्य अङ्गुलिचिह्नचिप् आपूर्तिकर्ता अस्ति । नवीनतमेषु शोधनिमेषेषु कम्पनी उक्तवती यत् ग्राहकानाम् आवश्यकतानां पूर्तये विश्वे लघुतमः पार्श्व-क्षमता-अङ्गुलिचिह्नः अस्ति । कैपेसिटिव् अङ्गुलिचिह्नानां अतिरिक्तं यथा यथा मोबाईलफोनग्राहकाः न्यूनसंप्रेषणस्य, पोल्-रहितस्य स्क्रीनस्य माङ्गं वर्धयन्ति तथा तथा कम्पनीयाः अल्ट्रासोनिक अङ्गुलिचिह्नानि अपि प्रथमपरिचयः भविष्यन्ति कम्पनीयाः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य शुद्धलाभवृद्धेः सीमा ३३०% अतिक्रान्तवती अस्ति, यत् वर्षस्य कालखण्डे १५% अन्तः न्यूनम् अभवत्;
जुचेन् शेयर्स्वर्षे २३० संस्थाभ्यः सर्वेक्षणं प्राप्तवान्। कम्पनी इत्यनेन उक्तं यत् सा सक्रियरूपेण यूरोप, दक्षिणकोरिया, जापान इत्यादिषु प्रमुखेषु विदेशीयबाजारेषु विस्तारितवती अस्ति, तथा च घरेलुविदेशीयमुख्यधारावाहननिर्मातृभिः सह निकटतया सहकार्यं कृतवती अस्ति तथा च अनेकेषां उद्योगस्य अग्रणीवाहनीय इलेक्ट्रॉनिक्स Tier1 आपूर्तिकर्ताभिः सह The brand recognition and market competitiveness of automotive-grade EEPROM उत्पादाः अधिकं सुदृढं कर्तुं वर्षस्य प्रथमार्धे गतवर्षस्य समानकालस्य तुलने तीव्रवृद्धिः प्राप्ता।
अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
सम्पादकः हे यु
प्रूफरीडिंग : वांग जिनचेंग
दत्तांशनिधिः