2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वहाहा इत्यस्य उत्तराधिकारप्रकरणस्य पश्चात्तापः अद्यापि विलम्बितः अस्ति ।
२०२४ तमस्य वर्षस्य जुलै-मासस्य १८ दिनाङ्के "वाहहा-समूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" अन्तर्जालद्वारा प्रसारितम्, यस्मिन् उल्लेखः कृतः यत् ज़ोङ्ग-फुली "वहाहा-समूहस्य उपाध्यक्षस्य महाप्रबन्धकस्य च पदात् राजीनामा दातुं निश्चयं कृतवती, तस्य संचालने च भागं न गृह्णीयात् च प्रबन्धनम्।" रोचकं तत् अस्ति यत् केवलं चतुर्दिनानां अनन्तरं "जोङ्ग फुली स्वकर्तव्यं निरन्तरं कुर्वती अस्ति" इति वार्ता परिवर्तिता ।
व्यापारसङ्घर्षेण नगरे तूफानः जातः । सर्वाधिकं चर्चाकृतः विषयः अस्ति,ज़ोङ्ग किङ्ग्होउ इत्यस्य ज्येष्ठा पुत्री द्वितीयपीढीयाः उद्यमी च इति नाम्ना ज़ोङ्ग फुली वाहाहा इत्यस्य बागडोरं स्वीकुर्वितुं शक्नोति वा?
अयं प्रश्नः सरलः जटिलः च अस्ति । एषः पारिवारिकविवादः इव दृश्यते, परन्तु वस्तुतः निजीउद्यमानां विकासप्रतिरूपस्य विषये एव अस्ति ।
1
चू शिजियान् तथा लियू चुआन्झी
ज़ोङ्ग-परिवारस्य चर्चां कर्तुं पूर्वं प्रथमं अन्ययोः उद्यमिनः कथाः पश्यामः ।
एकः चू शिजियान् ।
चू शिजियान् चीनदेशस्य विवादास्पदेषु उद्यमिषु अन्यतमः इति वादः । १९२८ तमे वर्षे जनवरीमासे युन्नान्-नगरस्य कृषककुटुम्बे चू शिजियान् इत्यस्य जन्म अभवत् । तस्य वृद्धि-अनुभवः अत्यन्तं उबड़-खाबड़ः आसीत् : १.
युवकः पितरं त्यक्त्वा कृषिं कर्तुं विद्यालयं त्यक्तवान्;
३६ वर्षे सः शर्कराकारखाने उपनिदेशकरूपेण स्थानान्तरितः । बहुवर्षेभ्यः धनहानिः भवति स्म शर्कराकारखानम् आसीत्, परन्तु चू शिजियान् केवलं एकस्मिन् वर्षे एव तत् परिवर्तयति स्म । शर्कराकारखाने १६ वर्षाणि यावत् कार्यं कृत्वा सः अनेकेषां जनान् प्रभावितं कृतवान् ।
५२ वर्षे सः युक्सी सिगरेट् कारखाने स्थानान्तरितः । सिगरेट्-कारखाने १७ वर्षेषु चू शिजियान् एशिया-देशे प्रथमस्थाने, विश्वे च पञ्चमस्थाने स्थानीयसिगरेट्-कारखानम् आनयत् युन्नानस्य वित्तराजस्वस्य ६०% भागः । १९९४ तमे वर्षे सः "शीर्षदशसुधारचित्रेषु" अन्यतमः, "तम्बाकूराजः" च इति नामाङ्कितः ।
६७ वर्षे चू शिजियान् शिलातलं प्रति एकं प्रतिवेदनपत्रं कर्षितवान् । आर्थिकसमस्यायाः कारणात् ७० वर्षाणां समीपं गच्छन् चू शिजियान् कारावासं कृत्वा आजीवनकारावासस्य दण्डं प्राप्नोत् । तस्य पुत्री अपि हेनान्-नगरस्य कारागारे आत्महत्याम् अकरोत्, तस्य पत्नी अपि सलाखयोः पृष्ठतः अस्ति ।
७४ वर्षे चू शी स्वस्य स्वास्थ्यबीमायाः बहिः चिकित्सां प्राप्य पुनरागमनं कृतवान् । सः स्वमित्रेभ्यः एककोटियुआन्-रूप्यकाणि संग्रहितवान्, संतराणां उत्पादनार्थं ऐलाओ-पर्वते २४०० एकर्-परिमितं कृषिक्षेत्रं भाडेन स्वीकृतवान् । ८४ वर्षे तस्य "चु चेङ्ग" इत्यस्य वार्षिककारोबारः १० कोटिभ्यः अधिकः अस्ति ।
चू शि इत्यस्य फिटनेस विवादेन परिपूर्णा अस्ति। सार्वजनिकसूचनाः दर्शयन्ति यत् चू शिजियान् होङ्गटा-नगरस्य संचालनकाले देशे १४० अरब-अधिकं लाभं करं च दत्तवान्, परन्तु तस्य कुलव्यक्तिगत-आयः केवलं दशलाखं एव आसीत् चू शिजियान् इत्यस्य कारावासस्य अनन्तरं तत्सम्बद्धा आयवितरणनीतिः अपि समायोजिता ।
अन्यः लियू चुआन्झी अस्ति ।
लियू चुआन्झी इत्यस्य जन्म १९४४ तमे वर्षे एप्रिलमासे अभवत् ।एकदा चीनस्य मुख्यधारामाध्यमेन सः "समकालीनचीनी उद्यमानाम् गॉडफादर" इति उच्यते स्म ।
लियू चुआन्झी इत्यस्य प्रतिनिधिकार्यं लेनोवो इति । प्रारम्भिकेषु दिनेषु लेनोवो-कम्पनी IBM-सङ्गणकानां घरेलु-एजेण्टः आसीत्, अनन्तरं लेनोवो-सङ्गणकानां विकासं कृतवान्, अनन्तरं १९९० तमे दशके अन्तपर्यन्तं घरेलु-विपण्ये प्रथमाङ्कस्य कम्पनी अभवत् । २०१३ तमे वर्षे लेनोवो विश्वस्य बृहत्तमा पीसी-निर्माणकम्पनी अभवत् ।
"समकालीन चीनीय उद्यमानाम् देवपिता" इत्यस्य प्रतिष्ठा २०२१ तमे वर्षे समाप्तं भविष्यति । तस्मिन् समये बृहत् वी सिमा नान् इत्यनेन लेनोवो इत्यस्य लियू चुआन्झी, याङ्ग युआन्किङ्ग् इत्येतयोः मध्ये राज्यस्वामित्वस्य विशालराशिषु गबनं कृत्वा प्रश्नं कृत्वा षट् भिडियाः स्थापिताः तदनन्तरं यत् उजागरितम् तत् लियू चुआन्झी इत्यस्य विषये "कृष्णसामग्रीणां" श्रृङ्खला आसीत् ।
चू शिजियान्, लियू चुआन्झी च द्वौ अपि विरोधाभाससङ्ग्रहौ स्तः, तेषां सार्वजनिकप्रतिष्ठा च ध्रुवीकृता अस्ति ।
चू शिजियान् होङ्गटा-समूहे ज्वारं परिवर्तयति स्म, "तम्बाकू-राजा" इति नाम्ना प्रसिद्धः आसीत्, परन्तु सः कारावासस्य भाग्यात् पलायितुं न शक्तवान्, लियू चुआन्झी इत्यनेन लेनोवो-महोदयेन राक्षसैः सह युद्धं कृत्वा उन्नयनं कृतम्, ततः "समकालीन-चीनी-उद्यमानां गॉडफादर" इति नामाङ्कनं कृतम्; , परन्तु सः अद्यापि मृत्युसंकटेन आसीत् ।
ते एकस्य प्रकारस्य उद्यमिनः प्रतिरूपाः इति वक्तुं शक्यते ।
2
ज़ोङ्ग किङ्घौ इत्यस्य प्रतिष्ठा
तस्य विपरीतम् ज़ोङ्ग किङ्ग्होउ भाग्यशाली आसीत् ।
ज़ोङ्ग किङ्ग्हौ इत्यस्य जीवनस्य प्रथमार्धं अपि तथैव रूक्षम् आसीत् । सः १९४५ तमे वर्षे जियाङ्गसु-प्रान्तस्य जूझौ-नगरे जन्म प्राप्नोत् ।१६ वर्षे पारिवारिकवित्तीयबाधायाः कारणात्, कार-मरम्मतस्य, तले तण्डुलस्य विक्रयणस्य, मधुर-आलू-विक्रयणस्य च कारणेन सः समाजे प्रवेशं कृतवान् १९६३ तमे वर्षे अनन्तरं ज़ोङ्ग किङ्ग्हौ अपि पञ्चदशवर्षपर्यन्तं बहुषु कृषिक्षेत्रेषु भारी हस्तश्रमं कृतवान् ।
३३ वर्षे ज़ोङ्ग किङ्ग्होउ हाङ्गझौ-नगरं प्रत्यागत्य शाङ्गचेङ्ग-मण्डलस्य डाक-रोड्-प्राथमिक-विद्यालयेन चालितस्य श्रमिक-कृषक-कार्टन्-कारखानस्य श्रमिकत्वेन स्वमातुः पदं स्वीकृतवान्
वास्तविकः मोक्षबिन्दुः तदा अभवत् यदा सः ४२ वर्षीयः आसीत् शाङ्गचेङ्ग-मण्डलस्य सांस्कृतिक-शैक्षिक-ब्यूरो, विद्यालय-सञ्चालितस्य उद्यमस्य वितरणविभागस्य अनुबन्धं कर्तुम् इच्छति स्म स्वस्य साहसेन ज़ोङ्ग किङ्ग्होउ १४०,००० युआन् ऋणं गृहीत्वा बहुवर्षेभ्यः धनहानिम् अकुर्वन् विद्यालयसञ्चालितस्य उद्यमस्य अनुबन्धं कर्तुं पहलं कृतवान्
त्रिचक्रीययाने स्टेशनरी-वितरणं, पोप्सिकल्-विक्रयणं च आरभ्य, ततः मौखिक-द्रवस्य संसाधनं कृत्वा विपण्यां प्रवेशं कृत्वा, ततः १९९१ तमे वर्षे राज्यस्वामित्वस्य हाङ्गझौ-डिब्बाबन्द-खाद्य-कारखानस्य अधिग्रहणं कृत्वा, वहाहा-नगरं पदे पदे वर्धितम् अस्ति
ज़ोङ्ग किङ्ग्हो इत्यस्य नेतृत्वे वाहाहा शीघ्रमेव चीनस्य खाद्य-पेय-उद्योगे अग्रणीः अभवत्, विदेशेषु अपि गतः ।
तस्य व्यक्तिगतधनम् अपि उच्छ्रितम् अभवत् । २०१० तः २०१३ पर्यन्तं ज़ोङ्ग किङ्ग्होउ फोर्ब्स् चीन-समृद्धसूचौ त्रिवारं शीर्षस्थाने अभवत् । २०१३ तमे वर्षे वाहाहा-संस्थायाः विक्रयः ७८.३ अर्ब-युआन्-रूप्यकाणां शिखरं प्राप्तवान् ।
२०१८ तमे वर्षे ज़ोङ्ग किङ्ग्होउ इत्यस्य चयनं "सुधारस्य उद्घाटनस्य च ४० वर्षेषु १०० उत्कृष्टनिजी उद्यमिनः" इति सूचीयां चयनितः यस्याः संयुक्तरूपेण केन्द्रीयसमितेः संयुक्तमोर्चाकार्यविभागेन तथा च सर्वचीन-उद्योग-वाणिज्य-सङ्घः संयुक्तरूपेण अनुशंसिताः प्रवर्धिताः च , झेजियांग व्यापारिणां प्रतिनिधिव्यक्तिः भूत्वा । विदेशेषु मीडिया तस्य प्रशंसाम् अकरोत् यत् सः "चीनस्य व्यापारगुरुः" इति ।
२०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २५ दिनाङ्के वहाहा-संस्थायाः आधिकारिकतया घोषणा अभवत् यत्, अस्य समूहस्य संस्थापकः अध्यक्षः च ज़ोङ्ग् किङ्ग्होउ इत्यस्य मृत्युः २०२४ तमस्य वर्षस्य फरवरी-मासस्य २५ दिनाङ्के १०:३० वादने ७९ वर्षे अप्रभाविचिकित्सायाः कारणेन अभवत् तस्य स्मरणसभायां बहवः नागरिकाः स्वतः एव दीर्घपङ्क्तौ कृत्वा श्रद्धांजलिम् अर्पितवन्तः, अन्यस्थानात् अपि बहवः जनाः आगताः ।
आधिकारिकक्षेत्रे निजीक्षेत्रे च ज़ोङ्ग किङ्ग्होउ इत्यस्य मूल्याङ्कनं तुल्यकालिकरूपेण अधिकं भवति इति ज्ञातुं कठिनं न भवति ।उद्यमिनः कृते आदर्शः, झेजियांग-व्यापारिणां पीढी...एतानि सर्वाणि उपाधिः तस्य वर्णनार्थं प्रयुक्तानि सन्ति।
अस्मिन् वातावरणे जनानां कृते वहाहा, ज़ोङ्ग फुली इत्येतयोः कृते अपि अतिरिक्तं फ़िल्टरस्तरं भवति । त्यागपत्रस्य घटनायाः बहिः आगत्य व्यापकरूपेण प्रसारिता स्वरः आसीत् यत् ज़ोङ्ग किङ्ग्हौ इत्यस्य शरीरं अद्यापि शीतं आसीत्, तथा च प्राचीनाः कुलपतिस्य चिन्तामपि न कृत्वा तं बलात् प्रासादं प्रविष्टुं उद्विग्नाः आसन्
परन्तु गभीरं दृष्ट्वा, अस्य छानकस्तरस्य पृष्ठतः, वहाहा-भागधारकाणां योगदानात् अविभाज्यम् अस्ति ।
3
राज्यस्वामित्वस्य निजीउद्यमानां च “सिम्फोनी”
वाहाहा निजी उद्यमः अस्ति वा ?
अस्य प्रश्नस्य १० जनानां मध्ये ९ जनाः सकारात्मकं उत्तरं दातुं शक्नुवन्ति । यतः सर्वेषां धारणायां ज़ोङ्ग किङ्ग्हो वाहाहा इत्यस्य आत्मा अस्ति प्रबन्धनप्रतिरूपस्य दृष्ट्या एतत् अधिकं पारिवारिकव्यापार इव अस्ति ।
परन्तु अल्पाः एव जनाः जानन्ति यत् ज़ोङ्ग किङ्ग्होउ वाहाहा इत्यस्य प्रमुखः भागधारकः नास्ति ।औद्योगिकव्यापारिकसूचनाः दर्शयति यत् वहाहासमूहस्य इक्विटी त्रयः भागाः सन्ति- १.
Hangzhou Shangcheng जिला सांस्कृतिक, वाणिज्यिक एवं पर्यटन निवेश होल्डिंग समूह कं, लिमिटेड 46% के लिए खाता है;
ज़ोङ्ग किङ्ग्होउ इत्यस्य २९.४% भागः आसीत्;
हाङ्गझौ वाहाहा समूह कम्पनी लिमिटेड (कर्मचारि स्टॉक स्वामित्व समिति) इत्यस्य तृणमूलव्यापारसङ्घस्य संयुक्तसमित्याः २४.६% भागः अस्ति ।
उत्तराधिकारी इति गण्यते ज़ोङ्ग फुली सम्प्रति हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्मिन् किमपि इक्विटीं न धारयति ।
अन्येषु शब्देषु यद्यपि ज़ोङ्ग किङ्ग्होउ इत्यस्य वहाहा समूहस्य ३०% तः न्यूनं इक्विटी अस्ति तथापि सः अद्यापि दीर्घकालं यावत् कम्पनीं नियन्त्रयति । यद्यपि हाङ्गझौ शाङ्गचेङ्गमण्डलस्य राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः, यस्य ४६% भागाः सन्ति, सः बृहत्तमः भागधारकः अस्ति तथापि तस्य अस्तित्वस्य प्रायः कोऽपि भावः नास्ति
किम् एतत् ज़ोङ्ग किङ्ग्हौ इत्यस्य आकर्षणम् अस्ति ? न, एतत् हाङ्गझौ-नगरे राज्यस्वामित्वस्य प्रतिरूपम् अस्ति ।
पूर्वमाध्यमानां समाचारात् न्याय्यं चेत्, ज़ोङ्ग किङ्ग्होउ वाहाहानगरे निरपेक्षः अधिकारं प्राप्नोति सः एकदा अवदत् यत् चीनदेशे ये कम्पनयः उत्तमं प्रदर्शनं कुर्वन्ति ते सर्वे शीर्षनेतारः सन्ति ये निरङ्कुशाः, निरङ्कुशाः परन्तु प्रबुद्धाः सन्ति। अस्मिन् विषये बृहत्तमः भागधारकः इति नाम्ना हाङ्गझौ शाङ्गचेङ्गजिल्ला राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः सर्वदा सहिष्णुः समर्थकः च अभवत् बी यजुन् नामकः प्रसिद्धः मीडियाव्यक्तिः अपि निष्कपटतया अवदत् यत् -
(हाङ्गझौ राज्यस्वामित्वयुक्ता सम्पत्तिः) सदैव पर्दापृष्ठे स्थातुं इच्छुकः अस्ति, वहाहा इत्येव उदारः आत्मविश्वासेन च निजीरूपेण चालयितुं अनुमतिं दत्तवान्, तथा च ज़ोङ्ग किङ्ग्होउ इत्येव उदारः आत्मविश्वासेन च निजीरूपेण चालयितुं अनुमतिं दत्तवान्।
एतादृशेन "निवृत्तिः" "अहस्तक्षेपः" च वहाहा-महिमाम् अवाप्तवान् इति वक्तुं शक्यते ।
अपरं तु वहाहा स्वस्य बृहत्तमस्य भागधारकस्य प्रति अनुग्रहस्य प्रतिकारं न करोति इव ।
वहाहा लाभांशं दातुं प्रीयते। पूर्वं ज़ोङ्ग किङ्ग्होउ इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे स्पष्टतया उक्तं यत् प्रायः २०,००० वहाहा-कर्मचारिणः भागं धारयन्ति, केचन मध्यमस्तरीयाः प्रबन्धकाः च प्रतिवर्षं लक्षशः लाभांशं प्राप्नुवन्ति
व्यापकमाध्यमेषु अनुमानितम् अस्ति यत् विगत ३५ वर्षेषु वाहाहा समूहस्य शुद्धलाभः १०० अरब युआन् इत्यस्य परिधितः अस्ति ।तार्किकरूपेण वक्तुं शक्यते यत् वाहाहा-नगरस्य बृहत्तमः भागधारकः इति नाम्ना हाङ्गझौ शाङ्गचेङ्ग-मण्डलस्य राज्यस्वामित्वयुक्ताः सम्पत्तिः अधिकं लाभांशं न प्राप्स्यति वा?
तथापि, "9th अवलोकन" समीक्षायाः अनुसारं, वित्तीयदत्तांशस्य "निवेशआय" मदं, 2019 तः 2023 पर्यन्तं शांगचेङ्गजिल्ला सांस्कृतिकव्यापारिकपर्यटनस्य राजस्वं 1.67 मिलियन युआन, -10.36 मिलियन युआन, 108 मिलियन युआन, 131 आसीत् मिलियन युआन, १३२ मिलियन युआन।
न भवितुमर्हति.
तदतिरिक्तं औद्योगिकव्यापारिकसूचनाः अपि दर्शयन्ति यत् ज़ोङ्गफुली इत्यस्य सम्प्रति कुलम् १७८ सम्बद्धाः कम्पनयः सन्ति, येषु अधिकांशः मूलकम्पनीभागधारकत्वेन होङ्गशेङ्ग्, हेङ्गफेङ्ग् इत्यादीनां कम्पनीनां स्वामित्वं वर्तते, एताः कम्पनयः वास्तवतः ज़ोङ्गफुलि इत्यनेन नियन्त्रिताः सन्ति
मीडिया-अनुसन्धानानाम् अनुसारं एतेषां अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीनां वाहाहा-समूहेन सह इक्विटी-सम्बन्धः नास्ति, परन्तु तेषां बहूनां संख्यायां बैलेन्स-शीट्-सम्बद्धाः व्यवहाराः सन्ति, "वाहहा"-व्यापारचिह्नस्य अपि उपयोगं कुर्वन्तिअस्य कारणात् केचन जनाः "राज्यस्वामित्वयुक्तानां सम्पत्तिनां दुरुपयोगं" इति ज़ोङ्ग फुलि इत्यस्य विषये अपि निवेदितवन्तः ।
ऐतिहासिकदृष्ट्या वहाहा-वृद्धिः सुधारस्य, उद्घाटनस्य, विपण्य-अर्थव्यवस्थायाः च प्रतिरूपः अस्ति । अस्मिन् क्रमे हाङ्गझौ-नगरस्य शाङ्गचेङ्ग-मण्डले राज्यस्वामित्वयुक्ताः सम्पत्तिः व्यावहारिकक्रियाभिः सह स्वस्य यथार्थशैलीं, प्रतिमानं च दर्शितवन्तः
एतत् खण्डं निरन्तरं सम्यक् वादयितुं सर्वेषां पक्षानां संयुक्तप्रयत्नेन निर्भरं भवति ।