2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशे कति वृद्धाः जनाः सन्ति ? राष्ट्रीयस्वास्थ्यआयोगस्य अनुमानानुसारं "१४ तमे पञ्चवर्षीययोजना" कालखण्डे मम देशस्य ६० वर्षाणि अपि च ततः अधिकवयस्कजनसंख्या ३० कोटिभ्यः अधिका भविष्यति, २०३५ तमे वर्षे च ४० कोटिभ्यः अधिका भविष्यति यथा यथा मम देशस्य जनसंख्या वृद्धा भवति तथा तथा "रजतकेशः सुनामी" आगच्छति, एतावत् यत् "नर्सिंग होमेषु शय्याः कठिनाः सन्ति" इति निवेदितम्, येन बहवः वृद्धाः, मध्यमवयस्काः, युवानः अपि गहनचिन्ताः उत्पद्यन्ते
"संस्कारपुस्तकम् : ली युन्" उल्लेखं करोति यत् वृद्धानां अन्तः भविष्यति, बलवन्तः उपयोगिनो भविष्यन्ति, युवानः वर्धयितुं समर्थाः भविष्यन्ति, विधवाः, एकाकी, विकलाङ्गाः, रोगी च सर्वेषां व्यवस्था भविष्यति। "तर्हि, वृद्धाः उच्चगुणवत्तायुक्तं परवर्तीजीवनं कथं जीवितुं दद्युः? विश्वे सर्वं मन्दं भवितुम् अर्हति, परन्तु प्रेम्णः विलम्बः न कर्तव्यः। अन्तिमेषु वर्षेषु चीनजीवनबीमाकम्पनी लिमिटेड (अतः परं "चीन" इति उच्यते जीवनबीमाकम्पनी") इत्यनेन एकां समुचितं प्रणाली-व्यापीं प्रारब्धम् अस्ति वृद्धावस्थायाः सेवाप्रणाल्याः निर्माणं वृद्धानां कृते बीमासेवानुभवं निरन्तरं अनुकूलयति तथा च दशसहस्राणां वृद्धानां कृते "सुखदं गृहनगरं" निर्माति।
नवीनं उत्पादं, पुरातनं प्रियम्
यथा यथा वयः वर्धते तथा तथा शरीरे अपि परिवर्तनं भवति, जीवने अल्पाः परिवर्तनाः वृद्धानां चिन्ताम् अस्वस्थतां च निरन्तरं प्रवर्धयन्ति तेषां उत्तरवर्षेषु उत्तमजीवनस्य पूर्वानुमानं वृद्धानां कृते महत्त्वपूर्णा परिचर्या भवति उत्पाददृष्ट्या आरभ्य चीनजीवनबीमाकम्पनी वृद्धग्राहकानाम् विविधपेंशननियोजने जोखिमसंरक्षणस्य आवश्यकतासु च केन्द्रीभूता भवति, तथा च समृद्धं विविधं च वृद्धावस्था-अनुकूलं उत्पादव्यवस्थां निर्माय वृद्धसमूहस्य जोखिमसंरक्षणस्तरं सुधारयति।
एकं अनन्यपदार्थानाम् अनुकूलनं भवति।वृद्धसमूहस्य जोखिमलक्षणानाम् संरक्षणस्य च आवश्यकतानां अनुसारं "सनसेट रेड", "सिल्वर एज अङ्काङ्ग" तथा "सिल्वर एज केयरफ्री" इत्यादीनां अनन्यपदार्थानाम् आरम्भः कृतः, येन दुर्घटना, रोगाः, चिकित्सा, नर्सिंग् च । एतेषां उत्पादानाम् बीमावयोः वृद्धिः कृता अस्ति तथा च बीमायोग्यजनसंख्यायाः विस्तारः अभवत् केषाञ्चन चिकित्साबीमाउत्पादानाम् अधिकतमं बीमावयोः आयुः ८० वर्षाणि यावत् भवितुं शक्नोति, नवीकरणस्य आयुः च १०० वर्षाणि यावत् पुराणः भवितुम् अर्हति, तथा च बीमाकवरेजस्य विस्तारः केषाञ्चन कृते दीर्घकालीनरोगयुक्तानां जनानां कृते कृतः अस्ति व्याध्यां। २०२३ तमे वर्षे नीतिव्यापाराणां अतिरिक्तं चीनजीवनबीमाकम्पनी वृद्धग्राहकानाम् कृते प्रायः ६ कोटिरोगविमासंरक्षणं प्रदास्यति