समाचारं

विमानटिकटं प्रतिदानं पुनः बुकिंगं च बहुधा भवति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति ग्रीष्मकालीनयात्रायाः चरमकालः अस्ति यदा भवान् सुखेन अवकाशस्य आनन्दं लभते, परन्तु बहवः यात्रिकाः विमानटिकटं बुकं कृतवन्तः इति कारणेन घोटालानां सामनां कृतवन्तः।

चीन ट्रेवलस्काई सूचना लीकेजस्य जोखिमं न्यूनीकर्तुं सत्यापनस्तरं सुधारयति

अनेकसामाजिकमञ्चेषु संवाददातृभिः ज्ञातं यत् बहवः यात्रिकाः विमानटिकटं क्रीतवान् इति ज्ञापयन्ति यत् तेषां कृते विमानसेवाकर्मचारिणः इति दावान् कुर्वन्तः जनानां कृते आह्वानं प्राप्तम्, यत् तेषां कृते विमानपरिवर्तनस्य कारणेन शुल्कं प्रतिदातुं आवश्यकता अस्ति इति यतो हि परपक्षः यात्रिकस्य विमानस्य सूचनां व्यक्तिगतसूचनाः च सम्यक् वक्तुं शक्नोति, अतः बहवः जनाः वञ्चिताः भूत्वा सम्पत्तिहानिः अपि अभवन् टिकटं बुकं कृत्वा यात्रिकाणां व्यक्तिगतसूचनाः कथं लीक् भवन्ति? विमानसेवा, विमानस्थानक, टिकट एजेण्ट् च कृते यात्रीयात्रासेवाप्रणालीं प्रदातुं विशेषज्ञतां प्राप्तस्य चाइना ट्रैवलस्काई इत्यस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य साक्षात्कारं कृतवान् संवाददाता।


  चीनस्य सुरक्षा उत्पादनं गुणवत्ताप्रबन्धनविभागस्य उपनिदेशकः ली Xinlin TravelSky:सम्पूर्णे टिकटबुकिंग् प्रक्रियायां ओटीए (ऑनलाइनयात्रावितरणमञ्चाः), विमानसेवाः, विमानस्थानकानि, चाइना ट्रेवलस्काई च सन्ति यदि कस्मिन् अपि लिङ्के यात्रिकाणां व्यक्तिगतसूचनायाः रक्षणं सम्यक् न क्रियते तर्हि यात्रिकाणां व्यक्तिगतसूचनायाः लीकेजः भवितुम् अर्हति ।


ली ज़िन्लिन् इत्यनेन परिचयः कृतः यत् अस्मिन् मासे आरभ्य चाइना ट्रेवलस्काई इत्यनेन टिकटवितरणप्रणाल्यां कार्यसङ्ख्यां उपयुज्य व्यक्तिनां कृते बैचरूपेण लॉगिन् एसएमएस सत्यापनकार्यं सक्षमं कृतम्, लॉगिन् प्रक्रियायां द्विकारकप्रमाणीकरणं सुदृढं कृत्वा यात्रिकसूचना लीकेजस्य जोखिमं न्यूनीकृतम्।


  चीनस्य सुरक्षा उत्पादनं गुणवत्ताप्रबन्धनविभागस्य उपनिदेशकः ली Xinlin TravelSky:अस्माभिः एसएमएस-सत्यापनस्य आवृत्तिः वर्धिता अस्ति यत् प्रत्येकं प्रवेशं एसएमएस-द्वारा द्वि-कारक-प्रमाणीकरणस्य आवश्यकता भवति, येन सुनिश्चितं भवति यत् केवलं एकः व्यक्तिः प्रत्येकस्य कार्य-सङ्ख्यायाः उपयोगं कर्तुं शक्नोति, येन यात्रिकाणां व्यक्तिगत-सूचनाः प्राप्तुं व्याप्तिः न्यूनीभवति, सूचना-रिसावस्य जोखिमः न्यूनीकरोति च।

यदा घोटालाः बहुधा भवन्ति तदा “घोटालाः” कथं द्रष्टव्याः

एकतः उद्योगेन यात्रिकाणां व्यक्तिगतसूचनानाम् रक्षणं सुदृढं कर्तुं आवश्यकता वर्तते अपरतः यात्रिकाः अपि "नेत्राणि उद्घाटितानि" भवेयुः, "जालेषु" पतितुं सावधानाः भवेयुः । अतः भवन्तः कथं घोटालाः अवलोकयन्ति, सावधानतां च कुर्वन्ति ?

  प्रथमं कॉलर आईडी इत्यत्र ध्यानं दत्तव्यम्।विमानसेवाः अथवा ऑनलाइनटिकटसेवामञ्चाः सामान्यतया केवलं स्वस्य आधिकारिकफोनसङ्ख्याद्वारा एव भवद्भिः सह सम्पर्कं करिष्यन्ति यदि अपरिचितव्यक्तिगतमोबाइलफोनसङ्ख्यातः अथवा "00" अथवा "+" इत्यनेन आरभ्य विदेशसङ्ख्यातः आगच्छति तर्हि भवतः अधिकं सतर्कता आवश्यकी अस्ति।

  द्वितीयं "क्षतिपूर्ति" इत्यस्मात् सावधानाः भवन्तु।यदा तथाकथितः कर्मचारी यः आह्वानं करोति सः सक्रियरूपेण यात्रिकान् सूचयति यत् ते यात्रिकाणां क्षतिपूर्तिं करिष्यन्ति तथा च तेषां निर्दिष्टं सॉफ्टवेयरं डाउनलोड् कर्तव्यम् इति तदा मूलतः तत् घोटाला इति निर्धारयितुं शक्यते एकदा यात्री संकोचम् अनुभवति तदा परः पक्षः पुनः बुक् कृते विमानस्य आसनानां सीमित उपलब्धता इत्यादीनि कारणानि उद्धृत्य यथाशीघ्रं कार्यं सम्पन्नं कर्तुं यात्रिकं आग्रहं करिष्यति

  तृतीयम्, कदापि "स्क्रीन् शेयर" न।अन्यः पक्षः "टिकटं परिवर्तयितुं लघु निबन्धनशुल्कं आवश्यकम्", "प्रतिदानार्थं मुखस्य तथा च विडियो अभिलेखानां सत्यापनस्य आवश्यकता भवति", "परिवर्तनसूचनायाः पुष्ट्यर्थं सत्यापनसङ्केतः आवश्यकः" इत्यादीनि बहानानां उपयोगं करिष्यति यात्रिकाणां कृते स्वस्य बैंकखातासङ्ख्या, गुप्तशब्दः, मोबाईलफोनसत्यापनसङ्केतः, अथवा सत्यापनसङ्केतं चालूकरणं कर्तुं। एकदा एषा सूचना प्राप्ता भवति तदा घोटालेबाजः यात्रिकस्य ऑनलाइन-बैङ्किंग्-मध्ये सहजतया प्रवेशं कर्तुं शक्नोति, प्राप्तस्य स्थानान्तरण-सत्यापन-सङ्केतस्य उपयोगं कृत्वा सम्पूर्णं शेषं स्थानान्तरयितुं शक्नोति

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "Yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति उपभोक्तारः केन्द्रीयप्रसारणजालस्य "वुडपेकर उपभोक्तृशिकायतमञ्चस्य" माध्यमेन अपि ऑनलाइनशिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः CCTV इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।