समाचारं

इजरायलसेना गाजा-जनानाम् कृते क्रमेण निष्कासनस्य आदेशं दत्तवती यत् वयं कुत्र गन्तव्यम् इति न जानीमः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

अस्मिन् मासे इजरायल-रक्षासेनाभिः क्रमशः त्रीणिवारं "निष्कासन-आदेशाः" निर्गताः, दक्षिण-गाजा-पट्टिकायाः ​​खान-यूनिस्-राफाह-योः केषुचित् भागेषु जनानां तथाकथित- "मानवता-क्षेत्रं" प्रति निष्कासनं करणीयम् इति, एतत् कदमः एव अस्ति इति वदन् स्थानीयप्यालेस्टिनीसशस्त्रसमूहेषु प्रबलं आक्रमणं कर्तुं। मुख्यस्थानकस्य संवाददाता खान यूनिस् इत्यत्र दृष्टवान् यत् इजरायलसेनायाः नित्यं निवृत्ति-आदेशाः गाजा-जनानाम् कृते केवलं दुःखं भयं च आनयत्।


संवाददाता मोहम्मद ताफिश: सप्ताहद्वयात् न्यूनेन समये इजरायलसैनिकाः पुनः खान युनिस्-नगरस्य पूर्वदिशि स्थितान् निवासिनः स्वगृहाणि निष्कासयितुं चेतवन्तः, तत्र न स्थातुं च चेतवन्तः। एते जनाः ये कतिपयदिनानि पूर्वं एव गृहं प्रत्यागतवन्तः, ते पुनः स्वसामानेन सह आतङ्किताः भूत्वा पलायन्ते स्म, स्वस्य अज्ञातं भाग्यं तथाकथितं "सुरक्षितक्षेत्रं" इति प्रसिद्धं पश्चिमप्रदेशं प्रति वहन्ति स्म


विस्थापित व्यक्ति हानी फाजिम: अल्पकाले एव अहं तृतीयवारं विस्थापितः अभवम्, नूतनविग्रहपरिक्रमस्य आरम्भात् षष्ठवारं च। यथा अस्माकं बहवः जनाः केवलं पञ्चदिनानि यावत् गृहं गत्वा सहसा पुनः गच्छामः इति कथ्यते ।


विस्थापित व्यक्ति महा फालिह: एतत् मम अष्टमं गमनम् अस्ति तथा च पुनर्निर्माणार्थं गृहं प्रत्यागत्य सप्ताहः एव अभवत्, परन्तु अस्मिन् समये पुनः कदापि मम गृहं न प्राप्स्यामि इति मन्ये।

पूर्वे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः ९ दिनाङ्के प्रकाशितेन सांख्यिकीयप्रतिवेदनेन ज्ञातं यत्,सम्प्रति गाजा-पट्टिकायां १९ लक्षं जनाः बलात् विस्थापिताः सन्ति, येन गाजा-देशस्य कुलजनसंख्यायाः ९०% भागः अस्ति ।

जुलैमासस्य अन्ते यूएनआरडब्ल्यूए-संस्थायाः मुख्यायुक्तः फिलिप् लाजारिनी इत्यनेन उक्तं यत् इजरायल-सैन्यस्य “निष्कासन-आदेशेन” गाजा-पट्टिकायाः ​​केवलं १४% भागः प्रभावितः नास्ति .


विस्थापित व्यक्ति महा फालिह: यत् वयं दुःखं प्राप्नुमः तत् अत्यन्तं असामान्यं अपमानं दुःखं च, कुत्र गन्तव्यम् इति न जानीमः । सम्पूर्णे गाजापट्टे सुरक्षितस्थानं नास्ति यः कोऽपि सुरक्षितस्थानं अस्ति इति वक्तुं साहसं करोति सः मृषावादी अस्ति।