2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एटोपिक त्वचाशोथ
एटोपिक-त्वक्शोथः, यः "एटोपिक् एक्जिमा", "एटोपिक-त्वक्शोथः" तथा "आनुवंशिक-एलर्जी-एक्जिमा" इति अपि ज्ञायते, एकः सामान्यः दीर्घकालीनः, पुनरावर्तनीयः, एलर्जी-त्वक्-रोगः अस्ति तीव्रकण्डूः, दीर्घकालीनशुष्कत्वक्, पुनरावृत्तिः एक्जिमेटस-दाहः च एटोपिक-त्वक्शोथस्य शास्त्रीयलक्षणाः सन्ति । एटोपिक त्वचाशोथरोगिणां विशेषतः युवानां नियन्त्रणं सीमितं भवति, औषधेन सह सहकार्यं न कुर्वन्ति, खरचन्ते च, यत् एटोपिकत्वक्शोथरोगिणां बहवः परिवाराः पीडयन्ति इति समस्यासु अन्यतमम् अस्ति
एटोपिक-त्वक्शोथेन सह काः त्वक्-स्थितयः सम्बद्धाः भवितुम् अर्हन्ति ?
एटोपिक-त्वक्शोथस्य नैदानिक-अभिव्यक्तयः विविधाः सन्ति, यत्र शुष्कत्वक्, दीर्घकालीन-एक्जिमेटस-दाहः (एरिथेमा, पप्युल्स् तथा स्रावः), गांठ-प्रुरिगो-सदृशः दाना (एकान्त-गांठः), न्यूरो-चर्मशोथ-सदृशः दाना (लाइकेनिफिकेशन) च सन्ति
तदतिरिक्तं इचथायोसिस्, केराटोसिस् पिलारिस्, हस्तपादयोः एक्जिमा, चेइलिटिस, पलकत्वक्शोथः, निप्पल एक्जिमा, पेरिओर्बिटल हेलो, स्वेदनकाले कण्डूः, कोहनी, पोप्लिटिया फोसा इत्यादिषु गुच्छेषु एक्जिमा च एटोपी इत्यनेन सह निकटतया सम्बद्धाः भवितुम् अर्हन्ति .
एटोपिक-त्वक्शोथस्य चिकित्साः के सन्ति ?
एटोपिकत्वक्शोथस्य पारम्परिकचिकित्सासु मुख्यतया अन्तर्भवन्ति : १.मॉइस्चराइजिंग तथा दैनिक देखभाल सुदृढीकरण;