समाचारं

५२ युआन पारम्परिक चीनी चिकित्सा रोटी तथा ३८ युआन पारम्परिक चीनी चिकित्सा आइसक्रीम किं सत्यं स्वास्थ्यसेवा अस्ति वा बुद्धिकरः?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५२ युआन् मूल्येन पारम्परिक चीनी औषधस्य रोटिकायाः ​​विक्रयः ३८ युआन मूल्येन पारम्परिक चीनी औषधस्य आइसक्रीमस्य च विक्रयः प्रफुल्लितः अस्ति, केचन उपभोक्तारः प्रश्नं कुर्वन्ति——चीनी औषधभोजनं, किं वास्तवमेव स्वास्थ्य-संरक्षणं करोति वा बुद्धिकरः?

पठनयुक्तयः

यथा यथा युवानः स्वास्थ्यसंरक्षणं प्रति अधिकाधिकं ध्यानं ददति तथा तथा चाय, रोटिका, आइसक्रीम इत्यादीनि खाद्यानि पेयानि च, ये पारम्परिकचीनीचिकित्सासामग्रीभिः सह योजिताः इति कथ्यन्ते, तेषां विक्रयः तीव्रगत्या भवति परन्तु एतेषु केचन खाद्यानि पेयानि च समानपदार्थानाम् अपेक्षया बहु अधिकं विक्रीयन्ते । चीनीयचिकित्साभोजनस्य वास्तवमेव स्वास्थ्यरक्षणप्रभावः अस्ति वा विपणनस्य नौटंकी अस्ति वा इति ध्यानं अर्हति।

चीनी औषधस्य चायः, चीनी औषधस्य कॉफी, चीनी औषधस्य रोटिका, चीनी औषधस्य आइसक्रीम... अधुना "सर्वं चीनीयचिकित्सारूपेण उपयोक्तुं शक्यते" इति प्रवृत्तिः भोजन-उद्योगे लोकप्रियः अभवत् यदा युवानां कृते रोचमानेषु खाद्यपेयेषु पारम्परिकं चीनीयचिकित्सासामग्री योजितं भवति तदा तस्मिन् स्वास्थ्यसंरक्षणतत्त्वं योजितं दृश्यते, अतः अतीव लोकप्रियं भवति, विक्रयः च प्रफुल्लितः भवति

यथा यथा चीनीयचिकित्साभोजनं क्रमेण लोकप्रियं भवति तथा तथा केचन उपभोक्तारः अपि स्वसंशयं प्रकटितवन्तः यत् चीनीयौषधं मात्रानुसारं सेवनीयम् अस्ति वा दुग्धचायस्य रोटिकायाः ​​च किञ्चित् चीनीयौषधस्य घटकः उपयोगी भवति वा? पारम्परिक चीनीयचिकित्सा शीतं परिहरति, तथा च भोजनस्य परस्परपूरकताम् अवहेलयति किं पारम्परिक चीनीयचिकित्सा आइसक्रीमस्य स्वास्थ्यसंरक्षणप्रभावः वास्तवमेव भवितुम् अर्हति?

तस्मिन् एव काले केचन उपभोक्तारः अवदन् यत् पारम्परिकचीनी औषधसामग्रीः सन्ति इति दावान् कुर्वन्तः खाद्यपेयस्य मूल्यं प्रायः अधिकं भवति । विपण्यां पारम्परिकस्य चीनीयचिकित्सायाः आइसक्रीमस्य मूल्यं ३८ युआन् प्रत्येकं मूल्यं, पारम्परिकचीनी औषधस्य रोटिकायाः ​​मूल्यं ५२ युआन् मूल्यं च सामान्यतया समानानां उत्पादानाम् अपेक्षया दूरं अधिकं भवति अतः, किं पारम्परिकचीनीचिकित्साभोजनस्य स्वास्थ्यरक्षणप्रभावः वास्तवमेव भवति, अथवा केवलं विपणनस्य नौटंकी एव? अस्मिन् विषये संवाददाता साक्षात्कारस्य आरम्भं कृतवान् ।