2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिकचीनीचिकित्साशास्त्रे एक्जिमा "आर्द्रव्रणः" इति उच्यते । अयं सतहीचर्मस्य उपचर्मस्य च शोथयुक्तः त्वक्रोगः अस्ति यः विविधैः आन्तरिकबाह्यकारकैः उत्पद्यते । मुख्यानि चिकित्साप्रदर्शनानि सन्ति खुजली, एरिथेमा, पप्युल्स्, फोडाः, स्रावः, क्षरणं च । प्रायः सममितरूपेण वितरितं, पुनरावृत्तिः, दीर्घकालं यावत् रोगस्य क्रमः च भवति ।
एक्जिमा-रोगस्य कारणं ये बाह्यकारकाः सन्ति तेषु विविधाः एलर्जीकारकाः, रोगजनकाः सूक्ष्मजीवाः, पर्यावरणपरिवर्तनं अन्ये बाह्य-उत्तेजनाः च सन्ति । शीतलं, उष्णं, आर्द्रं च बाह्यवातावरणं, शारीरिक-उत्तेजनं, अथवा अत्यधिक-सफाई वा त्वचा-बाधां क्षतिं कर्तुं, त्वचा-वनस्पति-असन्तुलनं जनयितुं, उपचर्म-प्रतिरक्षा-तन्त्रं सक्रियं कर्तुं, भड़काऊ-प्रतिक्रियां च प्रेरयितुं शक्नोति शोथकप्रतिक्रिया त्वचां कण्डूयमानं करोति, "खरचना-कण्डूः-खरचना" इत्यस्य निरन्तर-उत्तेजनेन त्वचाक्षतिः अधिका भवति, दुष्टचक्रं च भवति, येन रोगिणां दैनन्दिनकार्यं जीवनं च गम्भीररूपेण प्रभावितं भवति
एक्जिमारोगिणः स्वस्य दैनन्दिनजीवने निम्नलिखितविषयेषु ध्यानं दातव्यम् : १.
1. आहारः - शरीरे जलस्य सोडियमस्य च अत्यधिकसञ्चयः न भवति तथा च दाहः, स्रावः, क्षरणं च अधिकं भवति इति न्यून लवणं न्यूनं शर्करा च युक्तं लघु आहारं सेवितुं शस्यते। मरिचः, प्याजः, अदरकं, लशुनम् इत्यादयः मसालेदाराः आहाराः परिहरन्तु । गोमांस, मटन, समुद्रीभोजनं च शोथस्य पारम्परिकाः स्रोताः सन्ति आधुनिकचिकित्सासंशोधनस्य मतं यत् गोमांसस्य मटनस्य च एराकिडोनिक अम्लं भवति, यत् शोथं वर्धयितुं शक्नोति । फलानां दृष्ट्या आड़ूः, आमः च सामान्याः एलर्जीकारकाः सन्ति । प्रबलं चायं, काफी, मद्यपानं च परिहरन्तु । रोगिणः भोजनस्य डायरीं रक्षितुं शक्नुवन्ति, प्रतिदिनं त्रीणि भोजनानि सावधानीपूर्वकं अभिलेखयितुं शक्नुवन्ति, एक्जिमा-रोगस्य प्रत्येकस्य आरम्भस्य समयं अभिलेखयितुं शक्नुवन्ति, भोजनस्य एक्जिमा-प्रारम्भस्य च सम्बन्धस्य यथोचितरूपेण विश्लेषणं कर्तुं शक्नुवन्ति