समाचारं

ग्वाङ्गडोङ्ग-नगरस्य नूतन-कोरोना-संक्रमण-प्रकरणाः १०,०००-अधिकाः वर्धन्ते, विशेषज्ञाः : सामान्य-शिखरं, घबराहटस्य आवश्यकता नास्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गचेङ्ग इवनिङ्ग् न्यूज् इत्यनेन ज्ञापितं यत् अद्यैव बहवः नेटिजनाः अवदन् यत् ते पुनः ग्रीष्मकालस्य श्वापददिनेषु "याङ्ग" इति। ग्वाङ्गडोङ्गप्रान्तीयरोगनियन्त्रणनिवारणब्यूरोतः संवाददाता ज्ञातवान् यत् गुआङ्गडोङ्गप्रान्ते जूनमासे ८,२४६, जुलैमासे १८,३८४ च नूतनानां कोरोनावायरससंक्रमणानां संख्या १०,००० तः अधिकाः। संक्रमणप्रकरणानाम् संख्या वर्धमाना अस्ति, तस्मिन् एव काले XDV श्रृङ्खलायाः उत्परिवर्तित-प्रजातीनां अनुपातः वर्धमानः अस्ति । परन्तु श्वसनरोगस्य महामारी चेतावनीविशेषज्ञाः चिकित्साविशेषज्ञाः च पत्रकारैः सह अवदन् यत् एतत् नूतनं कोरोना संक्रमणस्य सामान्यं शिखरं वर्तते, तथा च नागरिकानां घबराहटस्य चिन्तायां च आवश्यकता नास्ति नूतनस्य कोरोना वायरसस्य विषाणुता दुर्बलः अस्ति, प्रकरणाः विच्छिन्नरूपेण सन्ति, तथा च तत्र स्पष्टः पारिवारिकसमागमः नास्ति एतेन अपि ज्ञायते यत् The virus is less contagious.

गुआङ्गडोङ्ग-नगरे जुलै-मासे नूतनानां कोरोना-संक्रमणानां संख्या १०,००० तः अधिका अभवत्

चीनस्य रोगनियन्त्रणनिवारणकेन्द्रेण जुलाईमासे राष्ट्रियनवकोरोनासंक्रमणस्थित्यानुसारं १ जुलैतः ३१ जुलैपर्यन्तं ३१ प्रान्तेषु (स्वायत्तक्षेत्रेषु, नगरपालिकासु) तथा च झिन्जियाङ्गोत्पादननिर्माणकोरेण २०३ नवीनगम्भीरप्रकरणाः प्राप्ताः , २ मृत्योः (कोविड-१९ संक्रमणेन श्वसनविफलतायाः कारणेन ० मृत्योः, कोविड-१९ संक्रमणेन सह मिलित्वा अन्तर्निहितरोगाणां २ मृत्योः च सहितम्)।

ज्ञातव्यं यत् इन्फ्लूएंजा-सदृशेषु प्रकरणेषु नूतन-कोरोना-रोगस्य सकारात्मक-दरः २७ तमे सप्ताहे (जुलाई १-जुलाई-७) ८.९% तः ३० तमे सप्ताहे (जुलाई २२-जुलाई २८) १८.७% यावत् वर्धमानः अभवत् अन्येषु शब्देषु कोविड्-१९ संक्रमणं वर्धमानम् अस्ति ।