समाचारं

"एलोजेनिक अस्थि" इति वस्तुतः किम् ? चिकित्साशास्त्रे किमर्थं अनिवार्यम् ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दिनद्वयात् पूर्वं अन्तर्जालमाध्यमेन "अवशेषचोरीविक्रयणं" इति आश्चर्यजनकः प्रकरणः उजागरः अभवत् । शान्क्सीनगरस्य एकः औषधकम्पनी अनेकस्थानेषु अन्त्येष्टिगृहैः सह सहकार्यं कृत्वा अवैधरूपेण शवस्य चोरीं कर्तुं, अस्थिविच्छेदनं, अस्थिनां विच्छेदनं च, लाभाय एलोजेनिक अस्थि इत्यादीनां जैविक ऊतकसामग्रीणां निर्माणं करोति


शांक्सीनगरस्य एकया औषधकम्पनीयाः अवैधरूपेण विच्छेदनार्थं अस्थिनिष्कासनार्थं च अवशेषाः चोरिताः |


एषा वार्ता प्रथमवारं बहवः जनाः एतस्य विषये श्रुतवन्तः” इति ।एलोग्राफ्ट अस्थि"एषः शब्दः अनेके प्रश्नान् अपि उत्थापयति यत् एलोजेनिक अस्थिः वस्तुतः किम्? तस्य किं उपयोगः? अनैतिककम्पनीनां कृते लाभं प्राप्तुं मानवावशेषाणां उपयोगः किमर्थं विकल्पः अभवत्?


एलोग्राफ्ट् अस्थि किम् ?


"एलोजेनिक अस्थि" इति पदं किञ्चित् जिह्वा-गण्डं ध्वनितुं शक्नोति । सामान्यचिकित्सायां प्रयुक्ता एलोजेनिक अस्थिसामग्री वस्तुतः "मानव एलोजेनिक अस्थि" इत्यस्य संक्षिप्तनाम अस्ति । तथाकथितस्य "एकजातिः" इत्यस्य अर्थः अस्ति यत् एते अस्थि ऊतकाः एकस्मात् एव जातिभ्यः आगच्छन्ति, यत् अस्माकं कृते स्वाभाविकतया मानवीयं भवति यदा "एलोजेनिक" इत्यस्य अर्थः अस्ति यत् ते भिन्नव्यक्तिभ्यः आगच्छन्ति


अतः एलोजेनिक अस्थि अन्यस्मात् व्यक्तितः गृहीत्वा चिकित्सामालायां चिकित्सायाम् उपयुज्यमानं अस्थि ऊतकम् अस्ति ।चिकित्सकीयदृष्ट्या यदि कस्यचित् रोगी अस्थिः क्षतिग्रस्ताः भवन्ति तथा च तस्य शरीरं तेषां मरम्मतार्थं पर्याप्तं स्वस्थं अस्थिं दातुं न शक्नोति तर्हि वैद्याः अन्यस्मात् गृहीतस्य अस्थिस्य उपयोगेन ग्राफ्टस्य निर्माणं कर्तुं शक्नुवन्तिअस्थि, उपास्थि च प्रत्यारोपितस्य ऊतकस्य द्वितीयः सामान्यः प्रकारः अस्ति, रक्तस्य अनन्तरं ।


सम्प्रति नभङ्गःएलोग्राफ्ट् अस्थि मरम्मतं, अस्थिदोषपूरणं, अथवा मेरुदण्डस्य संलयनादिषु जटिलशल्यक्रियासु महत्त्वपूर्णां भूमिकां निर्वहति । विशेषतः केषुचित् शल्यक्रियासु यत्र अस्थि ऊतकसमर्थनस्य बृहत् परिमाणं आवश्यकं भवति, एलोजेनिक अस्थि अनिवार्यं "जीवनरक्षकं तृणं" जातम् ।


परन्तु एलोग्राफ्ट् अस्थि क्रीडायां आगमनात् पूर्वंएतेषां अस्थिनां संसाधनं करणीयम् यत् तेषां ग्राहकस्य शरीरेण सह असङ्गतिः न्यूनीकर्तुं शक्यते(प्रायः यद् उच्यते इत्यर्थः) २.प्रतिरक्षाप्रत्याख्यानम्), तस्मात् सफलप्रत्यारोपणस्य सम्भावना वर्धते । अस्मिन् प्रक्रियायां बहुपदानि सन्ति, यत्र सुकुमाराः तकनीकाः, कठोरचिकित्साप्रक्रियाः च आवश्यकाः भवन्ति ।


अस्थिदान एवं क्रयण


एलोग्राफ्ट् अस्थि प्रायः सावधानीपूर्वकं चयनितदातृभ्यः आगच्छति । अधिकतया एतानि अस्थयः स्वेच्छया दानितशरीरेभ्यः आगच्छन्ति, अथवा ते शल्यक्रियाद्वारा (यथा केचन विच्छेदनानि) जीवितशरीरेभ्यः निष्कासितानि अस्थि ऊतकाः भवेयुः एतानि अस्थयः यथापि उत्पत्तिं न कृत्वा कठोरपरिस्थितौ संसाधिताः भवन्ति ।


अस्थिसंचालनं सज्जीकरणं च


प्रत्यारोपणात् पूर्वं दानं प्राप्तानां अस्थिनां सम्यक् सफाई, अतिरिक्तमृदु ऊतकानाम् निष्कासनं, कीटाणुनाशकं, प्रतिरक्षाप्रत्याख्यानं जनयितुं शक्नुवन्ति आनुवंशिकसामग्रीणां निष्कासनार्थं विशेषविधयः च सन्ति प्रत्यारोपणोत्तरफलं सुनिश्चित्य अस्थिस्य संरचनां कार्यं च निर्वाहयितुम् विशेषप्रविधिनाम् उपयोगः अपि अस्मिन् प्रक्रियायां अन्तर्भवति ।


अस्थिप्रत्यारोपणं पुनर्स्थापनं च


शल्यक्रियायाः समये वैद्यः संसाधितं अस्थिं यस्मिन् क्षेत्रे मरम्मतस्य आवश्यकता वर्तते तस्मिन् क्षेत्रे प्रत्यारोपयिष्यति । तदनन्तरं ग्राहकस्य शरीरं क्रमेण एतानि "नवीनानि" अस्थीनि स्वीकुर्यात्, अस्थिसंलयनं पुनर्प्राप्तिः च निश्चितकालान्तरे एव सम्पन्नं भविष्यति


प्रत्यारोपणोत्तर परिचर्या


अस्थिप्रत्यारोपणोत्तरस्य परिचर्या अपि तथैव महत्त्वपूर्णा अस्ति । वैद्यः रोगी कथं प्रवर्तनीया इति निर्देशयिष्यतिपुनर्वास प्रशिक्षण, "नवीन" अस्थिः मूलकङ्कालतन्त्रे स्थिररूपेण एकीकृत्य क्रमेण सामान्यकार्यं प्रति प्रत्यागन्तुं शक्यते इति सुनिश्चित्य सहायतां करोति ।


एलोजेनिक अस्थि इत्यस्य अद्वितीयाः लाभाः सन्ति


एलोजेनिक अस्थिस्य विपरीतम् एकः अवधारणा अस्तिस्वजनीय अस्थि, यथा नाम सूचयति, रोगी स्वशरीरात् निष्कासितम् अस्थि अस्ति । अस्थिरोगशल्यक्रियायां आटोलॉगस् अस्थि प्रायः रोगी इलिअम्, टिबिया, अन्यस्थानात् वा निष्कासितस्य अस्थि ऊतकस्य लघुखण्डः भवति ।


आटोलॉगस् अस्थि रोगी स्वशरीरात् उत्पद्यते, यस्य शरीरं सर्वाधिकं अनुकूलं भवति, प्रतिरक्षाप्रत्याख्यानस्य न्यूनतमं जोखिमं च भवति । अतः स्वजनीयः अस्थिः प्रायः प्रत्यारोपितस्थलेन सह शीघ्रं श्रेष्ठतया च एकीकृतः भवति,अस्थि-कलम-शल्यक्रियायां सर्वोत्तमः विकल्पः अस्ति


परन्तु वास्तविकतायाम् स्वजनीय-अस्थि-प्रयोगे अतिरिक्त-शल्यक्रियायाः आवश्यकता भवति, येन सम्पूर्ण-चिकित्सा-प्रक्रिया अधिका जटिला भविष्यति, रोगी च अधिकं वेदनाम् अनुभविष्यति यत्र अस्थि निष्कासिता तत्र अतिरिक्तपुनरुत्थानस्य समस्याः भवितुम् अर्हन्ति, यथा शल्यक्रियापश्चात् वेदना,संक्रमित करें, रक्तस्रावः अथवा विकारः । अपि च, स्वयम्-अस्थि-आपूर्तिः रोगी स्वस्य अस्थि-द्वारा सीमितः भवति, कदाचित् अस्थि-कलमस्य आवश्यकतां पूरयितुं न शक्नोति


अतः चिकित्साशास्त्रीयदृष्ट्या वैद्याः उत्तमचिकित्साप्रभावं प्राप्तुं विशिष्टानि आवश्यकतानि, रोगीस्थितिः च आधारीकृत्य अत्यन्तं उपयुक्तं अस्थिग्राफ्टसामग्रीं चयनं करिष्यन्तिसापेक्षतया एलोजेनिक अस्थि अधिकव्यापकरूपेण उपलभ्यते, तस्य उपयोगः च सुकरः भवति, यदा सः शल्यचिकित्सकानाम् कृते स्वतन्त्रास्थेः अनन्तरं ग्राफ्ट् चयनं करोति ।


अस्थिकुटुम्बे एलोग्राफ्ट् इति “बान्धवः” इति चिन्तयितुं शक्नुमः । यद्यपि एतानि अस्थीनि भिन्न-भिन्न-जनानाम् आगच्छन्ति तथापि तेषां संरचना-कार्यं च समानं भवति, यथा भवतः भ्रातरौ च किञ्चित् भिन्नत्वेऽपि एकस्यैव कुटुम्बस्य भागः भवतः अस्थिषु व्यक्तितः व्यक्तिं प्रति विवरणं भिन्नं भवति, परन्तु सामान्यसंरचनायाः कार्ये च अत्यन्तं समानं भवति ।


एषः "सापेक्षिकः" सम्बन्धः एलोजेनिक-अस्थिम् क्षतिग्रस्तानां अस्थिनां मरम्मते प्रभावीरूपेण सहायतां कर्तुं शक्नोति ।अस्थिनां प्राकृतिकसंरचनां, आकारं, बलं च रक्षति, नूतनास्थिवृद्धिं च प्रवर्धयति ।अस्य अर्थः अस्ति यत् अनेकेषु सन्दर्भेषु ते रोगीनां आवश्यकतानां कृते सम्यक् कार्यं कुर्वन्ति प्रत्यारोपिताः अस्थिः कदाचित् दीर्घकालं यावत् स्थिररूपेण संलयनं कुर्वन्ति, यथा एलोग्राफ्ट् इत्यस्य अस्मिन् विषये अद्वितीयाः लाभाः सन्ति


असैय्यकम्पनयः निराशं जोखिमं गृह्णन्ति, रोगिणां अधिकारस्य गम्भीरं हानिं च कुर्वन्ति


अस्थिप्रत्यारोपणशल्यक्रियायां अस्थिग्राफ्टस्य चयनं महत्त्वपूर्णं भवति यत् उपरि उल्लिखितस्य एलोजेनिक अस्थिस्य स्वजननस्य च अस्थिस्य अतिरिक्तं अस्मिन् क्षेनोग्राफ्ट अस्थि, कृत्रिमसामग्री च अपि अन्तर्भवति


विदेशीयाः अस्थिः अन्यजातीयानां अस्थिः, यथा गो-शूकर-अस्थयः ।एतानि अस्थीनि प्रायः संसाधितानि निष्फलीकरणं च कृत्वा प्रतिरक्षाप्रत्याख्यानस्य जोखिमं निवारयन्ति । यद्यपि एलोजेनिक अस्थि व्यापकरूपेण उपलभ्यते तथापि स्वजनीयस्य एलोग्राफ्ट् अस्थिस्य च तुलने अस्वीकारस्य दीर्घकालीनस्थिरताविषयाणां च अधिकं जोखिमं भवितुम् अर्हति


कृत्रिमसामग्रीषु जैवकाचः, हाइड्रोक्सीअपैटाइट्, बहुलैक्टिक अम्लम् इत्यादयः सन्ति ।एतानि पदार्थानि अस्थि-उपस्थानां कार्याणां अनुकरणं कर्तुं शक्नुवन्ति, अस्थि-पुनरुत्पादनं च प्रवर्धयितुं शक्नुवन्ति । कृत्रिमसामग्री, यद्यपि अनुकूलनीयं तथा च सामान्यतया प्रतिरक्षा-अस्वीकारं न करोति तथापि प्राकृतिक-अस्थि-गुणानां पूर्णतया अनुकरणं न कर्तुं शक्नोति ।


मानवस्य अस्थिषु प्रायः ४२ कोटिः अस्थिकोशिकाः सन्ति । एताः अस्थिकोशिकाः परस्परं सम्बद्धाः भूत्वा सघनजालं निर्मान्ति, सूचनानां निरन्तरं आदानप्रदानं च कुर्वन्ति, यद्यपि वयं तत् अनुभवितुं न शक्नुमः तथापि शरीरस्य अस्थिः स्वस्य नवीनीकरणं निरन्तरं कुर्वन्ति, पुरातनस्य अस्थि ऊतकस्य स्थाने नूतनानि अस्थि ऊतकाःएतेषां अस्थिकोशिकानां मध्ये संचारिताः संकेताः अप्राकृतिक अस्थिसामग्रीभिः सह अनुकरणं कर्तुं कठिनाः भवन्ति ।, वैज्ञानिकाः अपि एतान् संहितान् व्याख्याय अस्थिरोगचिकित्सायाः नूतना आशां आनेतुं प्रयतन्ते ।


तस्य विपरीतम् एलोग्राफ्ट् अस्थि कतिपयेषु परिस्थितिषु अद्वितीयलाभान् दर्शयति । यद्यपि एतत् मूलजीवकोशिकानि न धारयति तथापि एलोजेनिक अस्थि प्रभावीरूपेण ग्राहकस्य अस्थि ऊतकयोः एकीकृत्य महत्त्वपूर्णां भूमिकां निर्वहति, अतः अस्थिप्रत्यारोपणशल्यक्रियायां तस्य उच्चप्रयोगमूल्यं भवतिपरन्तु एते एव लाभाः व्यापकाः अनुप्रयोगसंभावनाः च केचन जनाः लाभस्थानं द्रष्टुं शक्नुवन्ति ।यथा - वार्तायां उल्लिखिताः असैय्यकम्पनयः अवैधमार्गेण मानवावशेषान् प्राप्नुवन्ति, ततः तान् संसाधयन्ति, विक्रीय महतीं लाभं प्राप्नुवन्ति


दातृ-अस्थि-गुणवत्ता प्रत्यक्षतया प्रत्यारोपण-प्रभावं प्रभावितं करिष्यति, तथा च दानं-अस्थि-संक्रामक-रोगाणां प्रभावः न भवति इति सुनिश्चितं कर्तव्यम् तदतिरिक्तं अस्थिनां अनुचितं संचालनं, भण्डारणं च अस्थिसंरचनायाः परिवर्तनं जनयितुं शक्नोति, तस्य जैविककार्यं च प्रभावितं कर्तुं शक्नोति ।अतः कम्पनीयाः व्यवहारेण न केवलं नियमानाम् उल्लङ्घनं जातम्, अपितु रोगिणां अधिकारानां हितस्य च शरीरदानस्य गौरवस्य च गम्भीरं क्षतिः अभवत्


दाता अस्थि की गुणवत्ता प्रत्यक्ष रूप से प्रत्यारोपण प्रभाव |


अस्थिदानस्य नैतिक-कानूनी-विषयाः सन्ति, यथा दातृ-सूचित-सहमतिः, अस्थि-उपयोगः वितरणं च इत्यादयः । एतेषु विषयेषु चिकित्सा, कानून, नैतिकता च इत्येतयोः बहुपक्षेभ्यः व्यापकविचारः प्रबन्धनं च आवश्यकं भवति, यत्र सम्पूर्णशरीरदानविधयः नियमाः च, सख्त अस्थिसंग्रहणव्यवस्थाः, औपचारिकाः पूर्णाः च अस्थिबैङ्काः, अस्थिप्रत्यारोपणसम्बद्धानां मूलभूतानाम् नैदानिकसंशोधनानाम् सुदृढीकरणं च सन्ति अतः अस्थिप्रत्यारोपणस्य शल्यक्रियायाः समये अस्थिस्रोतः वैधानिकं सुरक्षितं च भवतु इति नियमानाम्, नियमानाम्, नैतिकमान्यतानां च अनुसरणं करणीयम् तत्सह, पर्यवेक्षणं सुदृढं कुर्वन्तु, अवैधकार्याणां दमनं कुर्वन्तु, रोगिणां अधिकारान् हितान् च दातृणां सद्भावनायाश्च रक्षणं कुर्वन्तु।


वर्तमान समये अस्थिप्रत्यारोपणस्य शल्यक्रियायाः समाजस्य माङ्गल्यं वर्धमानं वर्तते, विशेषतः आकस्मिकचोटानां, प्रमुखानां शल्यक्रियाणां, अस्थिरोगाणां च प्रतिक्रियारूपेण एलोग्राफ्ट्-अस्थि-सम्बद्धानां रोगिणां माङ्गल्यं महतीं वृद्धिः अभवत्परन्तु एलोजेनिक अस्थिस्य स्रोतः गम्भीररूपेण अपर्याप्तः अस्ति, मुख्यतया यतोहि शरीरदानस्य जागरूकता, तन्त्रं च व्यापकरूपेण लोकप्रियं न कृतम्अनेकेषां जनानां शरीरदानस्य विषये अवगमनस्य, दुर्बोधतायाः, चिन्तायाः च अभावः भवति, येन दानस्य निर्णयः कठिनः भवति । एतस्याः स्थितिः परिणामेण एलोजेनिक-अस्थि-आपूर्तिः वर्धमानं माङ्गं पूरयितुं दूरं भवति, अपि च किञ्चित्पर्यन्तं अपराधिभ्यः तस्य लाभं ग्रहीतुं अवसरः अपि दत्तः


चिकित्साप्रौद्योगिक्याः विकासेन सह, एलोग्राफ्ट् अस्थिः अस्थिप्रत्यारोपणस्य शल्यक्रियायां अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति वयम् आशास्महे यत् अधिकाः जनाः दानस्य महत्त्वं अवगमिष्यन्ति, यत् भविष्ये अस्य संसाधनस्य अभावं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति , अधिकान् रोगिणः पुनः प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति स्वास्थ्यं जीवनस्य गुणवत्ता च।


सन्दर्भाः

[1]अमिनी जेड, लारी आर अस्थि ऊतक पुनर्जन्मने विकोशिकीय एलोग्राफ्ट तथा ज़ेनोग्राफ्ट-व्युत्पन्न मचानों की व्यवस्थित समीक्षा [जे]। ऊतक कोशिका, 2021,69:101494. डोई: 10.1016 / जे.टीस.2021.101494.

[3] रोडी ई, डेबाउन एमआर, दाऊद-ग्रे ए, एट अल। गम्भीर-आकारस्य अस्थिदोषस्य उपचारः: नैदानिकं ऊतक-इञ्जिनीयरिङ्गं च दृष्टिकोणं[J]. Eur जे Orthop Surg Traumatol, 2018,28 (3): 351-362. डोई: 10.1007/s00590-017-2063-0.

[4]Giannoudis पीवी, Dinopoulos एच, Tsiridis ई. अस्थि विकल्प: एक अद्यतन [जे]. चोट, 2005,36 Suppl 3:S20-S27. डोई: 10.1016/ज.चोट.2005.07.029.

[5]Enneking WF, Campanacci D A. पुनर्प्राप्त मानव एलोग्राफ्ट : एक क्लिनिकोपैथोलॉजिकल अध्ययन [J]. जम्मू हड्डी संयुक्त Surg Am, 2001,83 (7): 971-986.

[6] वांग Xiangyang, ची Yonglong, झांग Xiaohui सामाजिक और नैतिक मुद्दे और एलोजेनिक अस्थि प्रत्यारोपण में प्रतिकार उपाय [J].

[7] वांग लेफेंग, चेन बोलियांग, लियू यिंगलोंग, एट अल. :११३-११५ ।

[9]अमिद आर, खेइरी ए, खेइरी एल, एट अल। ज़ेनोग्राफ्ट अस्थि विकल्पस्य संरचनात्मकं रासायनिकं च विशेषताः: इन् विट्रो अध्ययनस्य व्यवस्थितसमीक्षा[J]. बायोटेक्नोल एप्ल बायोकेम, 2021,68 (6): 1432-1452. DOI: 10.1002/bab.2065.

[11]शाह के एन, कमल आर एन अस्थि ग्राफ्ट विकल्प-मम विकल्प के सन्ति?[जे]. हाथ क्लिन, 2024,40 (1): 13-23. डोई: 10.1016/ज.एचसीएल.2023.09.001.


लेखकः श्वेतवस्त्रधारी मूर्खपक्षी

सम्पादक: ली जिओकिउ



अयं लेखः गुओकेतः आगतः, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।