2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददाता झाङ्गशुआङ्गः झोउ ज़ुएजिन् च) बीजिंगसहस्राब्दस्मारकहस्पतालस्य एलर्जीकेन्द्रस्य परागसंशोधनप्रयोगशालायाः दैनिकपरागसान्द्रतानिरीक्षणदत्तांशस्य अनुसारं बीजिंगनगरे अधुना शरदऋतुपरागस्य ऋतुः प्रविष्टः अस्ति।
२०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के (शरदऋतुः आरम्भे) बीजिंग-नगरे मुख्यः एलर्जीकारकः परागः प्रति १,००० वर्गमिलिमीटर् मध्ये ३८ धान्यः आसीत् /अमरन्थस परागः प्रति १,००० वर्गमिलिमीटर् मध्ये १४ कणिकाः पोएसी परागः, प्रति १,००० वर्गमिलिमीटर् मध्ये ४ कणिका ग्रामिनेसी परागः, प्रति १,००० वर्गमिलिमीटर् मध्ये २ कणिका आर्टिमिसिया परागः च सन्ति
न केवलं बीजिंगनगरे उत्तरे बह्वीषु स्थानेषु एलर्जी-विशेषज्ञाः, कर्ण-गुल्म-रोगविशेषज्ञाः च पीपुल्स डेली-हेल्थ-क्लायन्ट्-सञ्चारकर्तृभ्यः अवदन् यत् शरद-ऋतुस्य आरम्भात् अनन्तरं चिकित्सायै आगच्छन्तः एलर्जी-रोगिणां संख्या वर्धयितुं आरब्धा अस्ति।
"एलर्जी-प्रकरणानाम् वृद्धिः परागस्य परिमाणेन सह प्रत्यक्षतया सम्बद्धा अस्ति। विगतदिनद्वये बहिःरोगिणां संख्यायां महती वृद्धिः आरब्धा, प्रतिदिनं २५० तः २६० यावत् जनाः भवन्ति। पूर्वस्थित्यानुसारं यदा शरदऋतौ परागस्य एलर्जी चरमपर्यन्तं भवति , प्रतिदिनं बहिःरोगिणां संख्यायां महती वृद्धिः भविष्यति।
"शरदऋतुस्य आरम्भानन्तरं चिकित्साचिकित्सायाः अधिकांशः रोगिणः एलर्जी नासिकाशोथः भवन्ति, अधिकांशरोगिणां ऋतुकाले एलर्जी नासिकाशोथः भवति, यः 'घासज्वरः' इति अपि ज्ञायते।" शान्क्सी प्रान्तस्य शीआन् नगरस्य तृतीयः अस्पतालः पत्रकारैः सह योजितवान् .
परन्तु दक्षिणे मम देशे विशेषतः गुआङ्गडोङ्ग-देशे स्थितिः भिन्ना अस्ति । हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य यूनियनशेन्झेन् हॉस्पिटलस्य कर्णरोगविज्ञानविभागस्य मुख्यचिकित्सकः ली शुओ जनसदैनिकस्वास्थ्यग्राहकस्य संवाददात्रे अवदत् यत् यतो हि एतेषु क्षेत्रेषु एलर्जीकारकाः मुख्यतया गृहधूलस्य कणाः तथा च Dermatophagoides farinae भवन्ति, अतः एलर्जी इत्यस्य घटना भविष्यति वर्षे पूर्णे उतार-चढावः स्पष्टाः न भवेयुः। "उत्तरदिशि 'द्विगुणकणिक्'-एलर्जी-अतिरिक्तं बहुसंख्याकाः जनाः पराग-एलर्जी-युक्ताः सन्ति, अतः ऋतुकाले स्पष्टाः उतार-चढावः भविष्यन्ति।"
यद्यपि वसन्त-शरदयोः मध्ये एलर्जी-रोगिणां लक्षणेषु स्पष्टः अन्तरः नास्ति तथापि झोउ काई पत्रकारैः उक्तवान् यत् भिन्न-भिन्न-ऋतुषु प्रदेशेषु च एलर्जी-जनन-परागस्य प्रकारेषु भेदस्य कारणतः, भिन्न-भिन्न-जनानाम् प्रत्येकेन परागेण प्रेरितानां एलर्जी-प्रतिक्रियाणां कारणात् च डिग्रीभेदाः अपि सन्ति अतः एकस्यैव रोगी अपि वसन्तशरदयोः एलर्जी-तीव्रता भिन्ना भविष्यति ।
एलर्जीरोगिणां सामान्यलक्षणं भवति - श्वासः, नासिकास्रावः, कासः, श्वसनम् इत्यादयः, ये शीतलतायाः सह सहजतया भ्रमिताः भवन्ति । वाङ्ग ज़ुएयन् उक्तवान् यत् "एलर्जीरोगिणां चत्वारि स्पष्टलक्षणानि भविष्यन्ति : नासिका कण्डूः, नासिकासंकोचनं, श्वासः, नासिकास्रावः च। तत्सह, नेत्रयोः कण्डूः अधिकं स्पष्टः भविष्यति। तथापि शीतरोगेण सामान्यतया तीव्रकण्डूः न भवति the eyes."
पराग-एलर्जी-निवारणाय चिकित्सायाश्च कृते ली शुओ एकसप्ताहद्वयं पूर्वं मुखौटं, रक्षात्मकचक्षुषः च धारणं, समये समुचितौषधं च सेवितुं च अनुशंसति “ऋतुकालीन-एलर्जी-विशेषतः पराग-एलर्जी-कृते लक्षणानाम् नियन्त्रणाय, जीवनस्य गुणवत्तां प्रभावितं कर्तुं, अधिकगम्भीर-लक्षणं न जनयितुं च समये औषधं अतीव महत्त्वपूर्णम् अस्तिजटिलता. यदि लक्षणं तीव्रं वा दीर्घकालं यावत् भवति तर्हि वैद्यस्य मार्गदर्शनेन विशिष्टं चिकित्सां कर्तुं शस्यतेप्रतिरक्षा चिकित्सा, अर्थात् विसंवेदनशीलता चिकित्सा। " " .