समाचारं

आकस्मिक! जापोरोझ्ये परमाणुविद्युत्संस्थायां अग्निः अभवत्, सर्वेभ्यः पक्षेभ्यः प्रतिक्रियाः आगताः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] सहसा ज़ापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निः प्रज्वलितः ।

जापोरोझ्ये परमाणुविद्युत्संस्थाने शीतलनप्रणालीसुविधासु अग्निः प्रज्वलितः

सीसीटीवी न्यूज इत्यस्य अनुसारं ११ तमे स्थानीयसमये रूसेन नियुक्तस्य ज़ापोरोझ्ये क्षेत्रस्य प्रमुखः येवगेनी बालित्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना तस्मिन् दिने एनेल्गोडार्-नगरे यत्र जापोरोझ्ये परमाणुविद्युत्संस्थानं स्थितम् अस्ति तत्र गोलाबारूदं कृतवती, येन अग्निः प्रज्वलितः ज़ापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधासु ।

बालित्स्की इत्यनेन बोधितं यत् परमाणुविद्युत्संस्थानस्य षट् अपि यूनिट्-स्थानानि सम्प्रति शीत-बन्द-स्थितौ सन्ति, परमाणु-विद्युत्-संयंत्रस्य समीपे विकिरण-मूल्यानि सामान्यानि सन्ति

रूसी आपत्कालीनविभागस्य कर्मचारीः घटनास्थले अग्निम् अवरुद्ध्य वर्तमानकाले स्थितिः नियन्त्रणे अस्ति, अतः परमाणुविद्युत्संस्थाने समीपस्थनिवासिनां च किमपि प्रभावः न भविष्यति।

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् युक्रेनदेशस्य एतत् कार्यं यूरोपीयमहाद्वीपस्य विरुद्धं परमाणुभयम् अस्ति।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् रूसदेशः एव जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रहारं कृतवान्, परमाणुविद्युत्संस्थानस्य विकिरणसूचकाः सम्प्रति सामान्याः सन्ति इति।

ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशः सम्प्रति विश्वस्य, अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः च प्रतिक्रियायाः प्रतीक्षां कुर्वन् अस्ति। रूसदेशः उत्तरदायी भवेत्।

रोसाटोम् : १.

ज़ापोरोझ्ये परमाणुविद्युत्संस्थाने युक्रेनदेशस्य आक्रमणं परमाणुआतङ्कवादस्य कार्यम् इति लक्षणीयं भवितुम् अर्हति

रोसाटोम् इत्यनेन १२ तमे स्थानीयसमये प्रातःकाले उक्तं यत् ११ तमे दिनाङ्के सायं युक्रेनदेशस्य सशस्त्रसेनाभिः ड्रोन्-यानानां उपयोगेन जापोरिजिया-परमाणुविद्युत्संस्थानस्य शीतलनगोपुरद्वयेषु एकस्मिन् प्रत्यक्ष-आक्रमणौ कृतौ, येन आन्तरिकसंरचना गृहीता अग्निः। ११ दिनाङ्के २३:३० वादने शीतलनगोपुरे अग्निः मूलतः निष्प्रभः अभवत् । यदा परिस्थितिः अनुमन्यते तदा शीतलनगोपुरस्य पतनस्य खतरा अस्ति वा इति प्रासंगिकविशेषज्ञाः मूल्याङ्कनं करिष्यन्ति।

रोसाटोम् इत्यस्य मतं यत् युक्रेन-सशस्त्रसेनायाः आक्रमणस्य लक्षणं युक्रेन-अधिकारिभिः कृतं परमाणु-आतङ्कवादस्य कार्यम् इति कर्तुं शक्यते

Zaporozhye परमाणु ऊर्जा संयंत्र आधिकारिक:

प्रथमवारं युक्रेनसेनायाः आक्रमणेन परमाणुविद्युत्संस्थानस्य आधारभूतसंरचना गम्भीररूपेण क्षतिग्रस्तः

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये ११ तमे दिनाङ्के जापोरोझ्ये परमाणुविद्युत्संस्थानस्य संचारनिदेशिका येवगेनिया याशेन्ना इत्यनेन उक्तं यत् यूक्रेनसेनायाः आक्रमणे जापोरोझ्ये परमाणुविद्युत्संस्थानस्य कोऽपि कर्मचारी घातितः नास्ति। युक्रेन-सैनिकैः आहता शीतलन-व्यवस्था द्नीपर-नद्याः तटे स्थिता अस्ति, सा च जनन-एककानां समीपे नास्ति ।

यशेन्ना इत्यनेन उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाभिः द्निप्रोपेट्रोव्स्क्-प्रान्तस्य निकोपोली-नगरात् आत्मघाती-ड्रोन्-इत्येतत् प्रक्षेपणं कृत्वा ज़ापोरोझ्य-परमाणुविद्युत्संस्थानस्य उपरि आक्रमणं कृतम् इति प्रथमवारं युक्रेन-सैन्य-आक्रमणेन परमाणु-विद्युत्-संयंत्रस्य आधारभूत-संरचनायाः गम्भीरः क्षतिः अपि अभवत्

गाजापट्टिकायां इजरायलस्य वायुप्रहाराः

प्यालेस्टिनीदेशस्य सशस्त्रसमूहाः इजरायलसैनिकानाम् उपरि आक्रमणं कुर्वन्ति

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ११ दिनाङ्के इजरायलसेना गाजापट्टिकायां सैन्यकार्यक्रमं निरन्तरं प्रारभते स्म, गाजापट्टिकायाः ​​अनेकस्थानेषु आक्रमणं कृतम् इजरायलस्य सैन्यलक्ष्येषु प्यालेस्टिनीदेशस्य सशस्त्रसमूहाः आक्रमणं कुर्वन्ति ।

इजरायलसेना ११ दिनाङ्के गाजापट्टिकायां वायुप्रहारं निरन्तरं कृतवती । तस्मिन् दिने रायटर्-पत्रिकायाः ​​एकः भिडियो प्रकाशितः, यस्मिन् दर्शितं यत् इजरायल-सेनायाः प्रक्षेपितेन क्षेपणास्त्रेण गाजा-नगरे एकस्मिन् भवने आघातः कृतः, तत्रैव विशालः विस्फोटः श्रुतः, विस्फोटस्य कारणेन उत्पन्नः आघात-तरङ्गः च चलच्चित्रनिर्माण-उपकरणं पलटितवान्

समाचारानुसारं इजरायलस्य विमानप्रहारेन एकः प्यालेस्टिनीदेशीयः मृतः, अन्ये बहवः घातिताः च अभवन् । यः छायाचित्रकारः तस्य भिडियो गृहीतवान् सः अवदत् यत् इजरायलसेना क्षेत्रे निवासिनः सम्भाव्य आक्रमणस्य सूचनां दत्तवती। तदतिरिक्तं दक्षिणगाजापट्टिकायां खान यूनिस् इत्यादीनि स्थानानि अपि इजरायलसैनिकैः आक्रमितानि ।

इजरायलस्य रक्षासेना पूर्वमेव उक्तवती यत् इजरायलसेना दक्षिणगाजापट्टे राफाहनगरे प्यालेस्टिनीसशस्त्रकर्मचारिणां उपरि वायुप्रहारं कृतवती इजरायलसेना प्यालेस्टिनीसशस्त्रसङ्गठनस्य रॉकेटप्रक्षेपणस्थाने अपि आक्रमणं कृतवती।

प्यालेस्टिनी इस्लामिकजिहादस्य (जिहाद) अन्तर्गतं कुद्स्-सेना ११ दिनाङ्के अवदत् यत् तस्मिन् दिने दक्षिणे गाजा-पट्टे खान यूनिस्-नगरे इजरायल-सेना-सैनिकानाम्, वाहनानां च उपरि आक्रमणं कर्तुं तस्य सशस्त्र-कर्मचारिणः मोर्टार-प्रयोगेन आक्रमणं कृतवन्तः कुद्स्-सेनायाः दक्षिण-इजरायल-नगरस्य अश्केलोन्-नगरस्य उपरि आक्रमणं कर्तुं रॉकेट्-प्रयोगः, गाजा-पट्टिकायां इजरायल्-सैन्य-लक्ष्याणि च दर्शयति इति एकं भिडियो अपि प्रकाशितम्

ऐतिहासिकनगरस्य मैराथन्-नगरस्य ३०,००० तः अधिकान् निवासिनः निष्कासयितुं ग्रीसदेशः आदेशं ददाति

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अगस्तमासस्य ११ दिनाङ्कस्य अपराह्णे प्रचण्डवन्यजलाग्निकारणात् ग्रीसदेशस्य अग्निशामकविभागेन देशस्य राजधानी एथेन्सस्य समीपे ऐतिहासिकनगरस्य मैराथन्नगरस्य निवासिनः निष्कासनस्य आदेशः दत्तः।

एथेन्स्-नगरात् पूर्वदिशि ४० किलोमीटर् दूरे स्थितस्य मैराथन्-नगरस्य ३०,००० तः अधिकाः निवासिनः समुद्रतटस्य नेआ मक्री-नगरं प्रति गन्तुं कथिताः ग्रीक-अधिकारिभिः अग्नि-निवारणाय दलाः प्रेषिताः, परन्तु प्रचण्डवायु-कारणात् अग्नि-निवारण-कार्यं रात्रौ यावत् निरन्तरं भविष्यति इति अपेक्षा अस्ति

१० दिनाङ्के अपराह्णात् आरभ्य ग्रीसदेशे ४० अग्निः प्रज्वलितः अस्ति । ग्रीसदेशस्य जलवायुसंकटस्य नागरिकसंरक्षणस्य च मन्त्री किकिलियास् इत्यनेन उक्तं यत् अत्यन्तं तीव्रः मौसमस्य स्थितिः निरन्तरं भविष्यति, अग्निसंकटाः गम्भीराः एव भविष्यन्ति।

अग्निजोखिमः ५ स्तरं (उच्चतमस्तरं) प्राप्तवान् अस्ति, एथेन्सनगरपालिका अगस्तमासस्य ११ दिनाङ्कात् सजगः अस्ति । ११ दिनाङ्के सायं एथेन्स्-नगरस्य चिकित्साकेन्द्राणि, चिकित्सालयाः च अद्यापि सजगतायां आसन् । एथेन्स्-नगरस्य केचन भागाः धूमेन आवृताः आसन् ।

(व्यापक व्यवस्था : इवान) २.

सम्पादकः : Xiaomo

समीक्षकः चेन सियाङ्गः