2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वस्थपेयानां क्रमेण उन्नयनं क्रियते। शर्करा-रहित-चायः अधुना एव शर्करा-रहितस्य स्पार्कलिंग-जलस्य लोकप्रियतायाः स्थानं गृहीतवान्, युआन्की-जिजी-जलेन प्रतिनिधित्वं कृत्वा शर्करा-रहितं चीनीय-स्वास्थ्यजलं शर्करा-रहित-चायस्य शेल्फ-स्थानं ग्रहीतुं आरब्धम् अस्ति
सर्वेक्षणैः ज्ञायते यत् युवानः निगमकर्मचारिणः चीनीयशैल्याः स्वास्थ्यजलस्य बृहत् संरक्षकाः भवन्ति, यत् स्वस्थपेयपरिवर्तनस्य नूतनं दौरं प्रस्थापयति, उत्तरार्द्धं शर्करारहितस्य पेयस्य विपण्यस्य ३०% भागं अपि हर्तुं शक्नोति।
स्वास्थ्य-संरक्षणं जलं नगरीय-“श्रमिकान्” लक्ष्यं करोति ।
बीजिंगनगरस्य झोङ्गगुआनकुन्-नगरस्य समीपे एकस्मिन् सुविधाभण्डारे मध्याह्नभोजनसमये समीपे कार्यं कुर्वन्तः बहवः श्वेतकालरकर्मचारिणः मध्याह्नभोजनं, भोजनेन सह गन्तुं पेयस्य एकं शीशकं च क्रेतुं आगच्छन्ति स्म संवाददाता अवलोकितवान् यत् अनेकेषु शर्करारहितचायेषु शर्करारहितेषु च स्पार्कलिंगजलेषु चीनीयस्वास्थ्यसंरक्षकजलीयपदार्थानाम् अल्पसंख्या श्वेतकालरकर्मचारिणां कृते मुख्यविकल्पेषु अन्यतमः अभवत् साक्षात्कारे केचन श्वेतकालरकर्मचारिणः अवदन् यत् यद्यपि अस्य पेयस्य शीशकस्य स्वास्थ्यमूल्यं परिमाणं कर्तुं कठिनं भवति तथापि तेषां मतं यत् अस्य सामग्रीः स्वस्थतरः भवितुम् अर्हति, ते च प्रायः समये समये तत्सम्बद्धानि उत्पादनानि क्रीणन्ति
संवाददातारः आगत्य ज्ञातवन्तः यत् चीनदेशस्य स्वास्थ्यजलस्य उदयेन पुनः सुविधाभण्डारेषु पेययुद्धे परिवर्तनं जातम्। फ्रीजरप्रदर्शने चीनीयशैल्याः स्वास्थ्यजलस्य पङ्क्तिः तीव्रगत्या वर्धमानः अस्ति, यत्र युआन्की-वनं, के याङ्गः, हाओवाङ्गशुई इत्यादयः ब्राण्ड्-संस्थाः सम्बद्धानि नवीन-उत्पादाः प्रारब्धवन्तः, येन सुविधा-भण्डार-फ्रीजर्-मध्ये शर्करा-रहित-चायस्य एकाधिकारः अपि भङ्गः अभवत् गतवर्षात् स्थितिः।
संवाददाता ज्ञातवान् यत् प्रथमं चीनीयशैल्याः स्वास्थ्यजलं केयाङ्ग-ब्राण्ड् इति प्रक्षेपणं कृतम्, परन्तु चैनल्-प्रतिक्रियाः उष्णतां प्राप्तवन्तः । २०२२ तमस्य वर्षस्य मे-मासात् आरभ्य सम्पूर्णस्य जिनसेङ्ग-जलस्य प्रक्षेपणेन संक्षेपेण स्वास्थ्यपेयानां उन्मादः उत्पन्नः यदा २०२३ तमस्य वर्षस्य आरम्भे युआन्की-वनेन विविधाः युआन्की-मुक्तजलस्य प्रारम्भः कृतः तदा एव चीनीय-स्वास्थ्य-जल-मार्गः समग्रतया लोकप्रियः अभवत्
"२०२४ तमे वर्षे चीनस्य चीनीयस्वास्थ्यजल-उद्योगस्य विकास-प्रवृत्तीनां विषये अन्वेषण-प्रतिवेदनम्" (अतः परं स्वास्थ्यजलविकास-रिपोर्ट् इति उच्यते) कियान्झान-उद्योग-अनुसन्धान-संस्थायाः अद्यैव प्रकाशितं दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमपञ्चमासपर्यन्तं १५ तः अधिकाः ब्राण्ड्-समूहाः have newly entered the Chinese health water industry at present, सर्वाधिकं विपण्यभागं यस्य ब्राण्ड् अस्ति सः युआन्की वनम् अस्ति, यस्य विपण्यभागस्य ५८% भागः अस्ति ।
तस्मिन् एव काले चीनदेशस्य स्वास्थ्यजल-उद्योगे सुवर्णं अन्विष्यमाणाः अधिकाः नूतनाः ब्राण्ड्-संस्थाः सन्ति, येषु केचन प्रमुखाः पेय-कम्पनयः अपि सन्ति । सद्यः,नीडःचीनदेशेन नेस्ले चीनस्य दुग्धव्यापारस्य वरिष्ठोपाध्यक्षः वाङ्ग लेइ इत्यनेन उक्तं यत् नेस्ले चीनस्य पेयस्य नवीनता न केवलं शर्करारहितस्य न्यूनस्य च स्तरे एव तिष्ठति इति -भारः, परन्तु उपयोक्तुः स्वास्थ्यस्य आवश्यकताः अधिकं गभीरं कर्तुं अपि आशास्ति।
संवाददाता अवलोकितवान् यत् पारम्परिकपेयस्य स्वादात् भिन्नः चीनीयशैल्याः स्वास्थ्यजलस्य नूतनपरिक्रमे मुख्यतया पारम्परिकभोजनानां उपयोगः भवति यथा रक्तबीजः, यवः, वृकबेरी, रक्तखजूरः, मूंगबीजः, रतालू इत्यादीनि, तथा च माध्यमेन निर्मितं भवति पाककला, निष्कर्षणम् अन्यप्रक्रियाः च एतत् पारम्परिकं स्वास्थ्यसंरक्षणं भवति ।
परन्तु चीनदेशस्य स्वास्थ्यजलस्य मध्ये नगरकार्यकर्तारः एव लोकप्रियाः सन्ति । स्वास्थ्यजलविकासप्रतिवेदने दर्शयति यत् चीनीयशैल्याः स्वास्थ्यजलेन युवानां मध्यमवयस्कानाम् "श्रमिक" उपभोक्तृसमूहानां ध्यानं आकृष्टम् अस्ति ये उपभोक्तृषु स्वास्थ्यजलं क्रीणन्ति तेषु ते मुख्यतया वयसः मध्ये प्रथमस्तरीयनगरेषु कम्पनीकर्मचारिणः सन्ति 27 and 36. कम्पनीकर्मचारिणां अनुपातः क्रयणं कुर्वतां कुलग्राहकसङ्ख्यायाः 66.2% यावत् भवति ।
युआन्की-वनेन चीन-व्यापार-समाचार-पत्रिकायाः प्रतिक्रियारूपेण उक्तं यत् चीनीय-शैल्याः स्वास्थ्य-संरक्षण-जलीय-उत्पादानाम् अनुसन्धानं विकासं च मुख्यतया कैन्टोनीज-शैल्याः जडीबुटी-चायात् प्रेरितम् अस्ति अतः अनुसंधानविकासदलः "अधिकं जलं पिबितुं स्वस्थजलं च पिबितुं" अनुसन्धानविकासस्य लक्ष्यं मन्यते, अनुसन्धानस्य अनन्तरं प्रासंगिकं चीनीयस्वास्थ्यसंरक्षणं जलीयं उत्पादं प्रारब्धवान् परन्तु विपण्यप्रतिक्रिया अपि अनुसंधानविकासदलस्य अपेक्षां अतिक्रान्तवती २०२३ तमस्य वर्षस्य फरवरीमासे Tmall प्रमुखभण्डारस्य प्रारम्भस्य ५ दिवसेषु एव निःशुल्कजलस्य विक्री अभवत् to have sales exceeding 100 million yuan Currently, इदं युआन्की वने द्रुततरं वर्धमानं नवीनं उत्पादं अपि अस्ति ।
स्वास्थ्यजलप्रतिवेदने दर्शयति यत् चीनदेशस्य घरेलुस्वास्थ्यजलविपण्यं २०२३ तमे वर्षे प्रायः ४५ कोटियुआन् भविष्यति, यत् ३५०% अधिकवृद्धिः अस्ति ।
गुआंगडोङ्ग प्रान्तीय खाद्यसुरक्षाप्रवर्धनसङ्घस्य उपाध्यक्षः झू दानपेङ्गः चीनव्यापारसमाचारसञ्चारमाध्यमेन अवदत् यत् चीनीयस्वास्थ्यजलवर्गस्य वर्तमानलोकप्रियता अद्यत्वे युवानां तनावपूर्णैः द्रुतगतिना च जीवनाभ्यासैः सह सम्बद्धा अस्ति ते विलम्बेन जागृत्य इच्छां कुर्वन्ति health at the same time चीनी स्वास्थ्यजलं केवलं केषाञ्चन उपभोक्तृसमूहानां स्वास्थ्य आवश्यकताः गृह्णाति।
स्वस्थपेयानि एकस्य पश्चात् अन्यस्य गोलस्य मध्ये लुठन्ति
उद्योगस्य दृष्ट्या चीनीयस्वास्थ्यजलस्य लोकप्रियतायाः वर्धनस्य पृष्ठतः अन्तिमेषु वर्षेषु पेयस्वास्थ्यस्य प्रवृत्तिः अस्ति ।
अन्तिमेषु वर्षेषु उपभोग-अवधारणासु परिवर्तनेन सह पेय-विपण्यस्य वृद्धि-उष्णस्थानानि निरन्तरं परिवर्तन्ते, पूर्वं कार्बोनेटेड् पेयम् इत्यादीनां पारम्परिक-लोकप्रिय-वर्गाणां लोकप्रियतायां न्यूनता अभवत्, परन्तु स्वास्थ्य-पेयानां, शर्करा-रहितस्य विपण्य-खण्डाः तथा अन्ये उपविभक्ताः स्वास्थ्यवर्गाः तीव्रगत्या वर्धिताः सन्ति ।
नील्सन-बुद्धि-दत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलुपेय-उद्योगे ६.५% वृद्धि-दरः स्थापितः, श्रेणी-संरचनायाः पुनः आकारः च निरन्तरं भवति स्म विशिष्टवर्गवृद्धिं दृष्ट्वा कार्बोनेटेड् पेयस्य ६.७%, कार्यात्मकपेयस्य १०.६% वृद्धिः, सज्जा चायस्य च १९.५% वृद्धिः अभवत् एषः परिवर्तनः घरेलुग्राहकाः स्वस्थभोजने अधिकं ध्यानं दत्तवन्तः इति सम्बद्धः अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे ५५% जनाः स्वस्थतरपेयस्य मूल्यं दातुं इच्छन्ति ।
कोका कोलामुख्यभूमिस्य प्रमुखद्वयस्य बाटलर्-कम्पन्योः स्वाइर्-समूहस्य परिणामाः दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मुख्यभूमिचीनदेशे पेयव्यापारस्य राजस्वं १२.६७ अब्ज हाङ्गकाङ्ग-डॉलर् आसीत्, वर्षे वर्षे ४% न्यूनता, शुद्धलाभः च अभवत् २०२३ तमे वर्षे अस्मिन् एव काले अपुनरावृत्तिलाभान् बहिष्कृत्य वर्षे वर्षे १२% न्यूनता अभवत् । तेषु कार्बोनेटेड् पेयम्, रसपेयम्, पेयजलव्यापारस्य राजस्वं क्रमशः ३%, २%, ६% च न्यूनीकृतम्, ऊर्जापेयस्य राजस्वं ३७%, उच्चस्तरीयकॉफीराजस्वं १९%, उच्चस्तरीयचायराजस्वं च न्यूनीकृतम् १७% द्वारा ।
अधुना एव आर्थिकस्वास्थ्यप्रवृत्त्या प्रभावितः नेस्ले इत्यनेन एतदपि घोषितं यत् सः चीनीयविपण्यस्य कृते स्वस्य उच्चस्तरीयस्पार्कलिंग् वाटरपेरियरस्य उत्पादरणनीतिं समायोजयिष्यति, पेरियरजलस्य विविधं प्रक्षेपणं करिष्यति, स्वादे पैकेजिंग् च नवीनतां करिष्यति, तथा च प्रयतते स्वस्थस्वादयुक्तेषु स्पार्कलिंग् पेयेषु स्पर्धां कुर्वन्ति। सद्यः एव प्रकाशितस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने नेस्ले-प्रबन्धनेन प्रकटितं यत् वैश्विकविपण्ये पेरियरस्य नूतनानां उत्पादानाम् विक्रयस्य पुनरुत्थानस्य कारणात् नेस्ले-कम्पन्योः पेयजलव्यापारविक्रये एकाङ्कीयवृद्धिः प्राप्ता
किचाचा-आँकडानां द्वारेण ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे २४ घरेलुपेयसम्बद्धानि वित्तपोषणानि आसन्
तत्सह शर्करारहितपेयवर्गे आन्तरिकस्पर्धा अधिका तीव्रा अभवत् ।
नील्सन-बुद्धि-दत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे घरेलुशर्करा-रहितस्य पेय-उद्योगस्य राजस्वं २४.१ अरब युआन् अस्ति, यत् वर्षे वर्षे २६% वृद्धिः अस्ति, परन्तु वृद्धि-दरः मुख्यतया शर्करा-रहितस्य चायस्य योगदानात् आगच्छति, यस्य योगदानम् अभवत् वर्षे वर्षे ११०% वृद्धिः अभवत्, यदा शर्करारहितः सोडावर्गः वर्धितः गतिः वर्षे वर्षे २२% न्यूनीभूता । २०२४ तमे वर्षे प्रथमार्धे शर्करारहितस्य चायस्य वर्षे वर्षे ८०% उच्चवृद्धिः निरन्तरं भवति स्म । परन्तु शर्करारहितचायस्य आन्तरिकभेदः अपि भवति, स्वास्थ्यसेवा, आन्तरिककण्डिशनिङ्गः, विशेषाहारः, पोषणपूरकद्रव्यम् इत्यादीनां विविधपदार्थानाम् आग्रहः तीव्रगत्या वर्धमानः अस्ति
उद्योगस्य दृष्ट्या चीनीयशैल्याः स्वास्थ्यजलस्य उदयेन अपि स्वास्थ्यपेयानां नूतनानां दिशानां मध्ये एकः अभवत् ।
युआन्की वनस्य अनुसारं यद्यपि चीनीयशैल्याः स्वास्थ्यजलं अद्यापि विपण्यां प्रारम्भिकरूपेण अस्ति तथापि चीनीयग्राहकाः अस्मिन् वर्गे एव अपरिचिताः न सन्ति चीनीयपारम्परिकाहारचिकित्सासंस्कृतेः स्वास्थ्यजागरूकतायाः सुधारणेन सह प्रायः सहस्रवर्षस्य इतिहासः अस्ति , उपभोक्तारः स्वास्थ्ये अधिकाधिकं रुचिं लभन्ते आहारस्य विषये अपि वर्धमानं ध्यानं वर्तते, चीनीयस्वास्थ्यजलवर्गः अपि २०२४ तमे वर्षे युआन्की-वनस्य त्रयाणां सामरिक-उत्पादानाम् एकः इति परिभाषितः अस्ति
स्वास्थ्यजलप्रतिवेदने भविष्यवाणी कृता यत् २०२४ तः २०२८ पर्यन्तं घरेलुचीनीस्वास्थ्यजलस्य परिमाणं प्रायः १०.८ अरब युआन् यावत् वर्धते, यत् शर्करारहितस्य पेयस्य विपण्यभागस्य ३०% भागं भवति
सीआईसी कन्सल्टिङ्ग् इत्यस्य प्रबन्धनिदेशकः झाङ्ग चेंकाई चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् अन्तिमेषु वर्षेषु चीनस्य पेयस्य सज्जा शीतलपेयबाजारे विविधीकरणस्य, स्वास्थ्यस्य, कार्यक्षमतायाः च विकासस्य प्रवृत्तिः दर्शिता अस्ति। "औषधं भोजनं च एकस्मात् स्रोतः आगच्छति" इति आहारसंकल्पना चीनदेशे सहस्रवर्षेभ्यः इतिहासः अस्ति, वनस्पतयः, ओषधीः च आधारिताः पेयस्य सज्जाः उत्पादाः चीनीयग्राहकानाम् मध्ये उच्चस्तरीयाः स्वीकृताः सन्ति, यथा गुलदाउदी चायम्, अम्लं प्लम्सूपं, ओषधीयचायम् इत्यादयः। यथा यथा पैकेज्ड् पेयजलस्य अन्येषां च पेयजलस्य सज्जानां शीतलपेयानां सीमाः क्रमेण धुन्धलाः भवन्ति तथा तथा चीनीयशैल्याः स्वास्थ्यजलं यस्य अवधारणा अस्ति यत् कोऽपि योजकः नास्ति, ० शर्करा, ० वसा, ० कैलोरी च अस्ति, स्वास्थ्यस्य प्रवृत्तिम् अनुसृत्य भवितुं अवसरं प्राप्नोति अग्रिमः नूतनः उष्णस्थानम्।
परन्तु झू दानपेङ्ग इत्यनेन इदमपि स्मरणं कृतं यत् दीर्घकालं यावत् चीनीयस्वास्थ्यजलविपण्ये व्यापकाः सम्भावनाः सन्ति, परन्तु उद्योगः अद्यापि अव्यवस्थितप्रतिस्पर्धायाः अवस्थायां वर्तते, मानकीकरणस्य विशेषज्ञीकरणस्य च समस्यानां समाधानस्य आवश्यकता वर्तते।