समाचारं

रूसीसेना "थर्मोबैरिक बम्ब" इत्यस्य उपयोगेन युक्रेनदेशस्य सेनायाः उपरि स्वदेशे आक्रमणं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी उपग्रहसमाचारसंस्थायाः १० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसस्य सु-३४ युद्धविमानेन १० दिनाङ्के प्रातःकाले ओडीएबी-५०० बम्बस्य उपयोगेन युक्रेनदेशस्य सैन्यबलानाम् उपकरणानां च उपरि आक्रमणं कृतम् कुर्स्क-प्रान्तस्य सीमाक्षेत्रम् ।

समाचारानुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् - "एरोस्पेस्-सेनायाः सु-३४-युद्ध-बम्ब-विमानेन रात्रौ कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सैन्यकर्मचारिणां सैन्य-उपकरणानाम् च समागमस्य उपरि आक्रमणं कृतम्

रूसस्य रक्षामन्त्रालयेन उक्तं यत् पूर्वं स्काउट् कृतं लक्ष्यं प्रहारयितुं सार्वभौमिकग्लाइड् तथा सुधारणमॉड्यूलयुक्तस्य ओडीएबी-५०० विमानबम्बस्य उपयोगः कृतः।



सु-३४ युद्धविमान बमवर्षक। सिन्हुआ न्यूज एजेन्सी/आरआईए नोवोस्टी न्यूज एजेन्सी डेटा नक्शा

रूसस्य रक्षामन्त्रालयेन अपि उक्तं यत्, "गुप्तचरकर्मचारिभ्यः लक्ष्यं नष्टम् इति पुष्टिः प्राप्य चालकाः सुरक्षिततया प्रस्थानविमानस्थानकं प्रति प्रत्यागतवन्तः" इति

प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन अपि एकः भिडियो प्रकाशितः यस्मिन् सु-३४ युद्धविमानस्य उड्डयनं, बम्बं पातनं, लक्ष्यं मारयन्, विमानस्थानकं प्रति प्रत्यागमनं च दृश्यते।

ओडीएबी-५०० बम्बः सामान्यतया "थर्मोबैरिक बम्ब" इति नाम्ना प्रसिद्धः अस्ति । रूसी उपग्रहसमाचारसंस्थायाः पूर्वसमाचारानुसारं द्विघातबम्बः अस्ति । सक्रियीकरणानन्तरं प्रथमं विस्फोटकद्रवघटकं मुञ्चति ये एरोसोल् मेघाः निर्मान्ति, ततः बहुमात्रायां विस्फोटयन्ति । तस्य परिणामतः उच्चतापमानस्य विस्फोटः शक्तिशालिना आघाततरङ्गेन सह खात-बङ्कर-आदि-दुर्गेषु "पातयिष्यति", तस्मात् शत्रुस्य नाशः भविष्यति प्रत्येकं सु-३४ युद्धविमानं चत्वारि एतादृशानि बम्बानि वहितुं शक्नोति ।

स्रोत |